________________
[ कवमूढो
दव्वट्टो- द्रवति गच्छति तान् तानु पर्यायान् विशेषानिति वा द्रव्यमिति व्युत्पत्ते द्रव्यमेवार्थः तात्विकः पदार्थों यस्य न तु पर्यायः स द्रव्यार्थ :- द्रव्यमात्रास्तित्वप्रतिपा दको नयविशेषः । जीवा० ६८ । कवणुमणं - द्रव्यगोपनम् । उत्त० २२१ । दव्वततिण-द्रव्यतितिणिकः । बृ० प्र० १२६ मा १ जं अग्गीए दढं तिडितिडेति तं दव्वतितिणं । नि० चू० तृ० ८० अ ।
दव्यतित्थ - द्रव्यतीर्थं मागधवरदामादि। आव० ४६८ । दव्वथओ - द्रव्यस्तत्रः - पुष्पगन्धधूपादिः । आव० ४९२ । दव्वदेवो-यो हि पुरुषादिर्मृत्वा देवत्वं प्राप्स्यति बद्धा.
or: अभिमुखनामगोत्रो वा स योग्यत्वाद् द्रव्यदेवः | आव० ७६८ । दव्वधम्म- द्रव्यधर्मः । दश० २१ । द्रव्यधर्मः-धर्मास्तिकायः तिक्तादिर्वा द्रव्यस्वभावः गम्यादिर्वा धर्मः कुतो - थिको वा धर्मः । आव० ४६७ । दव्वपडिबद्धा - द्रव्यप्रतिवद्धा । नि० चू० प्र० १०६ :
Jain Education International
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
दव्यकाल ]
शकालक्रमं प्रत्यवबद्धविशेषभेदपरिणतेयग्यं द्रव्यम् । प्रज्ञा० १८४ । वर्त्तनादिलक्षणो द्रव्यकालः । आव० २५७ । द्रव्यजीवितं - सच्चित्तादि । आव० ४७६ । द्रव्यः - भव्यो मुक्तिगमनयोग्यः, रागद्वेषविरहाद्वा द्रव्यभूतोऽकषायी । सूत्र० १७० । सर्वात्रान्वयि सामान्यमुच्यते द्रवतिगच्छति तानु तानु पर्यायान् विशेषानिति वा द्रव्यम् । जं० प्र० २६ । द्रुः सत्ता तस्या एवाऽवयवो-विकारो वेति द्रव्यम् । विशे० २५ । द्रव्यं-पूर्वोपात्तं कर्म । दश० ६८ | द्रव्यं - जीवाजीवभेद: । अनु० १०५ । यत् सामान्य तद् द्रव्यम् । विशे० ८६६ । यत्रस्थास्त उत्पद्यन्ते उत्पद्य चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यम् । उत्त० ५५७ । द्रव्यं - हिरण्यम् । नि० चू० प्र० ३५६ अ । द्रवति गच्छति तांस्तान्पर्यायानिति द्रव्यं-अतीतभविष्यद्भवकारणं अनुभुतविवक्षितभाव मनुभविष्यद्विव क्षितभाव वा वस्त्वित्यर्थः । अनु० १४ । दव्वकाल - वर्तनादिरूपो द्रव्यकालः । विशे० ८३७ । दवा सार्द्धम् । ठाणा० ३६८ | द्रव्यकालः-वर्त्तना दिलक्षणः । दश० ६ ।
आ ।
दव्वगुणो- द्रव्यगुणः - द्रव्यम् । आचा० ८५ । दव्वचरणं गतिचरणं भक्खणाचरण आचरणाचरणं च । नि० चू० प्र० १ अ ।
coaपरंपरा- द्रव्यपरम्परा । दश० ४६ । दवपाणा - द्रव्यप्राणाः- आयुः प्रभृतयः । जीवा० १४० । दव्वग्भूय - द्रव्यभूत भावरहितः । विशे० १३१६ ।
Goa - शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टी दब्वभावभासा - तत्र द्रव्यं प्रतीत्योपयुक्तौर्या भाष्यते सा दीयते स द्रव्यार्त्तः । आचा० ३५ ।
द्रव्यभावभाषा । भावभाषाभेदः । दश० २०८ । Goa भावसं कोण पयत्थो - द्रव्यसङ्कोचनं करशिरः पादादिसङ्कोचः, भावसङ्कोचनं विशुद्धस्य मनसो नियोगः, द्रव्यभावसङ्कोचनप्रधानः पदार्थः द्रव्यभावसङ्कोचनपदार्थ: 1
दव्वट्टया - द्रव्यमेवार्थस्तस्य भावः द्रव्यत्वं वा द्रव्यार्थता । अनु०६७ | द्रव्यं च तदर्थश्चेति द्रव्यार्थस्तस्य भावो द्रव्यार्थता- प्रदेश गुणपर्यायाधारता अवयविद्रव्यतेति यावत् । ठाणा ० १० । द्रव्यार्थं ता- द्रव्यास्तिकनयमतम् । जीवा ०१८३ । द्रव्यमेवार्थ: तात्त्विकः पदार्थः प्रतिज्ञायां यस्य न तु पर्यायाः स द्रव्यार्थ:- द्रव्यमात्रास्तित्त्वप्रतिपादको नयविशेषः तद्भावो द्रव्यार्थता, द्रव्यमात्रास्तित्त्वप्रतिपादकनयाभिप्राय इति यावत् । जं० प्र० २६ । दव्वद्वाणाउय-द्रव्यं - पुद्गलद्रव्यं तस्य स्थानं भेदः परमा
द्विप्रदेशिकादि तस्यायु:- स्थितिः, अथवा द्रव्यस्याणुत्वा दिभावेन यत्स्थानं तद्रूपमायुः द्रव्यस्थानायुः । भग०
२३६ ।
आव० ३७६ ।
दव्वभिक्खु - क्रियाविशिष्टविदारणादिदारुसमन्वितो, द्रव्यं भिनत्तीति कृत्वा । द्रव्यभिक्षुः - अपारमार्थिकः । दश० २६० ।
दव्वभूतो - अणुवओोत्तो, भावशून्येत्यर्थः । नि० चू० प्र०
६४ अ ।
दव्वमंद - द्रव्यमन्दः - अतिस्थूलोऽतिकृशो वा । आचा०७० | दव्वमूढो बाहिरितो घूमेणाकुलितो मुज्झति, अंतो धत्तूरगेण मदणकोवोदणेण वा भुतंण मुज्झति । जो वा ( ५२६ )
For Private & Personal Use Only
www.jainelibrary.org