________________
नीराजितो ]
अल्पपरिचितसैद्धान्तिक शब्दकोषः, भा० ३
[नीहरितए
नीराजितो - निविटितः लब्धजयः पारप्राप्तो वा । वृ० तृ० नीलीया - आद्राः वनस्पतयः । आचा० ३६१ । ८४ आ । निर्घटितः । व्य० प्र० २०३ अ । नीरुह - साधारणवादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ । नीरोगा - शक्ता: । ओघ० ७१ ।
नीलुप्पलं - नीलोत्पलं कुवलयम् । प्रज्ञा० ३६० । नोल्या - नीलमया । प्रज्ञा० ६१ ।
नीवारं - व्रीहि-विशेषकणदानम् । सूत्र० ८७ । आचा०
नीरोहो - प्रतीक्षा प्रतीक्षाप्यते । बृ० तृ० १४७ आ । नोविशेत् - परिहारतपः प्रतिपद्येत । व्य० प्र० १८१ आ नील - मरकतमणिः । जीवा० २७४ । औप० ४१ हरितत्वमतिक्रान्त कृष्णत्वमसंप्राप्तं पत्रं नीलम् । जीवा० १०६ । वर्षधरपर्वतविशेषः । ठाणा० ६८ । अष्टाशोतो महाग्रहे पञ्चविंशतितमः । जं० प्र० ५३५ । नीलवर्ष धरपर्वते द्वितीयः कूटः । ठाणा ० ७२ । नीलकंठ - महिषानिकाधिपतिदेव विशेषः । ठाणा० ३०२ | नीलकणवीर-नीलकणवीरः वृक्षविशेषः । प्रज्ञा० ३६२ । नीलकेसी - नालकेशी-तरुणी । व्य० द्वि १३ अ । गुडिया-नीलगुटिका - नील्या गुटिका । जीवा० १६४ ।
२८५ ।
नोव्रं उपरि । ओघ० १६२ |
प्रज्ञा० ९१ ।
नीलगुहा - मुनिसुव्रतस्वामिनो दीक्षास्थानम् ।
१३७ ।
नोलपटा। सूत्र० २८० । नीलपत्ता - चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२ । नीलबंधुजीव-नीलबंधुजीवः वृक्षविशेषः । प्रज्ञा० ३६० । नीसा - पेषणी । दश० १७२ ।
नीलवंत - नीलवान् पर्वतविशेषः । श्राव० ६८५ । नीलवंत दह - ह्रदविशेषः । ठाणा० ३२६ ।
नीलवन्तः - वर्षधर पर्वतविशेषः । ठाणा० ७० । ज्ञाता०
आव ०
Jain Education International
नोव्वोदगं - तीव्रोदकं - गृहपटलान्तोत्तीर्णजलम्, वर्षासु गृहाच्छादनप्रान्तगलितं जलं नीव्रोदकम् । पिण्ड० १५ । नंदी० १६३ । निव्रोदकम् । ओघ० १३२ । नोसंदु- निस्वन्दः । घ० १०० | नीसंदा - पुनाहा: । चउ० ।
नीस - अत्यर्थं । बृ० तृ० १६६ अ । विनष्टं विश्वस्तं ।
आव० ७०६ ।
नीसरणं - निस्सरणं नाम फेलहसणं । व्य० द्वि० आ नोसवओ-निश्रावकः - निर्जरकः । विशे० १०९३ । नीस संति-निःश्वसन्ति बाह्य क्रियां कुर्वन्ति । प्रज्ञा० २१६ ॥ नोस सिऊस सियसमं - निःश्वसितोच्छवसितमानमनतिक्रामतो यद्गेयं तन्निःश्वसितोच्छवसितसमम् । ठाणा० ३६४ ॥ नीस सियं निःश्वसितं - अधः श्वसितम् । आव ० निःश्वसनं निःश्वसितम् । विशे० २७४ ।
७७६ ।
नोसापट्टए - शिलापेरणी । वृ० द्वि० ९० अ ।
नीसास - सङ्ख्येया आवलिका निश्वासो बहिर्मुख पवनः । जं० प्र० १० ।
२४२
नीसासविसा - निःश्वासे विषं येषां ते निश्वासविषाः । प्रज्ञा० ४६ ।
नीलवान् - वर्षधर पर्वतविशेषः । प्रभ० ९६ ।
नीला - हरितं सस्यम् । ओघ० १५६ । नदीविशेषः । नीसेस - निःश्रेयसः कल्याणकरत्वात् । सम० १२७ । नीसेसा - निःशेषं समग्रम् । भग० १५१ ।
ठाणा० ४७७ । आचा० ३६१ ।
नोलाभास- नीलावभासः - अष्टाशीतौ षड्वशतितमोमहा- नीहड
| आचा० ३२५ । ग्रहः । जं० प्र० ५३५ । नोहडिया - निहतिका - नीयमानं सागारिकद्रव्यं यद् यत्र नोलासोए-सौगन्धिकायां नगर्या उद्यानम् । विपा० ६५ । नीयते सा । बृ० द्वि० १९८ अ । ज्ञाता० १०४ । नीलाशोक: वृक्षविशेषः । प्रज्ञा० ३६० । नोहम्मिए - निर्गते । बृ० प्र० २२१ भ्रा | नीली नीलवर्णपरिणतः । प्रज्ञा० १० | नंदी० १७० ।नीहरइ-निहरति । ओघ० २१७ |
गुलिका । ज्ञाता० २२२ ।
नीहरणं
नलगुलिया - नीली गुलिका नीलीगुटिका । जं० प्र० ३३ ॥
। भग० ६८२ ।
नोहरित्तए-निहत्तु निष्काशयितुम् । भग० २१८ । विपा०
( ६११ )
For Private & Personal Use Only
www.jainelibrary.org