________________
यतो वाचा
उपनिषद्वाक्यमहाकोशः
यत्खलु
४६७
यतो वाचो निवर्तन्ते अप्राप्य...
यत्कल्याणं वदति तदात्मने ते विदुः बृह. ११३।२ धानन्दं ब्रह्मणो विद्वान्न
यत् कल्याणं झुगोति तदात्मने , बृह. १२३.५ बिभेति कदाचन (कुतश्चन)
यत्कल्याणं सङ्कल्पयति तदात्मने , बृह. १३१६ [तैत्ति. २१४,५+
शरभो. १८ यत्कामो भवति य एवं वेद बृ. जा. १३ रातो वाचो निवर्तन्ते अप्राप्य...
यत्किञ्च दुरितं मयि । इदमहं मानन्दमेतज्जीवस्य यज्ज्ञाला
माममृतयोनौ सूर्ये (सत्ये) मुच्यते तुधः
ब्रह्मो. २२
ज्योतिषि जुहोमि स्वाहा महाना. १११३,४ यतो वाचो निवर्तन्ते यो मुक्तैरव
यत्किञ्च प्रजाः साधु कुर्वन्ति, ___ गम्यते । यस्य..संज्ञा: कल्पिता:.. महो. ४१५७
यस्तद्वेद, यत्स वेद स मयतयतो वाचो निवर्तन्ते विकल्पकल
दुक्त इति
छांदो. ४.१२४,६ नान्विताः। विकल्पसंक्षया
यत्किञ्च वाचो हुमिति स हिवारो जन्तोः पदं तदवशिष्यते अ. प. २०३३ य प्रतिसप्रम्तावोयतिसमादिः छांदो. २।८।१ यतो वाचो निवर्तन्ते निमित्ता
। यत्किञ्च विजिज्ञास्यं मन-स्तद्र बृह. ११५४९ नामभावतः (निमित्तं
यत्किञ्च विज्ञातं वाचस्तद्रपम् बृह. १५५८. किञ्चिदाश्रित्य खलु शब्द:
| यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् बृह. १।५।१० प्रवर्तते)
कठरु.३४ । यत्किञ्चिदपि सङ्कल्पस्तापत्रययतो विशन्ति तद्विजिज्ञासस्व तैत्ति. ३१११ । मितीरितम
ते. बि. ५.९७ यतो वीरः कर्मण्यः सुदृशो युक्त
यत्किञ्चिदपि हीनोऽस्मि
मैत्रे. ३११७ __ ग्रावा जायते देवकामः नृ. पू. २।५ । यत्किञ्चिदिदमा श्वभ्य यतो वे समुद्राः सरित: पर्वताश्च,
आ शकुनिभ्य इति... छांदो. ५।२।१ यतो वै चराचरम्
ग. शो. ४८ | यत्किञ्चिदृश्यते लोके... तत्सर्वयतो हरिं द्रावयति तन्छीचूर्ण
मसदेव हि
ते. बि. ६५२ प्रियावधृतं बादित्यवर्ण
यत्किश्चियन किञ्चिच सर्व श्रीफले धारयेत्
कात्याय. १ चिन्मयमेव हि
ते. बि. २।२७ यत्कठिनं सा पृथिवी, यवं ता
( अथ ) यत्किञ्चेदभाद्रं तदेतसोआपः, ( तदापो) यदुष्णं
ऽस्जत तदु सोमः
बृह. १४६ सत्तेजः, यत्सश्चरति स वायुः,
यत्किञ्चदं प्राणिजमंचपतत्रिच २ऐत. ५.३ यत्सुषिरं तदाकाशमित्युच्यते
यत्कुमारी मन्द्रर.ते यद्योषिद्यत् [गर्भा. १+
शारीरको. १ पतिव्रता । अरिष्टं यक्तिव यत्करोषि यदनासि
भ. गी. ९।२७ क्रियते अग्निस्तदनुवेधति __ अरुगो. ५ यस्फर्म कुरुते तदभिसम्पदाते बृह. ४/४५ यत्कुसीदमप्रतीतं मयेह येन यत्कर्मणाऽत्यरीरिचं यद्वा
यमस्य निधिनाचगमि हि न्यूनमिहाकाम्
बृ उ.६।४।२४ यत्कृत्वा देवयानं वा पन्थानं यत्कर्मिणो न प्रवेदयन्ति गगाते
प्रतिपद्यन्ते । पितृयाणं वापि नातुराः क्षीणलाकाश्यन्ते मुण्ड. १।२।९ न ऋषेर्वचः श्रुतम्
बृह. ६।२। यत्कल्याणं जिघ्रति तदात्मने
यत्केवलं ज्ञानगम्यम् (ब्रह्म) शांडिल्यो. २०१३ ते विदुः
बृद्द. २३३ यवतुर्भवति तत्कर्म कुरुते यत्कर्म यकल्याण पश्यति तदात्मने
' कुरुते तदभिसम् द्यते बृह. ४।४:५ ते विदुः
बृह. श२४ यत्वलु साधु तत्सामेत्याचक्षते छांदो २०११
सहवे. ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org