________________
दत्ताणुनायसंवरो]
आचार्यश्रीआनन्दसागरसूरिसङ्कलित:
[ दन्तपुत्तलिका
आव० १५९ । मेतार्यपिता । आव० २५५ । दत्त:- | यति-गोपायन्तमात्मस्वरूपपरं विलज्जीकरोतीति स दर्दरा. रोहीटकनगरे गाथापतिः । विपा०८२ । दत्तः-चम्पानगाँ पव्रोडकः । प्रश्न० ४६ ।। नृपतिः । विपा० ६५ ।
दहरग-दहरिको-यस्य चतुभिश्चरणैरवस्थानं भूवि स गो. दत्ताणुन्नायसंवरो-दत्तं च-वितीर्णमन्नादिकमनुज्ञातं च- धाचविनद्धो वाद्यविशेषः । जं० प्र० १०१। प्रतिहारिकपीठफलकादि ग्राह्य, इत्येवरूप: संवरो दत्ता
ण-दर्दरपिधानं-वस्त्रबन्धनम् । ६० द्वि०२७ अ। नुज्ञातसंवरः । प्रश्र० १२३ ।
दद्दरमलयसुगंधे-दर्दरमलयसुगन्धः । जं० प्र० ४१० । दात्त-दत्ति: सकृद्भक्तादिपात्रपातलक्षणा। प्रश्न० १०६ ।
व्य-दर्दरसंस्थितः-आवलिका बाह्यस्य षोडशं दत्तिआ-दत्ता च कन्या पित्रादिना परिणीयत इति । संस्थानम् । जीवा० १०४। आव० १२६ ।
दद्दरियं-लिप्तम् । नि० चू० तृ० ५६ । दत्तिते-दत्तयः-सकृद्भक्तादिक्षेपलक्षणा । ठाणा० २६८ । | दद्दरेति-बध्नाति । नि० चू० द्वि० २२ अ । दत्तिय-दात्रिका । आचा० ६१ ।
दद्-दद्रु:-क्षु कुष्ठ विशेषः । भग० ३०८ । जं० प्र० दत्तिलायरिअ-आचार्य विशेषः । दर्श० ७ ।
१७० । दत्ती-यत्सिक्थकमप्येकशः क्षिपति एका दत्तिः । आव दददर-मणिकारश्रेष्ठिजीवः । भक्त० । राहोः पञ्चमनाम । ८४४ । दत्ति:-एकक्षेपभिक्षालक्षणा । औप०३६ । भग० ५७५ । देवविशेषः । ज्ञाता० १७८ । दर्दरट:दत्तीओ-इत्तयः-एक प्रक्षेपप्रदानरूपाः । ठाणा० १३६ । चविनद्धमुखः कलशः । प्रश्न १५६ । दक्ति:-स कृत्प्रक्षेपलक्षणा । ठाणा० १५० ।।
इसए-सौधर्मकल्पे विमानविशेषः । ज्ञाता. दत्तसणा-दत्तं दानं तस्मिन् एषणा-तगतदोषान्वेषणात्मिका | १७८ । दत्तषणा। उत्त० ५६ ।
| दद्ध-पसिद्ध । नि० चू० प्र० १२७ आ। तभवो दोसो । दद्दर-चीवरावनद्धं कुण्डिकादिभाजनमुखम् । जं० प्र० नि० चू० प्र० १८८ आ । ५६ । दईर:-बहलः, दर्द राभिधानाद्रिजातश्रीखण्डो वा दद्-सप्तमं महाकुष्ठम् । प्रश्न० ३६१ । महाकुष्ठविशेषः । चपेटारूपः । ज्ञाता० ४० । धनं-चपेटाभिघातः, सोपा आचा० २३५ । त्वग्रोगविशेषः । पिण्ड०६ । वीथी: । सम० १३८ । गलदर्दर: वचनाटोप इत्यर्थः ।।
। भग० ८०३। । प्रश्न० ४६। दईर:-आच्छादनम् । आव० ६२५ । बहलं दधिघटिका
। आचा० १३८ । चपेटाकारः । राज० ३६ । मुखे घनेन चीवरेण बन्धनम् । दधिघणो-दधिधनः-घनीभूतं दधि । जं०प्र० ४६ । जीवा० बृ० प्र० २६६ अ । दईर:-वाद्यविशेषः । जीवा० २०५। १०५ । बहल: चपेटाप्रकारो वा । जीवा १६०,२२७ । | दधिमुहगपव्वया- । ठाणा० २३० । औप० ५ । प्रज्ञा० ८६ । दईर:-चीवरावनद्धं कुण्किादि- दधिमुहा-पर्वतविशेषः । सम० ७७ । भाजनमुखम् । जीवा० २१४, २४४ । लघुपटहः । जीवा० | दधिवासुया-दधिवासुका-वनस्पतिविशेषः । जं० प्र०४५। . २६६, २६६ । पर्वतविशेषः । ज्ञाता० २२२ । चन्दनो- जीवा० २०० । त्पत्तिखानिभूतः पर्वतः । जं० प्र० ४१२ । दईर:-निर- दधिवाहणो-दधिवाहन:-चम्पानगर्यधिपतिः । आव० न्तरकाष्ठफलकमयो नि:णिविशेषः । पिण्ड० ११० ।। २२३ । दद्दरए-दर्दरक:-मुखबन्धनं वस्त्रखण्डम् । पिण्ड० १०५। । दधिहण्डिका-जाम्बुवतीरूपम् । विशे० ६११ । दद्दरओवोलको-दर्दरेणोपपीडयति-जातमनो बाघं करो- | दधी-दधि । प्रज्ञा० ३६१ । तीति दईरोपपोडकः । प्रश्न ४६ ।
दन्तकाष्ठ
।आचा० ३१३ । दद्दरओवीलग-दर्दरेण गलदर्दरेण-वचनाटोपेन अपनोड- | दन्तपुत्तलिका-दन्तकर्मणि हटान्तः । आचा० ४१४ ।
(५२२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org