________________
अंत ]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ५, परि० १
[अक्खयाणहि
अंत-अन्त:-अञ्चलः । ज्ञाता० २५ । अन्त:-पर्यन्तः । अंबुभक्खिण-तापसविशेषः । निग्य० २५ । जाता० ६३ । अन्त:-मध्यः । ज्ञाता० ७८ । अन्त:- अंमिया-प्राप्ता । नि० चू• द्वि० १० आ । वल्लचणकादि । ज्ञाता० १११ । अन्तः-मध्यः । ज्ञाता | अंस-अस्रयः-चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्ट. २०४ ।
व्याः । राज० ५६ । अंतगडभूमी-अन्तकरभूमिः-अन्त करा:-भवान्तकरा: निः | अंसिया-गामततियभागादि । नि. चू० द्वि० ७० था। र्वाणयायितस्तेषां भूमि:-कालान्तरभूमिः । ज्ञाता० १५४ । अइए भवग्गहणे
।शात० ६२। अंतगमण-पारगमनम् । ज्ञाता० ३० ।
अइगमण-अतिपमनं-प्रवेशमार्गम् । ज्ञाता० ६ । अंतनिग्धातिए-निर्घातितान्तः । ज्ञाता. १८२। अइगुलिया-कुक्कुसाः । बृ० १० १९५ छ । अंतमकासी-अन्तमकार्षीत-भवान्तमकरोत् ।ज्ञाता० १५४॥ अइपगडा-एका पताकमतिक्रम्य या पताका सातिपताका । अंतर-भगवत्यां चतुर्दशशतके ऽष्टमोद्देशकः। भग० ६३० । ज्ञाता. ३ । अन्तरं-अवसरः अन्तरवर्षः अन्तरावासः । भग० ६६३ || अइयारा-अतिचारा-मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽअवसरम् । निरया. १२ ।
शुमा: परिणामविशेषाः । उपा०६। अंतरतेण-गामदेसंतरे सुहरंतो। नि० चू.द्वि० ३८ आ।। अरि-समर्गखम् । उ० मा० । अंतरदीवा-अन्तरे-लवणसमुद्रस्य मध्ये द्वीता अन्तरद्वीपा:- वइरूगय-अचिरोदतः । ज्ञाता. २२ । एकोहकादयः षट्पञ्चाशत् तेषु जाताः अन्तरद्वीपजाः । अकज-अकार्यः तथाविधपुष्टप्रयोजनाभावः। व्य० प्र०९ नंदी० १०५ ।
ख। अन्तरद्धा-अन्तर्धा-अन्तर्धानं-भ्रंशः । उपा० । अकयलुय-अकृतज्ञः मदीयोपकारस्यानपेक्षणात् । माता. अंतरावण-परिखोदकमार्गान्तरामवती हट्टः कुम्भकार. १६५ । सम्बन्धीः । ज्ञाता० १७५ ।
अकलुण-अकरुणः । ज्ञाता० १६५ । अंतरावस्त्रां-अन्तराले यद् याप्यते तदन्तरावस्त्रम् । बृ. अकान्तरक-अकमनीयतरस्वरूपः । ज्ञाता० १३० । प्र. ९० था।
अकामए-अकामको-निरमिलाप:। ज्ञाता०२.१ । अंतरिज्जं-अंतरिज्ज णाम पाउरणं, अथवा न सिजाए अकारए-अकारका-अरोषक: । उपा० ३५ । हेटिल्लापात्तं । नि० चू० द्वि० १६३ था।
अफासुगा
।शाता० १०७ । अंतलिखपडिवन्ने-अन्तरिक्षप्रतिपन्ना-आकाशस्यः । अकिंचण-निद्रव्यस्वम् । ज्ञाता० १०३ । ज्ञाता० ३१ ।
अकिरिय-न विद्यतेऽनम्युगमात् परलोकविषय किया यस्य अंतिय-अन्ते भवा आरितकी-समीपाभ्युगता। उपा० १५ । स अक्रियः-नास्तिकः । नंदी० ३५ । अंतेउर-अन्त:पुरं-अवरोधनम् । ज्ञाता० ११ । अक्कुस्समाण
।निस्य० ३४॥ अंतेपुरकिड्डापदेस-अन्तःपुरकोडाप्रदेशः । आव० ६३ । अक्कोसणा-मृताऽसित्वमित्यादिभिर्वचनः आक्रोशनम् । अंधपुर
. । नि. चू० वि०४२ मा। ज्ञाता. १९१ अंब-योवेण ऊणं अंबं भणति । नि० चू० वि० १२४ आ। | अक्खंड-सकता। ज्ञाता. ११६ । अंबगा-अम्बाः स्त्रियः । निरया० ३०।
अक्ख-अक्षः फलविशेषः । अनुस. ६बक्षा-बीवा । अंबसालवण-आम्रकल्पानगा वनम् । ज्ञाता. २४८ ।। नंदी०७१ । अक्ष-पदनकम् । बोष. १३५। अंबसालवण-बामसकल्पानगा ईशान्यो वनम् । राज. अक्खए-सर्वपा प्रदेशानां क्षयमावः । ज्ञाता. १०७ । १। वविशेषः । निस्य. २३ ।
अक्खचम्म-अक्षचर्म-जमाकर्षणकोशः। बाता. १ अंबाग-बम्बास फलविशेषः। अनुस०६।
अक्खयणिहि-अक्षयनिधि-अपय माण्डागारं बक्षयकि( १२१५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org