________________
४७६
यथाऽऽका
उपनिषद्वाक्यमहाकोशः
यथाऽग्नि
यथाऽऽकाशस्थितो नित्यं - भ.गी. ९६ यथाक्रमोऽयं परलोकस्थाने भवति यथाकाशं समुदिश्य गच्छद्रिः
तमाक्रममाक्रम्योभयान्पाप्मन पथिकैः पथि। नानातीर्थानि
आनन्दाच पश्यति
बृह. ४।३।९ दृश्यन्ते नानामार्गास्तु सिद्धयः यो. शि. २१५७ (ते होचतुः) यथा लीवा यथाऽऽकाशे द्विवन्द्रत्वं तद्वत्सत्ये
अप्रजायमाना रेतसा.. बह.६१।१२ जगत्स्थितिः
यो. शि. ४१६ यथाक्षणं यथाशाखं यथादेशं यथाऽऽकाशो घट काशो महाकाश
यथासुखम् । यथासम्भवसइतीरितः । तथा भ्रान्ते-(न्तै-)
सङ्गमिमं मोक्षपथक्रमम् ।। द्विधा प्रोक्तो ह्यात्माजीवेश्वरा
तावद्विचारयेत् प्राज्ञो स्मना [म. पू. ५७+ मा. द. १०३
यावद्विश्रान्तिमात्मनि महो. ४॥३९ यथा काश्यो वा वैदेहो दोप्रपुत्रं
यथा क्षारमयलेन प्राप्यते लवणं उन्यं धनुरधिज्यं कृत्वा द्वौ
स्वयम् । ब्रह्मज्ञान्यप्ययत्नेन बाणवन्तो सपत्नातिव्याधितो
निर्वाणं मनसस्तथा
अमन. ११३० इस्ते कृत्वोपोत्तिष्ठेदेवमेवाई
यथा क्षुरः दुरधानेऽवहितः स्वाद्वाभ्यां प्रमाभ्यामुपोदस्थां
स्यादिश्वम्भरो वा विश्वम्भर
पहा२ यथा कुमारको निष्काम आनन्द
कुलाये तं न पश्यन्ति बृ. उ. १।४।७ मभियाति । तथैव देवः स्वप्न
यथा खलु सोम्येमास्तिस्रो आनन्दममियाति
पर. २
देवताः ...(मा. पा.) छां. उ. ६८६ यथा कुमारो निष्कास मानन्द
यथा खं श्येनमाश्रित्य याति मुपयाति..
ब्रह्मो. १
___ स्वमालयमेवं सुषुप्तो ब्रूते ब्रह्मो. १ यथा कुवैति भारत
भ.गी. ३१२५
यथा गङ्गा शिवसङ्गायथैव न सूतकं यथा कूपःशतधारःसहस्रधारोमक्षितः महाना. १५५५
___ वा नाप्यशुचित्वयेषाम् सि. शि. १० यथा कृताय विजितायाधरेयाः
मथागन्धर्वनगरंयथावारिमरुस्थळे प. पू. १२० संयन्त्येवमेनर सर्व
यथा गुरुस्तथैवेशो यथैवेशस्तया तदभिसमेति
गुरुः । पूजनीयो महाभक्त्या
छां. ४|१।४,६ यथा केशः सहस्रधाभिन्न एव
न मेदो विद्यतेऽनयोः यो. शि. ५५८ मस्यैताहिता नामनाडयोऽन्त
यथाऽग्निगर्भा पृथिवी यथा द्यौईवये प्रतिष्ठिता भवन्ति वृह. ४ारा३
रिन्द्रेण गर्भिणी । वायुर्दिशां यथा केशः सहस्रधा भिमस्तथा
यथा गर्भ एवं गर्भ दधामि ते वृह. ६४.२२ हिता नाम नाड्यो भवन्ति सुवालो. ४४
यथाऽमिनाऽयःपिण्डो वाऽभिभूतः यथा केशः सहस्रधा भिन्नस्तावता
कर्तृभिर्हन्यमानो नानात्वऽणिमा तिष्ठन्ति
मुपेत्येवं वाव खस्वसौ भूतात्मा(हिता नाम नाड्यः) बृह. ४ाश२०
न्तःपुरुषेगाभिभूतो गुणेयथा कोशस्तथा जीवो यथा
ईन्धमानो नानात्वमुपैति मैत्रा. या जीवस्तथा शिवः
त्रि. प्रा. १९ यथाऽग्निलमध्यस्थो नोत्तिष्ठेन्मथनं यथा तुरस्मिलोके पुरुषो भवति
विना। विना चाभ्यासयोगेन तथेतः प्रेत्य भवति स ऋतुं
ज्ञानदीपस्तथा नहि कुर्जीव
छाम्दो. १३१४१ [यो. शि. ६।४६+ योगईं. २०१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org