________________
५१२ यस्य वे
उपनिषद्वाक्यमहाकोशः
. यस्याव्य. यस्य वेदश्च वेदी च विच्छिद्येते त्रि
. यस्यामिहोत्रमदर्शमपौर्णमासमपूरुषम् । स वै दुर्ब्राह्मणो नाम
. चातुर्मास्यमनाग्रयणमतिथिसर्वकर्मबहिष्कृतः इतिहा.६५ वर्जितं च
मुण्ड. श२।३ यस्य वैकङ्कत्यमिहोत्रहवणी भवति महाना. १०।१३ यस्याग्निहोत्रमदर्शमनाग्रयणम्(मा.पा.) मुण्डको.१२२।३ यस्य वैतत्कर्म, स वेदितव्य इति को. त. ४।१८ यस्याग्निः शरीरं योऽग्निमन्तरो यस्य श्रवणेन सर्वबन्धाः
यमयत्येष त आत्मा
वृह. ३७५ प्रविनश्यन्ति
त्रि. म. ना. श२ यस्या अननं नोपलभ्यते तस्मायस्य श्रोत्रर शरीरं यः श्रोत्रमन्तरो
दुच्यतेऽजा
देव्यु. २० यमयत्येष त आत्मा बृह. ३७१९ यस्याण्डकोशर शुष्ममाहुःप्राणमुल्बम् चित्त्यु. ११४ यस्य सङ्कल्पनाशः स्यात्तस्यमुक्तिः
यस्यात्मरतिरेवान्तः कुर्वन् कर्मेन्द्रियः करे स्थिता
म. प्रा. २६
क्रियाः । न वशो हर्षशोकाभ्यां यस्य सर्वाणि भूतानि शरीरं,
स समाहित उच्यते
स. पू. ११३७ यः सर्वाणि भूतान्यन्तरो
यस्यादित्यः शरीरं य धादित्यमन्तरो यमयत्येष त यात्मा बृह. ३१७/१५ यमयत्येष त आत्मा
बृह. ३१७९ यस्य सर्वे समारम्भाः
भ.गी. ४१९ यस्यादौ भयाद्भगवानुत्तस्ते स्वयं... पारमा. २९ यस्य स्त्री तस्य भोगेच्छा नि:
यस्यानाणीयोनज्यायोऽस्ति किश्चित् गुपका. ४६ खीकस्य क भोगभूः । नियं
यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा
प्रवर्तते । तदृष्टिगोचराः सर्वे सुखी भवेत् [ महो.३।४८+ याज्ञव. १७ मच्यन्ते सर्वपातकः
वराहो. ४४३ यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते विश्रामो. ११ यस्यानुवित्त...ऽस्मिन्सन्दोघे गहने(मा.) बृह.४।४।१३ यस्य स्यादद्धा न विचिकित्सा
यस्यानुवित्तः प्रति बुद्धयात्माऽस्मिऽस्तीति ह स्माह शाण्डिल्यः छांदो. ३११४४
न्सन्देह्ये गहने प्रविष्टः।स यस्य स्वं भवति, भवति हास्य स्खं बृह. ११३२५ विश्वकत्स हि सर्वस्य कर्ता बृह. ४४१३ यस्य हि सोमः प्राणा वाप्ययङ्करा
यस्यानृचस्तु भुत तस्य विद्धि मैत्रा. ६३३५
ब्रह्मैव वित्तं पुरुषम्य केवलम् इतिहा. ४४ यस्या अन्तो न विद्यते तस्मा
यस्यान्तरिक्षरशरीरं योऽन्तरिदुच्यतेऽनन्ता
देव्यु. २०
क्षमन्तरोयमयत्येष त मारमा बृह. २०१६ यस्याकाश: शरीरं, य आकाश
यस्यान्तस्थानि भूतानि
म. गी..८२५ मन्तरे सचरन् यमाकाशो
यस्यानमिदरसवें नच योऽन्नं भवति सुबालो.५।१५ न वेद [ सुबालो. ७१+ अध्यात्मो. १ यस्यापः शरीरं योऽपोऽन्तरे सपस्याकाशः शरीरं, य बाकाश
रन्यमापो न विदुः [सुबा.७।१+ अध्यात्मो. १ मन्तरो यमयत्येष त आत्मा बृह. ३७॥१२ यस्यापः शरीरं, योऽपोऽन्तरो यमयस्याक्षरं शरीरं, योऽक्षरमन्तरे
यति, एष त आत्मा
वृह. २४ सञ्चरन्यमक्षरं न वेद
यस्यामतं तस्य मतं मतं यस्य न [सुबालो. ७१+
अध्यात्मो. १ . वेद सः । विशारा विजाना... केनो. २५ पस्या गाथा ब्रह्मभागं वदन्ति । राधिको. ५ यस्याव्यकं शरीरं, योऽव्यकमन्तरे यस्था प्रहणं नोपलभ्यते तस्मा
। सचरल्यमव्यन वेद दुध्योऽध्या देव्यु. २० [सुबालो. १+
मेवात्मी..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org