________________
यथाऽमि
उपनिषाहाकोशः
वा
दु.
यथाऽग्निर्देवानां ब्राह्मणो मनुष्याणां
यथा ज्ञास्यसि तच्छृणु
भ. गी. ११ वसन्त ऋतूनामेवं गायत्री
यथा तथा वा भवतु ह्युपनायनछन्दसाम्
सन्ध्यो . १८ कर्मणि । उपदिष्टे मम सुते यथाऽग्नि देवानामन्नादः सोमो.
ब्रह्मणि त्वत्प्रसादतः शु. र. १५ ऽनमग्निनैवानमित्येवंवित्... मैत्रा. ६१० (अथ) यथा तप्तोर्विसर्पिस्तृणयथाऽनेः क्षुद्रा विस्फुलिङ्गा व्युवर.
काष्ठसंस्पर्शनोज्वलतीत्येवं न्त्येवमेवास्मादात्मनः सर्वे
वाव खल्वसावप्राणाख्यः प्राणप्राणा...व्युचर्रति बृह. २।११२० संस्पर्शनोज्वलति
मैत्रा. ६२६ यथाऽलतो सर्वादिशो विस्फु
यथा तम: सवितानुज्ञकरसो लिङ्गाविप्रतिष्ठेरनेवमेवैतस्मा
__ ह्ययमात्मा चिद्रूप एव नृसिंहो. २७ दात्मनः प्राणा यथायतनं
: यथा तरङ्गकल्लोलैर्जलमेव स्फुर. विप्रतिष्ठन्ते[को.त. ३१३+ ४॥१९
त्यलम् । घटनाम्ना यथा यथा घटघटमध्ये बहुचन्द्रो
पृथ्वी पटनाना हि तन्तवः यो. शि.४|१७ ऽपि दृश्यते
अद्वैतो. ५
यथा तु कथा च ब्रुक्न का यथाङ्गारानपोह्य भस्मनि जुहुया
ब्रुवन्तं वा ब्रूयादभ्याशमेव तादृक्तत्स्यात्
छांदो. ५।२४९ '
यत्तथा स्यात् [३ऐत.१॥३॥४+ १४ार यथा च मरणप्राप्य आत्माभवति.. कठो. ५/६
यथा तु खलु सोम्येमास्तिस्रो यथाऽचिरात् सर्वपापं व्यपोह्य ।
देवता: पुरुषं प्राप्य त्रिवृषि. परात्परं पुरुषं याति विद्वान् । कैव. १
वृदेकैका भवति
छांदो. ६१८६ यथा वासुः पुष्करिणीर समिङ्ग
| यथा तु खलु सौम्येमास्तिस्रो यति सर्वतः
बृ. उ. ६।४।२३ देवताः ...( मा. पा.) छां. उ.६४७ यथा जपाकुसुमसान्निध्याद्रक
यथा तूली तुलाधारां... मनोस्फटिकप्रतीतिस्तदभावे शुद्ध
वृत्तिस्तथाऽऽत्मनि
अमन, २०७४ स्फटिकप्रतीतिः
त्रि. म. ना. ३१७ यथा तृणाशिनो विवेकहीनाः यथा जले जलं क्षिप्तं क्षीरे क्षीरं
परप्रेष्याः ... तथा तत्स्वामिन धृते घृतम् । अविशेषो भवेचद्व
___ इव सर्वज्ञ ईशः पशुपतिः जाबाल्यु. ४ जीवात्मपरमात्मनोः पैङ्गलो. ४.१० यथा तृतीयकाले तु रविः प्रत्याहरेयथा जलौकाऽप्रमग्रं नयत्यात्मानं
त्यभाम् । तृतीयाङ्गस्थितो नयति परं सन्धय
ब्रह्मो. १ योगी विकारं मानसं हरेत् यो. चू. १२१ यथा आसरूपधरो निन्थोनिष्प
यथाऽऽदर्श तथाऽऽत्मनि यथा रिप्रहः... सध्यासेन देहत्यागं
स्वप्ने तथा पितृलोके
कठो. ६५ करोति स परमहंसो नाम जाबालो. ६ यथाऽऽदशों मलेन च
म. मी. ३१३८ यमा जातरूपधरो निर्द्वन्द्वो निष्प
यथा दाह्यं दग्ध्वोऽनिरविकल्पो रिग्रहस्तत्त्वप्रझमागें सम्यक्संपन्नः
घयमात्मा
नृसिंहो. २७ ...सध्यासेनैव देहत्यागं करोति
यथाऽसौ दिव्यादित्य एवमिदं सरकत्यो भवति ना. प. ३२८७ | शिरसि चक्षुः
३ ऐत. १२२२ यथा भात्यन्धस्य रूपज्ञानं न विद्यते
यथा दीपो निवातस्थ:
भ.गी. ६१९ तथा गुरूपदेशेन विना कल्पको
यथा दुन्दुमेः खं, तेन स ऊर्व टिमिस्तत्वज्ञानं न विद्यते त्रि. म. ना. ५१४ बाक्रमते समादित्यमागच्छति पह. ५.१०.१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org