________________
यस्यास्त्य.
उपनिषद्वाक्यमहाकोशः
यं तदे.
५१३
यस्यास्त्यद्वैतमात्मज्ञानं तदेव
यस्यैव निश्चितो भावस्तस्य यज्ञोपवीतम् प. हं. प. ११ मुक्तिने दूरतः
शिवो. ७१३८ यस्याहङ्कारः शरीरं, योऽहङ्कार
यस्यैवं परमात्माऽयं प्रत्यग्भूत: मन्तरे सञ्चरन्यमहारो
प्रकाशितः। स तु यादि न वेद [सुबालो.७/१+ अध्यात्मो. १ पुम्भावं स्वयं साक्षात्परामृतम् जा. द. यस्यां जाग्रति भूतानि
भ. गी. २१६९ यस्यैवं भवति क्षान्ति: सोऽमृत. यस्यां देवा अधिरुद्रा निषेदुः ।
त्वाय कल्पते
अ. शां. ९२ यस्तां न वेद किमचा करिष्यति गुह्यका. ५३ ।। यस्यै वा एषां वै तेषामेवैतस्मिन् यस्यां मजन्ति बहवो मनुष्याः कठो. २।३ पर्वण्यग्निमुपसमाधाययतयैवायस्यां हिरण्यं विन्देयं गामश्वं
वृता आज्याहुतीर्जुहोति
को. त. २।४ पुरुषानहम् [श्री. सू.२+ ऋखि. ५।८७१२ यस्यैष आत्मा घृणुते तनूं स्वां तस्य यस्यां हिरण्यं प्रभूतिं गावो
प्रसादेन हि तस्य लाभः २ देव्यु. २० दास्योऽश्वान्...[श्री.सू.१५+ ऋखि.५।८७१५
यस्योदावोऽयनुथमुञ्चमुच्चैरुरुगाय यस्याः परतरं नास्ति सैषा दुर्गा
स्वाहा
पारमा. १०७ पकीर्तिता। दुर्गात्संत्रायते
यस्योपरि त्वं मुनयो न पश्यन्ति यस्मादेवी दुर्गेति कथ्यते देव्यु. २२
तस्मै मुख्याय विष्णवे स्वाहा पारमा.२।१ यस्याः परं नापरमस्ति किश्चित् गुह्मका. ४६
यस्योपरिष्टादधितिष्ठदात्मा सर्वोपयस्याः स्वरूपं ब्रह्मादयो न
रिष्टात्परमात्मा मुक्तं तं विरजं जानन्ति तस्मादुच्यतेऽज्ञेया देव्यु. २०
नित्यमनु सम्पराय स्वाहा यस्येच्छा लोके वा प्रजायतिर्लो के
पारमा. १०१३ यस्म वासितस्मैवासीत् यद्वाः
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षिसंजातंयत्सर्वमीशमाशिषेस्वाहा पारमा. १०८
__ यन्ति भुवनानि विश्वा नृ. पू. २१९ यस्येच्छा विद्यते काचित् सा सिद्धिं
[क्र. मं.२१५४२
ना. पू.वा. ४७ सावयत्यहो। निरिच्छोः परि
यस्त्वेवोभयमन्तरेणाहतस्यनास्त्युपवादः ३ऐतरे. १२१ पूर्णस्यनेच्छासम्भवति कचित् स. पू. ४७
यं कामं कामयते सोऽस्य सङ्कल्पा. यस्येदं जन्म पाश्चात्यं तमाश्वेव
देवसमुत्तिष्ठतितेनसंपन्नो महीयते छांदो.८।२।१० महामते । विशन्ति विद्या
यं कामं कामयेत त स एष एवंविमला मुक्ता वेणुमिवोत्तमम् महो. ६.१५ विदुरातात्मने वा यजमानाय वा.. बृह. १२२२८ यस्येदं धीराः पुनन्ति कवयो
यं कामं कामयेत तमागायति ब्रह्माणमेतं त्वा वृणुत इन्दुम..
तद्धतल्लोकजिदेव न हैवालोतन्मे मनः शिवसङ्कल्पमस्तु २ शिवसं. १६
क्यताया आशाऽस्ति य एवमेतयस्येवं मण्डलं भित्वा मारुतो
साम वेद
वृह. सश२८ याति मूर्धनि । यत्र यत्र निये- .
पंगत्वा चतुर्धा मुक्तयो द्वारे तिष्ठन्ति सामर. ५४ द्वाऽपि न स भूयोऽभिजायते म. ना. ३९यं चिन्तयन्तो निगमान्तरूपं...तं यस्यैता ब्रह्ममूर्तयो बृहद्रह्माणं ।
दैवमुख्यं सुरतं भवाय स्वाहा पारमा. ९७ अझ मादधान...स्वाहा पारमा. ३११० यं जनपदं यं क्षेत्रमागं तंवमेवो. स्वैतानि सुगुप्तानि जिलोएस्थोदरं
पजीवन्ति
छोदो. १५ करः । सन्यसेदकृतोद्वाहो
यज्ञात्वामुच्यतेजन्तुरमतत्वंचगच्छति कठो.६८ प्रायगो प्रयचर्यवान् ना. प. २०१५ यं तदेतयावाचा व्याहियतेसत्यमिति कौ. स. १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org