________________
ॐ अर्हम्
|| नमोऽत्यु णं समणस्स भगवओ महावीरस्स ॥ श्रेष्ठि- देवचन्द्रलालभाई - जैनपुस्तकोद्धारे ग्रन्थाङ्कः - १२६
आगमोद्धारक - आचार्यश्री आनन्दसागरसू रिसङ्कलितः - अल्पपरिचितसैद्धान्तिक शब्दकोषः ।
शकारः
शक- म्लेच्छ देशविशेषः । उत्त० ३३७ ।
पञ्चम-विभागः
शकुनरुतम् - शकुनिक-पक्षी । उत्त० ३७८ । शकुनिकसङ्ग्रहणकं - परम् । उत्त० ३७८ । शकुनिका - पक्षिणी । उत्त० ४०६ | शकुनिमारक:। सम० ५२ । शक्ति - शक्तिः प्रहरणविशेषः । भग० १५२ । प्रहरणविशेषः ।
। ठाणा० ४२७ ।
द्वन्द्रियजीव विशेषः । प्रज्ञा० २३ । शङ्खचक्रवर्तीशङ्खचर- द्वीप विशेषः । अनु० ९० ॥ शङ्खच्छेदः
( अल्प ० १३० )
जाव० ५८८ ।
शक्र सोधर्मकल्पे इन्द्रः । ज्ञाता० १२० । शक्रोत्सव:
| आव० १५६ ।
७४ ।
साधनविशेषः । आद० ५५४ ।
शङ्कु- शङ्कु-लौकिक कालोपायः । दश० ४० । कालशुद्धयर्थं शतातीक- वृद्धः वर्षशतमानः । सूत्र० ८४ | शतानीक - सहस्रानी राजसूनुः । विशे० ४९६ । शतायु :- अजित सेनापरनाम । सम० १५६ । शतारुक - क्षुद्रकोष्ठम्। आचा० २३५ । एकादशं क्षुद्र
शङ्ख - जीवमिधे दृष्टान्तः । प्रज्ञा० २५८ । जीवा० १९१ । शुक्लवर्णपरिणतः । प्रज्ञा० १० ।
Jain Education International
शङ्खनक- जीवमिश्रे दृष्टान्तः । प्रज्ञा० २५८ । शङ्खा वापीनाम । ज० प्र० ३७१ । शङ्खावर्त्ता-वापीनाम । ज० प्र० ३७। । शङ्खोत्तरा- वापीनाम । ज० प्र० ३७१ । शची-शक्रस्य द्वितीयाऽग्रमहिषी । ज० प्र० १५९ । शत- ग्रन्थान्तरपरिभाषयाऽध्ययनम् । भय० ५। शतपत्र - सुरभिगन्धे दृष्टान्तः । प्रज्ञा० ४७३ । शतपत्रिका - पुष्पविशेषः । अनु० २१४ | शतपद - वास्तुन्यासविशेषः । ज० प्र० २०८ । शतपर्वा शतपत्री - पवगंवनस्पती । आचा० ५७ । शतमुख-आधाकर्म परिभोगे गुणचन्द्रश्रेष्ठिनः पुरम् । पिण्ड ०
। विशे• ४६ ।
कुष्ठम् । प्रश्भ० १६१ ।
शफ-खुरः । जीवा० ३८ । खुरः । प्रज्ञा० ४५ । शबर - म्लेच्छ देश विशेषः । उत्त० ३३७ । म्लेच्छविशेषः । आचा० ३७७ ।
| आचा० ३२८ । ( १०३३ )
For Private & Personal Use Only
www.jainelibrary.org