________________
एवउदगं]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ३
दवउदगं-द्रवोदकम् । नि० चू० प्र० ४५ । मक्को । दश० चू० १४५ । दवए-द्रवति 'दुद्रगतो' इति धातुः, ततश्च द्रवति तांस्तान | दावा
। दश० चू० ३३ । स्वपर्यायान् प्राप्नोति-मुञ्चति वा । विशे० २४ ।
दवियंसि
।सूत्र० ३०७ । दवकारगा-द्रवकारका:- लिकराः । जं० प्र० २६४ ।
दविय-वीयं, णमं । नि० चू० द्वि० ७० आ । द्रविकदवकारिओ-परिहासकारिणी: । भग० ५४८ ।
समुदाय: । भग० ६२ । विशिष्टि-रागद्वेषविरहाद्दवगुडो-द्रवगुड:-गुडभेदः, द्रवीभूतो गुडविशेषः । आव० |
द्रव्यभूतः कर्मग्रन्थिद्रावणाद्वा द्रवः-संयमः स विद्यते ८५४ ।
यस्यासौ द्रविकः । आचा० ३०६ । द्रव्यं-संयमः दवग्गिडावणया-दवाग्निदापनता-प्रयोदशं कर्मादानम स विद्यते यस्यासो द्रविकः । आचा० २६२ । द्रव्य:आव० ८२६ ।
भन्यः-मुक्तिगमनयोग्यः । आचा० २४६ ।। स्वदव-द्रुतं द्रुतं तथाविधालम्बनं विना त्वरितम् । दवियणुजोगे-द्रवतीति द्रव्यं तस्यानुयोगः द्रव्यानुयोग:उत्त० ४३४ । द्रुतं द्रुतं । बृ० प्र० २८८ आ। अन्त० ।
सदसत्पर्यालोचनारूपः । ओघ० ८ । २० ।
दविया-द्रविका नाम रागद्वेषनिर्मुक्ताः, द्रवः-संयमः सप्तदवदवचार-दूतद्रुतचारः विंशत्यसमाधौ प्रथम स्थानम्।। दशविधानः कर्मकाठिन्यद्रवणकारित्वाद्-विलयहेतुत्वात आव० ६५३ ।
स येषां विद्यते ते द्रविकाः । आचा० ७७ । दवदवचारि-द्रुतंद्रुतं चरति-गच्छति; सोऽनुकरणशब्दतो | दवियाणि-अटव्या घासार्थ राजकुलावरुद्धभूमयः । आचा.
दवदवचारि, असमाधौ प्रथम स्थानम् । सम० ३७ । ३८२ । स्वदवस्सं-अन्भुयं । दुयं । दश० चू० ७६ । दवियाणुओगे-अनुगोजनं-सूत्रस्यार्थेन सम्बन्धनं अनुरूपोस्वदन्व-द्रुतंद्रुतं त्वरितम् । दश० १६६ ।
ऽनुकूलो वा योगः-सूत्रस्याभिधेयार्थ प्रति व्यापारोऽनुयोगः,
व्याख्यानमिति भावः, द्र व्यस्य-ज वादे'नुयोगो-विचारो स्वरकः-सूत्रम् । जीवा० २३७ ।
द्रव्यानुयोगः, यज्जीवादेई व्यत्वं वि वार्यते स द्रव्यानुयोगः, श्वरिका-जीवा-प्रत्यञ्चा । सूर्य० २३३ ।
द्रवति-गच्छति तांस्तान् पर्यायान् यते वा तेस्तैः पर्यायस्वविरोह-द्रवेण काजिकेन सह विरोधः । द्रवविरोधः | रिति द्रव्यं-गुणपर्यायवानर्थः, तत्र सन्ति जीवे ज्ञाना. द्रवं-उदकं तेन निर्लेपनं करोति सागारिकपुरत इति । दयः सहभावित्वलक्षणा गुणा: न हि तद्वियुक्तो जीवः विनाशः । ओघ ४८ ।
कदाचनापि सम्भवति, जीवत्वहानेः, तथा पर्याया अपि ववसोल-द्रवशोलं-भास इ दुयं दुयं गच्छए य दरिउव्व गो- मानुषत्वबाल्यादयः कालकृतावस्था लक्षणस्तत्र सन्त्येवेति, विसासरए सव्व दुयदुयकारी फुट्टइ व ठिोवि दप्पेण । अतो भवत्यसौ गुगपर्यायवृत्त्वात् द्रव्यमित्यादि द्रव्यानुबृ० प्र० २१३ अ । द्रवशील:-दो द्रुतगमनभाषणादि। योगः । ठाणा० ४८१ । ठाणा० २७५ ।
दविल-द्रविड:-चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न दविए-रागादिभावरहितत्वाद् द्रव्यं, द्रवति-गच्छति तां१४ । स्तान ज्ञानादिप्रकारानिति द्रव्यं । साधोरूपमानम् । दव्यतो-द्रव्यायमाणः । उत्त० २७६ । दश० ८४ । द्रव्यकाय:-त्र्यादिघटादिद्रव्यसमुदायः । दव-द्रव्यं-वस्तु । आव० ७६८ । द्रव्यं-ओदनादि । दश० १३४ । द्रव्य काय:-रागद्वेषरहितः भिक्षुपर्यायः । आव० ८४४ । द्रव्य-त्रिकालानुगतिलक्षणं पृद्लादिदश० २६२ । द्रव्यः-द्रव्यानुयोगः । दश०४ ।
वस्तु । प्रश्न० ११७ । द्रव्यं-रिक्थम् । प्रश्न० ५२ । द्रव्यं इविए जीविय-द्रव्यमेव .सचेतनादिभेदं जीवितव्यहेतु- सामान्यम् । जीवा०६८ । इह द्रव्यतस्तुल्यत्व वदता । त्वाज्जीवितं द्रव्यजीवितम् । ठाणा० ७। रागदोसवि- समूच्छिमसर्वप्रभेदनिर्भदबीजं मयूराण्डकरसवदनभिव्यक्तदे
५२५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org