________________
दन्तवण]
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० ३
[ दरि
-
दन्तवण-दन्तपावनं-दन्तमलापकर्षणकाष्ठम् । उपा० ४ । | दमगभत्तं-दगभारंका तेसि भत्तं दमगभत्तं । नि० चू० दन्ताः -दशनाः । आचा० ३८ ।
प्र० २७२ अ । मवल्गनादिषु व्यापृततया यो निष्कारणेऽनादर | दमगा-जे पढमं विणयं गाहेंति ते दमगा । नि० चू० नपस्थापनाया: स दर्पः । व्य० द्वि० ६५ अ । दपिका-या प्र० २७७ अ । कारणमंतरेण प्रतिसेवा क्रियते सा । व्य० प्र० ४७ आ। दमगो-दरिदो । नि० चू० प्र० ३५० अ । दरिद्रः । नि० दर्पः । मनस्विनीमानदलनोत्थो गर्वः । उत्त० ४२८ । चू० द्वि० १६७ अ।। अकत्तव्वं । नि० चू० प्र० २५ आ । दर्प:-देहहप्तता।।
। ज्ञाता० २०८ । सोभाग्याद्यभिमानः । अब्रह्मणोऽष्टमं नाम : प्रश्न० ६६ । दमण-दमनं-शिक्षाग्राहणम् । प्रश्न० २२ । दर्प:-वल्गनादिः । भग० ६१६ । ठाणा० ४६४। दर्पः- दमणको-दमनकः पूष्पजातिविशेषः । प्रश्न १६२ । दृप्तता । भग० ५७२ ।
दमणग-हरितविशेषः । प्रज्ञा० ३३ । दप्पणं-दर्पणं अष्टममङ्गले प्रथमम् । जं० प्र० ४१६ । दमणगपुड-पुष्पजातिविशेषः । ज्ञाता० २३२ । दर्पणक:-आदर्शकदण्डः । औप० २० । दर्पण:-दर्पण- दमणा-
। भग० ८०२ । गण्डः । जीवा० १७० । प्रश्न. ८० ।
दमदंत-पांडवकौरवसाम्यवान् । मर०। दमदन्त:-हस्तिदप्पणिज्जं-दर्पणीयं-बलकरः । औप०६५ । उत्साहवा द- शोषनगरे राजा । ज्ञाता० २०८ । आव० ३६५। हेतुत्वाद् दर्पणीयम् । जीवा० २७८ ।
दमसेणे-दमसेनः-कृष्णवासुदेवधर्माचार्यः । आव० १६३ । दप्पणिज्जे-दर्पणीयमुत्साहवृद्धिहेतुत्वात् । जं० प्र० दमिलि-द्राविडी । भग० ४६० । ज्ञाता० ४१ । ११६ । दर्पणीयं-बलकरमुत्साहवृद्धिकरमित्यन्य इति ।। दमीसरे-दमिन:-उद्धतदमनशीलास्ते च राजानस्तेषामी. ठाणा० ३७५ ।
श्वर:-प्रभुः । यद्वा दमिन:-उपशमिनस्तेषां सहजोपशमदप्पायमाणो-दायमाणः । उत्त० २११ ।
भावत ईश्वरो दमीश्वरः। उत्त० ४५१ । , दप्पिया-दप्परागदोसाणुगया दप्पिया । नि० चू० प्र० दम्मतो-दमितः । उत्त० ५३ । ७६अ।
दम्म-दम्य:-दमनयोग्यः । आचा० ३६१ । दन्भ-समूलम् । निरय० २६ । दर्भः-मूलसहितः दर्भः। दम्मा-दम्य:-दमनीयः (गोरथकः) । दश० २१७ । भग० २६०, ८०२ । कुशः । प्रश्न० १२८ । समूलः । | दयइ-दयते-पालयति । आचा० २७५ । विपा० ७२ । दर्भमयी । प्रभ० १३ । अग्रभूतः । दया-देहिरक्षा, अहिंसाया एकादशं नाम । प्रश्न ६६ । ज्ञाता० ११४ ।
दयाधम्म-दयाप्रधानो धर्मो दयाधर्मः, दशविधयतिधर्मदब्भकम्मताणि-दर्भकर्मान्तानि । आचा० ३६६ । रूप: यतिधर्मः । उत्त० २५३ ।। दब्भकुरा-तृणविशेषः । प्रज्ञा० ३३ । भग० ८०२। दयाननका-वराकका। ओघ० १५७ । दब्भगयोइदल- ।भग ८०२ ।
दर-द्रुतम् । वृ० द्वि० १०५ आ । अर्धम् । ६० तृ० दब्भपुप्फय-दर्भपुष्पः-दर्वीकरसर्प विशेषः । प्रश्न । १२१ आ । अद्धं । नि० चू० तृ० ७७ अ । ईषद् । दब्भा-दार्भायन-चित्रानक्षत्रस्य गोत्रम् । जं०प्र०५००। व्य० प्र० ४६ अ । इषत् । विशे० ५४१ । अर्घविकसिदब्भेया-विद्याविशेषः । अन्या दर्भ-दर्भविषया भवति तम् । विशे० ६१७ ।। विद्या यथा दभरपमृज्यमान आतुरः प्रगुणो भवति । दरगय-दरगत-ईषत्प्राप्तः । विशे० ३३२ । व्य. द्वि० १३३ आ।
दरदर-शोघ्रम् । नि० चू० तृ० १६ अ । दभियायणस्सगोते- । सूर्य० १५० । दरहिडिए-अर्दहिण्डिते । ओघ० १०४ । दमओ-द्रमकः । आव० ४२१।
ए-दरी-पर्वतकन्दरा गुहा । भग० १७४ । श्रृंगाला
(५२३ ).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org