________________
२२४
२२७
२२८
“पश्चाल्लब्धोपनिषन्नामादिसूची। अनुक्रमाङ्कः उपनिषन्नामानि तत्सङ्केतनामानि प्रथमाङ्कः द्वितीयाङ्क:
गङ्गोपनिषत् २२५ चिदम्बरोपनिषत् चिदम्बरो. गद्यपद्यात्मकः २२६ तत्त्वोपनिषत्
तत्त्वो .
पद्यात्मकः (२) तारोपनिषत् २ तारो.
वाक्यात्मकः (२) देव्युपनिषत् २ देव्यु. पद्यात्मकः २२९ नारायणीयमहोपनिषत् ना. म.
पद्यात्मकः २३० निर्लेपोपनिषत् निलेपो.
गद्यपद्यात्मकः २३१ प्रसादजाबालोपनिषत् प्र. जा.
वाक्यात्मकः २३२ प्रवामिकाश्वमेधोपनिषत् प्रवा.
मन्त्रात्मकः भक्तियोगोपनिषत् भक्तियो. गद्यपद्यात्मकः २३४ (२) रुद्रोपनिषत् २ रुद्रो. मन्त्रात्मकः २३५ विष्णूपनिषत्
वाक्यात्मकः २३६ वेडटेशपूर्वोत्तरतापि- वें. पृ. वेङ्कटो. प्रपाठात्मकः वाक्यात्मकः
__न्युपनिषत् २३७ वेदान्तसारोपनिषत् वे. सारा. मन्त्रात्मकश्च
वाक्यात्मकश्च २३८ (२) शिवोपनिषत् २ शिवो. वाक्यात्मकः २३९ श्रुतिरहस्योपनिषत् श्रु. र.
मन्त्रात्मकः * उपनिषद्वाक्यमहाकोशस्यास्य पूर्वार्धारम्भ उल्लेखितानां २२३ उपनिषदामकाराद्यनुकमोऽत्रानुसन्धेयः ।
२३३
विष्णू.
अहमहमिकया मुद्रणयन्त्रारोहणमाकान्तो ग्रन्थाः । १ वृहदुपनिषत्संग्रहः- मुद्रितासहितकोनचत्वारिंशदधिकशतद्वयानामुपनिषदां [ २३९ ] संग्रहोऽयं महाप्रयासः
सक्तिोऽद्वैतद्वैतशुद्धाद्वैतविशिष्टाद्वैतसम्प्रदायपाठान्तरैरलंकृतः! २ उपनिषत्सूक्तिमुक्ताहारः । सपनिषद्तानां सूक्तिमुक्तानां विद्वजनमनोहरो हारोऽयं कण्ठगतदेदांतवादे,
उपनिषद्विषमपदार्थकोशश्च ) प्रवचने, हरिहरादिगुणानुवादे (कीर्तने), व्याख्याने हौकिकम्यवहारे । विजयप्रदो यशस्करी धनाकरश्च स्यादेव । उपनिषद्विषमपदार्थकोशस्तु स्वनामधेयमतसत्य दैताद्वैतादिमत. मतान्तराणामप्यादर्शो भविष्यति उपनिषद्वाक्यमहाकोशस्य प्राहकेभ्य इममुपनिषद्विषमपदार्थकोषसमुपरहितसुपनिषस्सूक्तिमुक्ताहारमत्यरूपेनैव मूल्येन वितरिष्यामः । ३ करयदिवाकरः-पुराणोक्तकदिर्थोऽयं प्रन्योऽस्यां तृतीयावृत्तौ मतोपवासोत्सवविध्यानादिमिकता साहिश्यनामावळीनिश्वाळंकृतो भविष्यति ।
ग्रन्थकर्ता. शास्त्री गजानन शंभु साधले,--गु- प्रिटिंग प्रेस, एलफिन्स्टन सकंल, कोट-मुंबई.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org