________________
ठवणकुला]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[ ठाणं
%3
ठवणकुला-सेज्मातरमामगाइ कुला ठवणकुला । नि० चू० | ठवितं-न्यस्तम् । उत्त० ३४८ । प्र० २०७ अ । स्थापनाकुलानि, लोके गहितानि कुलानि। ठवियं-स्थापितम् । भग० २३१ । स्थापित-प्रयोजने व्य० प्र० १६० अ । स्थापनाकुलानि । ओघ० ६५ ।। याचितं गृहस्थेन च तदर्थं स्थापितं यत् । प्रश्न० १५४ । ठवणकुलापुच्छणया-स्थापनाकुलानि पृच्छति भिक्षार्थम् । ठविय-यत्प्रायश्चित्तमापन्नस्तत्तस्य स्थापितं कृतं, न वाहओघ० ५६ ।
यितुमारब्ध इत्यर्थः । ठाणा० ३२५ । ठवणसच्चा-स्थापनासत्या-पर्याप्ति सत्याभापायास्तृतीयो | ठवियगो-विस्मृतः । आव० ४१६ । भेदः । प्रज्ञा० २५६ । -
ठविया-आवण्णो । नि० चू० तृ० १३६ आ । मासाठवणा-पज्जुसणा, वासावासो, पढमंसमोसरणं, जेट्रोग्गहो। दीय छद्धं, जं पूण भासादी आवणं णिक्खित्तंति वेयानि० चू० प्र० ३३६ आ । अणागाढजोगणिक्खेवो। वच्चटुया ठवियं कज्जति सा। नि० चू० तृ० १३६ आ। नि. चू० प्र० १९८ आ। स्थाप्यत इति स्थापना । ठवेति-गृण्हाति । नि० चू० प्र० ३३७ अ । सत्याभाषायास्तृतीयो भेदः । ठाणा०४८६ । प्रज्ञापना-ठाइउं-स्थातुम् । आव० ७७८ । मात्रम् । नि० चू० प्र० २८३ अ । व्यवस्था । बृ० | ठाओ-अवकाशः । बृ० द्वि० २६३ अ । नि० चू० प्र० तृ० १४७ अ । तिष्ठतीति स्थापना । विशे० २४ ।। ५१ अ । स्थापना-वस्तुसंस्थानरूपा । जं० प्र० ११ । स्थापना- ठागं-अवकाशम् । ६० तृ० ६१ अ । उदाहरणस्य तृतीयो भेदः । दश० ३५ । स्थापनालक्षणं- ठाणं-स्थानम् । सम० ३६ । स्थापनं एषणा दोष इत्यर्थः। लकारादिवर्णानामाकारविशेषः। आव०२८१ । सद्भावा- नि० चू० प्र० २०२ अ। कायोत्सर्गः । बृ० द्वि० सद्भावरूपा प्रतिकृतिः स्थापना । आचा०६१। तिष्ठ- ११२ अ । कायोत्सर्गः । ओध० ५८ । तिष्ठत्य. तीति स्थापना इति स्थापनात्वेन समये निर्दिष्टमेव ।। नेनेति स्थानं कारणम् । प्रज्ञा० २६० । स्थान-ऊर्ध्वस्थापना-यद् वस्तु सद्भतेन्द्रार्थशून्यं सत् तद्बुद्धया स्थानं, निषीदनस्थानं, त्वग्वर्तनस्थानं च । प्रश्न० १०७ । तादृशाकारं वा निराकारं वा, स्तोककालं यावत्कथिक तिष्ठन्त्येऽतेषु सत्सु शाश्वते स्थाने प्राणिन इति वा स्थाप्यते सा । विशे० २३ ।
स्थानानि महाव्रतानि । आव० २६४ । स्थानं-ऊर्ध्वठवणाकप्पो-स्थापनाकल्पः । बृ० तृ०२६० आ। स्थानं कायोत्सर्ग: । आव २६६ । स्थीयतेऽस्मिन्निति ठवणाकम्मे-स्थापनं-प्रतिष्ठापन स्थापना तस्याः कर्म- स्थानं दुर्गतिगमनादिकम् । पक्षमभ्युपगतमित्यर्थः । सूत्र० करणं स्थापनाकर्म येन ज्ञातेन परमतं दूषयित्वा स्व- १५२ । तिष्ठन्ति-विशेषा अस्मिन्निति स्थानं सामान्यम् । मतस्थापना क्रियते तत् स्थापनाकर्म । ठाणा० २५३ । प्रज्ञा० ५०१ । कायोत्सर्गः । औप० ४० । तिष्ठन्त्यठवणापाहुडिया-या भिक्षाचरेभ्यः स्थापिता भिक्षा स्था- | स्मिन्नितिस्थानं क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा। पनाप्राभृतिका । आव० ५७५ ।।
औप०१५। कायोत्सर्गस्थान निषीदनस्थानं वा । ज्ञाता० ठवणादिणं-पर्युषणादिवसः । बृ० तृ० २७७ अ । । २०६ । पदार्थः, सङ्ख्यास्थानं वा । प्रज्ञा० १४७ । ठवणिज्जा-परूवणिज्जा । नि० चू० तृ० १३२ अ। तिष्ठति-विशेषा अस्मिन्निति स्थान सामान्यमेकवर्ण द्विवर्ण ठवणिज्जाइं-स्थापनीयानि । अनधिकृतानि । अनु० ३ । त्रिवर्णमित्यादि रूपम् । जीवा० १६ । उस्सग्गो । नि० ठवयंति-पर्युवासयंति । नि० चू० प्र० ३२२ आ । चू० प्र० ५६ आ । दारं । नि० चू० प्र० ६७ अ। ठवितगदोसो-स्थापनादोषः । आव० ८३८ ।
तिष्ठति-अनवस्थाननिबन्धनकर्माभावेन सदाऽवस्थितो ठविअगदोसा-स्थापनाकृताश्चैवं दोषा भवन्ति । ओघ० भवति यत्र तत् स्थानं-क्षीणकर्मणो जीवस्य स्वरूप १४८ ।
लोकाग्रं वा। भग० ७ । स्थान-प्रदेशवृद्धया विभागः । ठविएल्लग-स्थितः । आव० ६६८ ।
भग० ७१ । पादन्यासविशेषलक्षणम् । भग० ३२३ । (४५८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org