________________
* ॐ अहम् * णमोऽत्यु णं समणस्स भगवओ महावीरस्स । श्रेष्ठि-देवचन्द्रलालभाई-जैन-पुस्तकोद्धारे-ग्रन्थाङ्कःआगमोद्धारक-आचार्यश्रीआनन्दसागरसूरिसङ्कलितःअल्पपरिचितसैद्धान्तिकशब्दकोषः
तृतीयो-विभागः
टकार:
| टिट्टिआविति-परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वक टंक-उपकरणविशेषः । प्रज्ञा०२७ । टळु-नतिदोषे दृष्टान्तः।। वादयन्ति । जं० प्र० ३६ ।
आव० ५२६ । छिन्नटङ्कम् । अनु० १७३ । छिन्नतटं टिट्टियावेति-शब्दायमानं करोति । ज्ञाता०६६ । टकम् । नंदी० २२८ । टङ्कः-छिन्नटङ्कः । आव० ६६ ।
रिन्द्रियजन्तुविशेषाः । जीवा० ३२ । भग० २३८ । एकदिशि छिन्नः । ज्ञाता० ६७ ।
टेम्बरूपं-फलविशेषः । आचा० ३४६ । टंकण-अनापविशेषः । भग०१७० । उत्तरापथे म्लेच्छ- टोप्परिकया
। आचा० ३४६ । देशे क्वचिद् टंकणाभिधाना म्लेच्छा: । विशे० ६२४ । टोप्परिया-टोप्परिका
। आव० ४१२ । टङ्कणः-मिलेच्छविशेषः । सूत्र० ६३ ।
टोलगइ-टोलगति-टोलगतय:-उष्ट्रादिसमप्रचाराः । भग० टंकणओ-टङ्कणक:-म्लेच्छजातिविशेषः, आचार्य शिष्ययो- ३८ । येन तिड्डवदुत्प्लुत्यप्लुत्य विसंस्थुलं वन्दते तत् । कृति दृष्टान्ते नामविशेषः । आव० ६६ ।
कर्मणि पञ्चमो दोषः । आव० ५४३, ५१२ । टंकणा-टकणा-उत्तरापथे टऋणानामानो म्लेच्छाः ।। टोलगति-टोलाकृतयः-अप्रशस्ताकाराः । जं० प्र० १७०।. भाव. ६६ ।
टोलागइ-टोलाकृति:-अप्रशस्ताकारः । भय० ३०८ । टकारठकारडकारढकारणकारप्रविभक्तिनामा- .
टोलगतयः-उष्ट्रादिसमप्रचाराः । जं. प्र. १७० । सप्तदशो नाट्यविधिः । जीवा० २४७ ।
दाइ-तिष्ठति । आव० ५७८.। टक्क।नि० चू० प्र० १३३ आ ।
ट्राण-स्थानं-अवस्थारूपकालः । व्य० द्वि० ४४६अ। टक्करा-खड्डुका । उत्त० ६२ ।
स्थान-तेषामेव स्थिति परिणामः । विधे० २९७ । टगकं-अवचूलम् । औप० ६३ ।। टप्पर-मनालीनः । प्रश्न. ८२। जीवा० २७३ । ठप्पाइं-स्थाप्यानि-असंव्यवहार्याणि । अमुखराणि स्वस्वरूपजं० प्र० ११३ ।
प्रतिपादनेऽप्यसमर्थानि । गुर्वनधीनत्वेनोद्देशाविषयभूटाल-टालं-अबास्थि, कोमलफलादि । दश० २१६ ।। तानि । अनु० ३ । टाला-टालानि-अनवबद्धास्थीनि, कोमलास्थीनि । आचा. ठवण-पात्रकं च निक्षिप्यते-एकदेशे स्थाप्यते । ओघ. ३६१ ।
११८ । टिठियावेति-आस्फालयति । आव• १२३ । | ठवणकुलं-स्थापनाकुलम् ।
(अल्प० ५८ )
२७८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org