________________
तोत्तए]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[विकल्पपर्युषितः
वचनं वा । उत्त०६२। जं० प्र० २२५ ।
तोसलिविसए-देशविशेषः । नि० चू० प्र० ३१५ आ, तोत्तए-तोत्रकम् । दश० ८६ ।
२५४ आ। तोत्तगवेसए-तोत्रं प्राजनको व्यथोपजनक वचनं वा गवे. तोसलिविसयं-देशविषयः । नि० चू० वि० १५२ छ।
षयति:-अन्वेषयतीति तोत्रगवेषकः । उत्त० ६२ । तोसलीए-नगरविशेषः । नि० चू० तृ० १५ अ । तोत्र-निहन्यमानानामश्वानां शब्दः । जं० प्र० २०६ । । तोहाडिका-खरमुही । आचा० ४१२ । तोमर-तोमर:-बाणविशेषः । प्रश्न० २१ । तोमरम् । तिकठ्ठ-इतिकृत्वा-इतिनिश्चयं विधाय सम्प्रलग्नाः योद्ध. जीवा ११७। तोमर:-गदाकारशस्त्रविशेषः । आव० मिति । ज्ञाता० २२१ । इतिकृत्वा-उच्चार्य । जं.प्र. ६५१ । तोमरं-आयुधविशेषः । भग० १८२ । तोमराः | १४३ । बाणविशेषाः । जं० प्र० २१२ ।।
| स्थ- आव० ५६१ । अनया । विशे० ४०२ । अत्र । तोमरग्गं-तोमराग्रम् । जीवा० १०६ ।
विशे० ९३९ । तोयं-पूर्वाषाढा । जं.प्र. ४९९ । स्नेहः । औप०३५, | त्थिक्को-विश्रान्तः । आव ४०० । १६ । तोयमिव बन्धहेतुत्वात्तोयं स्नेहः । ठाणा० स्थिरंगलयं-पडिया। नि० चू० प्र० १२५ आ। ४६४ ।
स्थिमिए-स्तिमित-निर्भयम् । विपा० ३६ । तोयधारा-पञ्चमा दिक्कमारी। ज० प्र० ३८३ । ऊर्द्धव- | स्थिमिय-स्तिमित-स्थिरं स्वचक्रपरचक्रादिभयजितत्वात । लोकवास्तव्या दिक्कूमारी । आव० १२२ ।
भग०७ । स्तिमिता भयजितत्वेन स्थिरा । ज्ञाता०१। तोयपटुं-तोयपृष्ठं जलोपरितनभागः । औप० ४६ । प्रश्न० स्तिमिता-स्वचक्रपरचक्रातस्करडमरोदिसमूत्थमयकल्लोल
मालाविवर्जिता । सूर्य० १। तोयलो-वलयविशेषः । प्रज्ञा० ३३ ।
स्थोभं-स्तोभक: निपातः । आव० ३७६ । तोरणं- । प्रश्न०८। द्वारादिसम्बन्धि । जीवा० | त्यक्तं-उज्झितं छदितम् । पिण्ड० १६६ । २५८ । तोरणानि प्रतोलीद्वारेषु । प्रज्ञा०८६। तोरणम् । त्यक्तद्रव्यसम्यक-जढं परित्यक्तं यद्धारादितत्यक्तद्रव्या अनु० १७ । तोरण: द्वारादिसम्वन्धिः । प्रज्ञा० ७१ ।। सम्यक् । आचा० १७६ । तोरणसंठिओ-तोरणसंस्थितः । जीवा० २७९ । त्यक्तारम्भा:
वाचा०२७१। तोवुणति-
नि० चू० प्र० १२१ आ। त्यागः-उपः । सम० १२१ । तोसणमादिनइ- ।नि० चू० द्वि० ११ । | पुषफलं-खादिमे फलविशेषः । आव० ८११ । तोसलि-आचार्यविशेषः । आचा० २६२ । देशविशेषः । -वल्लोविशेषः । प्रज्ञा० ३० । जीवा० २६, १३६ । नि० चू० तृ० २१ आ । बृ० द्वि० १७५ अ । नगर- उत्त० ६६२ । आचा० ३० । विशेषः । बृद्वि० २६७ अ । तोसलिग्राम । आव. त्रप्वाकरः-यस्मिन्निरन्तरं महामृषास्वयोदलं प्रक्षिप्य अपू. २१६ ।
उत्पाट्यते सः। जीवा० १२३ । तोसलिओ-तौसलिक: मणिप्रतिमारक्षको राजा।
व्य सनाम-प्रसन्ति उष्णाभितप्ताः सन्तो विवक्षितस्थाद्वि० १५४ अ ।
नादुद्विजन्ते-गच्छन्ति च छायाद्यासेवनार्थ स्थानान्तरतोसलिपुत्तो-तोसलिपुत्रः आचार्यः । आव० ३०१ । । मिति प्रसा:-द्वीन्द्रियादयस्तत्पर्यायपरिणतिवेद्यं नामकर्मा तोसलिपुत्ता-तोसलिपुत्राः आर्यरक्षितधर्माचार्याः । आव० पिसनाम । प्रशा० ४७४ ।
२९६ । आर्यरक्षितस्याचार्याः । उत्त० ९६ । असरितन्तु:-कौसेयम् । जीवा० २६६ । तोसलिविषय-
।बृ० द्वि० १७३ आ । त्रास्त्रिशग-मंत्रिपुरोहितस्थानीयाः । तत्त्वा० ४-४ । तोसलिविषयं-देश विशेषः । उ० प्र० १७५ आ। विकल्पपर्युषितः-स्थविरकल्पिको जिनकल्पिको बा ।
(५१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org