________________
नोहरिय]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[ नेमि
८१ ।
वशात् ककारलोपतो नैगमः। अन० २२३ । नैकर्मानोहरिय-निष्क्राम्य । नि० चू० प्र० २७१ आ । नैर्महासत्तासामाग्यविशेषविशेषप्रज्ञानमिमीते मिनोति नीहार-पुरीषोत्सर्गः । आव० ५४१ ।
वा नैकमः निगमेषु वा-अर्थबोधेषु कुशलो भवो वा नीहारि-गिरिकन्दरादिगमनेन नामावहिर्गमनं तद् विद्यते | नैगमः, अथवा नैके गमाः पन्थानो यस्य स नकनमः । यत्र तबिहारि । उत्त० ६०३ । निर्हारि-घोषवान् शब्दो ठाणा० ३९० । निगमः । आव० ८११ । निगम:घण्टादिशब्दवत् पिण्डेन निर्वृतः । ठाणा ४७१ । पदार्थपरिच्छेदः । आव० २८३ । न एक नकं प्रभृतानोहारिम-निर्हारेण निर्वृत्तं यत्तन् नि रिमं निर्धारितं- नीत्यर्थः, कनिमहासत्तासामान्यविशेषादिज्ञाननिश्चितम्। भग० १२० । निहारिमा दूरं विनिर्गच्छन्ती।। मिमीते मिनोति वा वस्तुनि परिच्छिनत्तीति नैगमः ।
राज. ७ । निर्हारिमः दूरं निर्यायी । प्रभ० १६२।। अनु० २६४ । नेगम:-अनेकप्रकारवस्त्वम्युपगमपरः । नीहारिमा-निर्झरिमा दूरे विनिर्गच्छन्ती । जोवा० १८८। विशे० ६४८ । नेलको-रूपकः । नि० चू० प्र० १३६ नीहारी-निहारिमं प्रामादिनामन्तः । व्य. द्वि०४३० अ। था। बहवस्तुपरिच्छेदः सामान्यविशेषादिप्रकारैर्बहरूपनिहरणं निहार: गिरिकन्दरादिगमनेन ग्रामादेबहिर्गमनम्।
वस्त्वभ्युपगमपरः। अनु० १७ । निगमा-वणिजस्तेषां उत्त० ६०३ ।
स्थानं नैगमम् । प्राचा० ३२६ । नु:-वितर्के। उत्त० २८२। आव० ५०८। उत्त० १९४। नेचइया-निचयेन-संचयेनार्थात् धान्यानां ये व्यवहरन्ति क्षेपे । दश० ८५ ।
ते नचयिकाः । व्य० द्वि० १२ । नुपूर-भूषणविशेषः । ठाणा० ६३ ।
नेच्चइल्लो-नत्यिकः । आव० ४२८ । नूम-कर्म माया वा । आचा० २६५ । प्रच्छादनम् | नेच्छइओ-नैश्चयिको-निरुपचरितः । विशे० १६६ ।
अधर्मद्वारस्य द्वाविंशतितमं नाम । प्रश्न० २६ । नुमं- नेच्छियं-इच्छाया विषयी कृतं नेच्छितम् । जीवा० २७६ । । अवतमसम् । भग० ६२ ।
नेडवालगो-गृहपालकः । आव० ४०२ । नूमगिह-नूपगृह-भूनीगृहम् । आचा० ३८२ । नेति-नयति गमयति । सूर्य ३३ । प्र० २८ । नमानि-निम्नानि-गादीनि । आचा० ३८२ । नेत्त-नेत्र-मथिदण्डाकर्षणरज्जुः तद्वदीर्घतया तन्नेत्रं शेफ नत्य-विविधाङ्गहारादिस्वरूपः । उत्त० ३८६ ।। उच्यते । उपा० २२ । नृपतिहठप्रवत्तितकृत्य-राजवेष्टिः । उत्त० ५५३ ।। नेत्तपड-नेत्रपटः । प्रशा० ३०६ । मेउणिय-नैपुणिकं नाम वस्तु । विशे०६६७ । नपुणिकम् । | नेपथ्यं-आभरणम् । जं० प्र० ६४ । आव० ३१६ ।
नेपथ्यकथा-नेपथ्यानां प्रशंसनं द्वेषणं वा स्रोकथायानेउर-नूपुर-पादाभरणम् । प्रश्न० १५६ । आव० २२५।। श्चतुर्थो भेदः । आव० ५८१ । नूपुरं-मजीरम् । पिण्ड० ६८ ।
नेपालवत्तिणी-नेपालदेशः । आव० ६६७ । नेउरहारिगा-नूपुरं-मजोरं तस्य हारो हरणं श्वशुरकृतं नेपालविसय-नेपाल विषयः । आव० ६६६ । तेन या प्रसिद्धा सा नूपुरहारिका आगमे चान्यत्रनूपुर- नेम-नेमः भूमिभागावं निष्कामनु, प्रदेशः । जीवा० पण्डितेति प्रसिद्धा । नूपुरहारिका-उत्थितचतुश्चरणहस्ति- ३५६ । नेमः-भूमिरूद्ध्वं निष्क्रामन्, प्रदेशः । जीवा. वत् अनाचारप्रवृत्ती साधुस्वानवस्थानम् । पिण्ड ०६८।। १६८ । नि नेमे तं नेम-प्रदर्शनम् । नि० चू० द्वि. नेउरा-चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । प्रज्ञा० ६३ प्रा । चिह्नम् । आव० ७६७ । मूलम् । प्रश्न
४३ । द्विन्द्रियजीवविशेषः । जीवा० ३१ । नेगम-प्रभूततरवणिग्वर्गावासः । आचा० २८५ । नेमा-स्तम्भानां मूलपादाः । भग० १४५ । नके गमा वस्तुपरिच्छेदा यस्य अपि तु बहवः स निरुक्त- | नेमि-नेमिः-तद्योगा चक्रमपि चक्रधारा । भग० ६४५ ।
( ६१२ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org