________________
यतचि
उपनिवडाक्यमहाकोशः
यतो वा.
यांचतेन्द्रियक्रियः
भ. गी. ६१२ यतीनां ज्ञानदं प्रोक्तं वनस्थानां यततामपि सिद्धानां
भ.गी. ७३ विरक्तिदम् ( भस्म) बृ. जा. ५६ यतते च ततो भूयः
म. गी. ६।४३ । यतीनां तु शतं पूर्णमकमकन यततो ह्यपि कौन्तेय
म. गी. २०६० जापकेन तत्समम् नृ. पू. ५.१६ यतन्त'ऽप्यकृतात्मानः म. गो. १५।११ यतीनां यतचेतसाम्
म.गी. ५।२६ यतन्तो योगिनश्चैनं म. गी. १५।११ यतेन्द्रियमनोबुद्धिः
म. गी. ५।२८ यतन्तश्व दृढव्रताः
भ.गी. ९.१४ यते: संव्यवहाराय पात्रलोपः यतयः केन दु:खिताः १सं. सो. २०९९ स उच्यते
१सं.सो. २८१ यतयः संशितव्रता:
भ. गी. ४।२८ , यतोऽजरोऽमृतः स भवतीति गायच्यु. ५ यत्यो भिक्षार्थ ग्राम प्रविशन्ति
। यतो जातानि मुवनानि विधा श्वेताश्व. ४।४ पाणिपात्रमुदग्पात्रं वा मारुणि. ५ यतो न क्रमते ज्ञानमसझं तेन यताकायमानस: सूर्यभक्तो
_ कीर्तितम्
अ. शां. ९६ वाचारी व्रतधरः
यतो (निर्विषयो नाम) निविषययनवाक्कायमानस:
भ. गी. १८१५२ स्यास्य मनसो मुक्तिरिष्यते । यतश्चादति सुर्योऽस्तं यत्र च
अतो (तस्मात् ) निर्विषयं गच्छति । तं देवाः सरिता.
नित्यं मनः कार्य मुमुक्षुणा त्रि. ता. ५।१ स्तदनात्येति कश्चन । एतद तत् कठो. ४९ यतो यतः समीहसे ततो नो । यतः कुनश्च नैतमेकादश नव तैत्ति. २०१० अभयं कुरु [प्रवा . २२+ वा. सं. ३६।२२ यतः कु.चिदानीय नित्य
यतो बभूव भुवनस्य गोपा: नृ. पू. २१८ शाखाण्यवेक्षते
अक्ष्युप. ११ यतो यत आवर्तते तत्तद्गच्छति छान्दो. ४१७४९ यतः पवमानपाकशुचिसङ्घातो
यतो यतस्त्वाददीत लवणमेव बृह. २।४।१२ हि जाठरस्तस्मादनिर्यष्टव्य
। यतो यतो निश्वरति
म. गी.६२६ श्वेतव्यः स्तोतभ्योऽभिध्यातव्यः मैत्रा.६३४
यतो वा इमानि भूतानि जायन्ते । यतः प्रवृत्तिर्भूनानां
म. गी.६१८४
यतो वा यन्ति यत्रैव यन्ति च। यतः प्रवृत्तिः प्रसूता पुराणी भ.गी. १५४
ग. पू. १३ यत: प्रसूता जगतः प्रसूतिः महाना. १६४ यतो वा इमानि... यतोऽग्निः यतः सर्वैः परित्यक्तं नरं
पृथिव्यतेजोवायुः । यत्करापाधोऽनुगच्छति
शिवो. ६१६७ दह्मविष्णरुद्रा अजायन्त गणेशो. ४८ यतात्मा रढनिश्चयः
भ.गी.१२।१४ यतो वा इमानि..येन जातानि यताहारो जितक्रोधो जितसङ्गो
जीवन्ति, यत्प्रयन्त्यभिसं. जितेन्द्रियः
ते. बिं. ११३ विशन्ति, तद्विजिज्ञासस्व । यातेमैकरा वसेनकस्यापिनत् ना. १. ५५८ तद्ब्रह्मेति
तेत्ति. ३१ यतिर्भस्मधारणं त्यक्त्वैकदोपोज्य
। यतो वा इमानि भूतानि जायन्ते... द्वादशसहस्रपण जप्वा
। यत्प्रयन्त्यभिसंविशन्ति तं शुद्धो भाते
मस्मजा. १६ मामेवं विदित्वोपासीत भ.जा. २।५ यतियामिको भवेत् ना.प्र.६४४ वैतथ्य. ३७ यतो वाचो निवर्तन्ते अप्राप्य यतिस्तन्या शिरोललाटहृदयेषु
। मनसा सह
शांडि. २३ - प्रणवेन धारयेत्
गोपीनं. ४ । [तैत्ति.।४,५+शरभो.१८+ प्रमो. २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org