________________
संगलिया ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ५
| संघ
-
जीवा० २७१ । सङ्गत:-अनुगतः सदृशः । प्रश्न० ८४। आव० ६६४ । संगलिया-फलिका मुद्रा भाषाश्च । अनुत्त० ४।
संगाम-सग्राम:-तृतीयवासुदेवनिदानकारणम् । आव०
१६३ टी. संगह-सङ्ग्रहणं भेदानां सङ्गृह्णाति वा भेदान् सङ्ग्र
सगामरह सङ्ग्रामरयः, समामार्थ रथः । जीवा० २८१ ॥ ह्यन्ते वा भेदा येन स सङ्ग्रहः । ठाणा० ३६० ।
सगामसोस-सङ्ग्रामशीर्ष:-युद्धप्रकर्षः । उत्त० ४८६ । सामान्यप्रतिपादनपरः मूलनयः । ठाणा० ३९० । सङ्ग्रह्णा
संगामिया-कृष्णवसुदेवस्य द्वितीया भेदी । बृ. प्र. ५६ तीति सङगृहः । ओघ. २०७ । दशविघदाने द्वितीयो
अ । सहयामिकी-देवतापरिगृहीता गोशीर्षचन्दनमयी भेदः, ध्यसनादौ सहायकरण तदर्थ दानम् ।ठाणा० ४६६ । भेरी । आव० ९७ । सङ्ग्रहः-शिष्यादिसङ्ग्रहणम् । प्रभ• १२६ । सङ्ग्रहः- संगार- सङ्गार:-संकेतः प्रथग्भावकाले कर्तव्यः । ओघ, सम्यक् पदार्थानां सामान्याकारतया ग्रहणं सङ्ग्रहः । सूत्र० १७ । सङ्केतः आव० ३६७ । सङ्केतस्तस्माद् या सा ४२६ । नविशेषः । प्रज्ञा० ३२७ । सङ्ग्रहः-शिष्याणां समारप्रवज्या, मेतार्यादीनामिति । ठाणा. १२६ । खग्रहणम् । व्य०प्र० १७२ अ । समाहकः । व्य० प्र०
| सङ्गार:-सतः । सूत्र० ११ । सङ्कारः। ओष० ७३ । २४७ । संग्रहण भेदानां सङ्गलाति वा तान् सङ्ग्रहन्ते सङ्गार:-सतः । ठाणा. २४५ । सङ्केतः । आव० वा ते येन स, सग्रहो-महासामान्यमात्राभ्युपगमपर इति ।
५६५ । सङ्गार: । ओघ १७ । संकेतः । ६० तृ. ठाणा० १५२ । सङ्ग्रहीत: संग्रहः-अभिन्नत्वमेकत्वम् ।। ३७ अ । सङ्केतः । ज्ञाता. ६१ । सङ्गार:-सङ्केतः । विशे० ५१ । संगृह्यते इति सङ्ग्रहः-वर्षाकस्पादिः । व्य. प्र. १३० अ । उत्त० ५२७ । सङ्ग्रहः-समुदायः । ठाणा० २२३ । संगारदिण्णओ-दत्तसङ्केतः । आव० ९५ । सङ्ग्रहः-शिष्याणां श्रुतोपादानम् । ठाणा० ३५० । संगिण्हइ-संगृह्णाति-एकत्वेनाऽभ्यवस्यति । विशे० ५१ । सङ्ग्रहः-समुदायः । दश० ७ ।
संगिण्हह-सब्गृह्णात-स्वीकुरुत । भग० २१९ । संगहकरो-
। नि० पू० प्र. २६६ आ। संगिल्ल समुदायम् । व्या. ३१ अ । संगहकाओ-संग्रहकाय:-प्रभूता अपि यत्रं कवचनेन दिय-
संगृह्णाति-कोडीकरोति । अनु० २२३ ।
गृह
- संगेल-सङ्गिल्लं-समुदायः । व्य० द्वि० ३२ म । न्तो गृह्यन्ते स सङ्ग्रहः, तत्सम्बन्धी काया । आव०
संगोवग-सङ्गोपकः पहच्छाचारिताया संवरणात् । ज्ञाता०
२४२ । संगहकाय-सङ्ग्रहकायः-सङ्ग्रहैकशब्दवाच्यस्त्रिकटुकादिवत्
सगोवयामि-संगोपयामि क्षेमस्थानप्रापणेन । भग०६७३, । दश० १३५ ।
संगोवित्ता-सङ्गोपयिता-अल्पसापरिककरणेन मलिनता. संगहट्ठय-सगृहीत:-शिष्यीकृतः । ठाणा० ३५० ।।
रक्षणेन वेति । ठाणा० ३८६ । संगहपरिना-संग्रहपरिज्ञा अष्टमिपरिशा । व्य. द्वि०
द्वि० संगोवेति-संयोपयति. पालयति अनामोगेन हस्तस्खलन३६१ अ ।
कष्टेभ्यः । जं० प्र. १२६ । संगहिअ-सम्यग गृहीत-उपात्तः साहीतः पिण्डित एक संगोवेमाणी-सङ्गोपयन्ती स्थगयन्ती । ज्ञाता० ९१ । जातिमापन्नोऽथो विषयः । अनु० २६४ ।
संग्रहः-अर्थानां सबैकदेशसंग्रहः । तत्त्वा० १-३५ । संगहिओ-ज्ञानादिमिः सङ्गृहीतः । आव० ७९३ ।। संघ-सङ्घः-गुणरत्नपात्रभूतसत्त्वसमुहः । ठाणा. २८२ । संगहिय-सामान्याभिमुखेनाऽऽग्रहणमागृहीतं संग्रहीतम् । संघ:-समुदायः। प्रज्ञा०५८ । सङ्घः-समस्त एव साध्वा. विशे०६०२ । आभिमूख्येन गृहीतः, उपात्तः संगृहीतः । दिसङ्घातः । आव ५१० । सङ्गः-चातुर्वणः श्रमणादिआव. २८३ ।
सल्लातः । नंदी ४३ । संघ:-साधुसाध्वीवर्गः । व्य प्र० संगाणपरिणा-सपरिज्ञा. योगसग्रहे त्रिशतमो योगः।। १५३ अ। सङ्घः-गणसमुदायः, चतुर्वर्णरूपो वा । बृ० प्र.
(१०४३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org