________________
यस्मा
यस्मान्न जातः परो अन्योऽस्ति यस्मान्नोद्विजते लोक: यस्मान्नोद्विजते. हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते यस्मिञ्छान्तिः शमः शौचं सत्यं
सन्तोष आर्जवम् । व्यकिश्वन
मदम्भश्च स कैवल्याश्रमे वसेतू ना. प. ३।२१ यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् । तस्मात्कालात्समारभ्य जीवन्मुक्तो भवेदसौ यस्मिन्क्रोधं यां च तृष्णां क्षमां च [ अ. शिरः. ३।११+ यस्मिन् गता न निवर्तन्ति भूयः यस्मिन्गृहे विशेषेण लभेद्विक्षां च वासनात् । तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः यस्मिन्देवा अधिविश्वे निषेदुः
ना. प. ६।१४
[ श्वेता. ४१८ + महाना. १२ + [ ऋ. मं. १।१६४।३९ यस्मिन्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः । तमेवकं आनथ आत्मानमन्या वाचो विमुच्वथामृतस्यैष सेतुः यस्मिन्नयमात्माऽविक्षियन्ति भुवनानि
उपनिषद्वाक्यमहाकोशः
Jain Education International
नृ. पू. २/६ भ.गी. १२।१५
वराहो. ४/२६
वराहो. २४२
बटुको. २३ भ.गी. १४/१५ |
बहु. ४
विश्वा
यस्मिन्नयमात्मा स्वपिति शब्दानां च करोति
यस्मिन्नमुत्कान्ते उत्क्रान्तो भवि
प्रश्नो ६३
ष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति यस्मिन्नात्मा समतृप्यञ्छ्रुतेषि. .. सर्वो भवन्ति १ ऐव. ३८२४ यस्मिन्नास्तेऽन्वेव मा भगवः शाधीति छांदो. ४/२/४ यस्मिन्निदमोठं प्रोतं च यस्मिन्निदं विचिकित्सन्ति मृत्यो
शांडि. २१/२
यत्साम्पराये महति ब्रूहि नस्तत् कठो. १/२९ यस्मिन्निदः सर्वमध्यानत्तेनाध्यर्धइति बृ. उ. ३९१९ यस्मिन्निदं सर्वमध्यनतू ( मा.पा.) बृ. उ. ३/९/९
यस्मिन्वि
यस्मिन्निदं सर्वमोतप्रोतं तस्माद
शांडि. २११२
न्यन्नपरं किश्वनास्ति [ बटुको. २५+ अ. शिरः . ३।१४ यस्मिन्निदं सं च विचैति सर्वं यस्मिन् विज्ञाते सर्वमिदं विज्ञातं भवति यस्मिन्निदं सं च विचैति सर्वम् । तमीशानं वरदं देवमीड्यं निचाय्येनां शान्तिमत्यन्तमेति यस्मिन्निद संच विचैति सर्व यस्मिन्देवा अधिविश्वे निषेदुः । तदेव भूतं तदु भव्यमा इदं यस्मिन्निद संच विचैति सर्व मोतः प्रोतश्च विभुः प्रजासु यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे यस्मिन्नृचः साम यजूंषि यस्मिन्प्रतिष्ठिता रथनाभाविवाराः । यस्मिंश्चित्तं सर्वमतं प्रजानां तन्मे मनः.. [ १ शिवसं. ५+ यस्मिन्नेव पुरुषशरीरे विनाऽप्यमिहोत्रेण विनापि साययोगेन संसारविमुक्तिर्भवतीति यस्मिन् पञ्च पञ्चजना आकाशश्च
२ शि. सं. ६
मुण्ड. २/२/५
! यस्मिन् प्राणः पवधा संविवेश । प्राणैश्चित्तं सर्वमतं प्रजानाम् सुबालो. २/१ यस्मिन् भावाः प्रलीयन्ते लीनाश्वाव्यक्ततां ययुः यस्मिन्युक्ता ब्रह्मर्षयो देवताश्च
सुबालो. ४ | ३
तमेवं ज्ञात्वा मृत्युपाशांछिनत्ति यस्मिँल्लयं याति पुरत्रयं च यस्मिँल्लोका ओताचं प्रोताश्च तस्य
1
५०९
श्वेता. ४।११
प्रा. हो. १११
प्रतिष्ठितः । तमेव मन्य आत्मानं बृह. ४|४|१७
For Private & Personal Use Only
महाना. १।१
महाना. २/३
नृ. पू. २/१३
मुण्ड. ३।१।९
मंत्रिको १८
श्वेताश्व ४।१५ कैव. १४
गोपालो. १।१४
हृत्पद्माज्जातोऽब्जयोनिः यस्मिँल्लोका निहिता लोकिनश्च ।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वामनः मुण्ड. २२/२ यस्मिन्व उत्क्रान्त इद शरीरं
पापीयो मन्यते स वसिष्ठ इति बृद. ६ ११७ यस्मिन्व उत्क्रान्ते शरीरं पापिष्ठ
तरमिव दृश्येत स वः श्रेष्ठः यस्मिन्विज्ञाते सर्वमिदं विज्ञातंभवति
छांदो. ११११७ शांडि. २/२
www.jainelibrary.org