________________
तेयलेस्स]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
[तोत्त
ज्वाला। भग० १२।
तेल्लदोणी-तलद्रोणी। आव० २२७ । तेयलेस्स-तेजोलेश्या सुखासिका। भग० ६५७ । शरीर- तेल्लभायणं-तैलभाजनम् । आव० ६४१ । दीप्तं सुखासिकां वा । ठाणा० १४५ ।
तेल्लसमुग्गया-तैलसमुद्गको सुगन्धितलाधारविशेषो । तेयलेस्सा-तेजोलेश्या विशिष्तपोजन्यलब्धिविशेषप्रभावा | जं० प्र० ५६ । तेजोज्वाला । औप०५४।
तेल्लियं-तैलिक तिलपीडनकर्म । आव० ८२६ । ते यल्लेसे-विशिष्टतपोजन्यलब्धिविषयप्रभवा तेजोज्वाला। | तेल्लिया-तेल्लं । नि० चू० प्र० २४४ अ । ज्ञाता०७।
तेलुक्क-त्रयोलोकास्त्रिलोका: भवनपतिव्यन्तरविद्याधरज्यो. तेयसं-तैजसं यदुदयात्तैजसशरीरप्रायोग्यान् पुद्गलानादाय | तिष्कवैमानिकाः त्रिलोका एव त्रैलोक्यम् । नंदी० १९२। तंजसशरीररूपतया परिणमयति परिणम्य च जीवप्रदेशः | तेवच्छिवाडिया-कृष्णलेश्यामा वर्णदृष्टान्तः । प्रज्ञा सह परस्परानुगमरूपतया सम्बधयति तत् । प्रज्ञा० ४६६।। ३६० । तेजस-तेज:पुद्गलानां विकारः तैजसम् । प्रज्ञा० ४०६ । । तैजसं-तेज:-स्वतत्त्वं शीयानुग्रहप्रयोजनम् । तत्त्वा०२.४६ । तेयस्सि-तेजस्वी दीप्तिमानू । आचा० ३६४ ।। तेजसबन्धनं-यदुदयात् तेजसपुद्गलानां गृहीतानां गृह्यमातेया-तेजोमयं तेजसम् । आव० ३६ । तेजा त्रयोदशीरात्रि. णानां च परस्परं कार्मणपुद्गलैः सह सम्बन्धस्तत्तैजसबनाम् । सूर्य० १४७ ।
न्धननाम । प्रज्ञा० ४७० । तेयालगपट्टण-पट्टणविसेसो। नि० चू० प्र० ४४ आ। तैजससङ्घातनाम-यदुदयवशात् तेजसशरीररचनाऽनुकारितेयाहिय-ज्वरविशेषः । भग० १९८ ।
| सङ्घातरूपा जायते तत्तैजससङ्घातनाम । प्रज्ञा० ४७० । तेयोए- यस्तु त्रिपर्यवसितः स त्र्योजः । ठाणा० २३७। तैजससमुद्धातः-तैजसेन हेतुभूतेन समुद्धातः तेजसशरीरतेयोगे-त्रिभिरादितः एव कृतयुग्माद्वोपरिवत्तिभिरोजो वि- नामकर्माश्रयः । जीवा० १७ । षमराशि विशेषस्त्र्योजः । भग०७४४ ।
तैतिलं-स्त्रीविलोचना परनाम, चतुर्थं करणम् । जं० प्र० तेरासि-राशिक: नपुंसकः । पिण्ड० १५७ ।
४६४। तेरासिओ-राशिक: नपुंसकम् । वृ० तृ० २५२ अ। तैलाग्नि:-तैलसत्कोऽग्निः । जीवा० १२३ । तेरासिय-त्रिनीराशिभिदिव्यन्ति जिगीषन्तीति राशि- तोंड-तुण्डं मुखविभागो भल्लीरूपः । जं० प्र० २०१ । काः । उत्त० १५३ ।
तो-तथा । विशे० ७५५ । तेरासिया-त्रीन राशीन जीवाजीवनोजीवरूपान् वदन्ति ये ते | तोए-तोयं सम्बन्धहेतुः स्नेहः । प्रश्न० १५७ । राशिकाः । औप० १०६।
तोट्टा-चतुरिन्द्रियजन्तुविशेषः । प्रज्ञा० ४२ । तेलसमुग्गए-तैलसमुद्कः सुगन्धितलाधारविशेषः । जीवा० तोडे-पल्लवो । नि० चू० प्र० १७६ आ। २१४।
तोडुकरूपे-यत्रागतावचलतया तिष्ठत इति । जं० प्र० तेला
।ठाणा० ३६० । २२४ । तेल्लं-लम् । आव० ८३१ ।
तोण-इषुधिः । निरय० १८ । इषुधिः-भस्त्रकम् । औप. तेलकुडो-तैलकुट: तैलकुम्भः । आव० ३१० ।
७१। बाणाश्रयः । जीवा० १६३ । तोण:-शरधिः । तेल्लकेला-तैलकेला तैलाश्रयो भाजनविशेषः । भग०६६४।। भग० ३२२ । तूणा:-तूणीराः। जं० प्र० २०६ । भस्त्रतैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः ।। काः । जं० प्र० २१२ । तूण:-शर-भस्वादिः । ज्ञाता. निरय० ४, ३४ । ज्ञाता० १४ ।
२३६ । बाणाश्रयाः । जं० प्र० ३७ । तोणशरषिः । तेल्लचम्म-तैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना क्रियते । प्रश्न. ४८ । तोणीर:-शरधिः । प्रश्न०४७।। तत् तैलचर्म । ओप०६५। ।
| तोत्त-तुद्यते-व्यध्यतेऽनेनेति तोत्रं प्राजनको व्यथोपजनके ( ५०६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org