________________
यस्मिन्वि
यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते । धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते यस्मिन् विशुद्धे विभवत्येष आत्मा स्मश्च सर्वभूतानि प्रलयं यान्ति सङ्क्षयम् । स मनः सर्वभूतानां प्रद्युम्नः परिपठ्यते यस्मिंश्चित्तं सर्वमतं प्रजानां तन्मे
५१०
यस्मिन्स्थितो न दुःखेन गुरुणाऽपि
विचाल्यते [ यो. शि. ३ | १३+ यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवा
उपनिषद्वाक्यमहाकोशः
ब्र. वि. १३
भुण्ड. ३/१/९
मनः ... [ १ शिवसं. ५ यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरअङ्गमम् । तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे यथा यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानत: । तत्र को मोहः कः शोक एकत्वमनुपश्यतः यस्मिन्सलीयतेशब्दस्तत्परंब्रह्मगीयते १ प्रणवो. १३
ईशा. ७
ना. महो. २६
२शि. सं. ६
Jain Education International
मंत्रिको १७
भ.गी. ६।२२
नेकधा विकसितं [ सुबालो. ४ १ + ११ । १ यस्मिंस्तु पच्यते कालो यस्तं वेद वेदवित् यस्मै वा एतदन्नं तस्मा एतन्न दत्तम् यस्मै वासि तस्मै वासीत् यद्वाः
सजातंयत्सर्वमीशमाशिषे स्वाहा पारमा. १०१८
मैत्रा. ६/१५ छांदो. ४ ३ ६
यस्य कटाक्षात्समुत्पन्नाः (ब्रह्मादयः) लोकानां ब्रह्माण्डानामुत्पत्तिस्थितिलयान् कुर्वन्ति यस्य कस्य च धर्मस्यप्रहेण भगवानसौ म. शां. ८२ यस्य किच्चिदहं नास्ति... सर्वत्र परि
सामर. ५५
पूर्णात्मा... आनंदर तिरव्यक्तः ... शुद्ध चैतन्यरूपात्मा स जीवन्मुक्त उच्यते यस्य किविहिनस्ति किञ्चिदन्तः
ते.बि.४।४-७
किन च । ब्रह्मैवात्मा न संशयः ते. बिं. ५९
यस्य चक्षुः शरीरं यश्चक्षुरन्तरो
यमयत्येषत आत्माऽन्तर्याम्यमृतः बृह. ३३७/१८
यस्य देवे
यस्य चन्द्रतारकः शरीरं यश्चन्द्र
तारकमन्तरो यमयत्येष तआत्मा बृह. ३१०/११ यस्य चात्मादिकाः संज्ञाः कल्पिता
महो. ४/५७
न स्वभावतः ( परमात्मनः ) यस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः !... पथ्वमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्वमेव हि । तदेव तुर्यावस्थायां तुर्यातीतं भवत्यतः यस्य चित्तं शरीरं, यश्चित्तमन्तरे सभ्वरन्यं चित्तं न वेद [ सुबालो. ७/१+ यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह यस्य चेच्छा तथाऽनिच्छा ज्ञस्य कर्मणि तिष्ठतः । न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः यस्य छायामृतं यो मृत्युमृत्युः ( अथ ) यम्य जायायै जारः स्यात्तं चेद्विष्यात्...शरभृष्टीः प्रतिलोमाः सर्पिषाता जुहुयात् यस्य ज्ञानमयी शिखा । स शिखीत्युच्यते विद्वान्नेतरे केशधारिण: [ ब्रह्मो. १२+ यस्य ज्ञानेन सर्वरहस्यं विदितं भवति
यस्य तमः शरीरं यस्वमोन्वरो यमयत्येष त आत्मा
यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यधिदैवतम्
गो. पू. ४३१
For Private & Personal Use Only
म.पू. ५/४६
अध्यात्मो. १ १ यो. त. ८३
महो. ५/१७३ नृ. पू. २११२
बृह. ६|४|१२
बृह. ३/७/१३
यस्य तेजः शरीरं यस्तेजोऽन्तरे
सभ्वरन्यंते जोनवेद [सुबालो. ७/१ + अध्यात्मो. १
यस्य तेजः शरीरं यस्तेजोन्वरो
ना. प. ३१८३
त्रि. म. ना. १२
बृह. ३५२४ यस्य त्वक् शरीरं यः.. एषत आत्मा बृह. ३२७१२१ यस्य दिशः शरीरं यो... एषतमात्मा गृह. ३/७/१० यस्य देवे परा भक्तिर्यथा देवे
तथा गुरौ । तस्यैते कथिता ह्यर्था: प्रकाशन्ते महात्मनः [ सुबालो. १६।२+
श्वेता. ६२३ यो.शि. २१२२
www.jainelibrary.org