________________
येहिचि.
उपनिषद्वाक्यमहाकोशः
योगतं
-
मुनिबेद्य
बहिविज्ञानविज्ञेयाः.विच्छिन्नग्रन्थया
योगध्यानं सदा कृत्वा ज्ञानं सर्वे ते स्वतन्त्रास्तनौ स्थिता: अ. पू. ४।११ तन्मयतां व्रजेत् बेनिवृत्ति विहायैनां ब्रह्माख्यां पावनी
। योगनिर्मलधारेण क्षुरेणानलपराम् । वृयैव ते तु जीवन्ति.. ते. वि. १२४३ ___ वर्चसा । छिन्देलाडीशतं धीर... क्षुरिको. १८ हि संस्पर्शमा भोगा: भ. गी. ५।२२ योगप्रकाशक योगेायेवानन्यथैरेव जायते रागो मूर्खस्याधिकतां
भाधन:
त्रि.ना. २।२१ गतैः। तैरेव भोगैः प्राज्ञस्यविरागः.. महो. ५।१६९
योगप्रवृत्ति प्रथमां वदन्ति श्वेता. २०१३ योगभ्रष्टोऽभिजायते
भ.गी. ६४१ थैरेबाश्रितस्यासकृविहा(दुपा)वर्तनं
योगमात्मविशुद्धये
म. गी. ६०१२ श्यते इत्युद्धर्तुमर्हसि..
योगमायासमावृतः
भ.गी. २५ मैत्रे. १२३ [ मैत्रा. श+
योगयज्ञ: सदैकाम्यभक्त्या सेवा (यो) यः सभिगच्छति सर्वां
- हरेर्गुरोः । अहिंसा तु पोयज्ञो स्वानतिरोचते बृह. २११९ । वामनःकायकर्मभिः
शाट्याय.१४ योभपोन्तरे सवरन्यमापोन विदुः अध्यात्मो. १ | योगयशास्तथाऽपरे
म.गी. ४२८ यो मस्कभायदुत्तर र सधस्थं ना.पू.ता. ४६४ योगयुको भवार्जुन
म.गी. ८२७ [+था. मं. १११५४११+ वा. सं. ५.१८ | योगयुक्तो विशुद्धात्मा
भ. गी. ५० -[.सं.२२।१३+
अथव.७।२६११ योगयु
भ.गी. ५६ बोगस्याध्यक्षः परमेव्योमन् ऋ.म.१०।१२९१७ | योगयुक्त्या तु तदस्म प्लाव्यमानं मोऽकामो निष्काम...आत्मकामो
समन्ततः । शाक्तेनामृतवर्षेण मतस्य प्राणा उत्क्रामन्ति
ह्यधिकारान्निवर्तते बृह. ४॥४॥६
वृ. जा. २०१३ बोग आत्मा, महः पुच्छं प्रतिष्ठा तेत्ति. २।४
| योगविघ्नकराहारं वर्जयेद्योगविसमः १ यो. द. ४६ योग मारमा, घरणमस्य ब-धुर्दमः
योगशिखां महागुह्यं यो जानाति प्रतिष्ठा विदुषो न भूमिम्।
इतिहा. ११
महामतिः। न सस्य किचिद
झातं त्रिषु लोकेषु विद्यते यो.शि.५।६० योगक्षेम इति प्राणापानयो.... तैत्ति. ३।१०।२
योगश्चतुर्विधः प्रोको योगिमि. योगक्षेमं वहाम्यहम्
भ.गी. ९।२२ स्तत्त्वदर्शिभिः
योगरा.२ योगज्ञानपरो नित्यं स योगी न
योगश्चाष्टाङ्गसंयुतः
भवसं. ३३१३ प्रणश्यति त्रि, ना. २।२० योगसभ्यस्तकर्माणं
भ.गी. ४४१ योगज्ञाने यत्पदाप्तिसाधनत्वेन
योगसिद्धि विना देहः प्रमादाद्यदि विश्रुते । तत् पदं प्रझतत्वं
नश्यति । पूर्ववासनया युक्तः स्वमात्रमवशिष्यते
यो.शि. शीर्ष शरीरं चान्यदाप्नुयात्
यो.शि. १३१४१ योगाने न विद्यते तस्य भावो
योगस्थः कुरु कर्माणि
भ.गी. २४९ न सिरपति
त्रि. प्रा. २।२१ योगस्थेनैव मार्गेण ह्येकान. योगानकसंसिद्धशिवतस्वतयो
मानसो भवेत्
दुर्वासो. २६ ज्वलम् । प्रतियोगिविनिर्मुक्तं
योगहीनं कथं ज्ञानं मोक्षदं भवति परं ब्रह्म भवाम्यहम्
त्रि. प्रा. शीर्षक।
ध्रुवम् (तीहभोः)। योगो हि(ऽपि) योग्गो योगनिष्ठश्च सदा
ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि योगात्मकः शुचिः । गुरुभक्ति
[१यो. स. १५४+ यो.शि.१।१३ समायुक्तः पुरुषको विशेषतः भयता. ८ 'योगं तं विद्धि पाण्डव
भ.गी. ६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org