________________
जियसत्तूराया ]
आचार्यश्रोआनन्दसागरसूरिसङ्कलितः
[जीवअजीवमीसग
स्कारफलविषये वसन्तपुरनगरे राजा। आव० ४५३ । जीयंति-जीयन्ते-हार्यन्ते । उत्त० २७८ । योगसंग्रहे शिक्षादृष्टान्ते क्षितिप्रतिष्ठितनगरे राजा । आव० जीय-जीवितं-श्रुतं, मर्यादा, सवानुचीर्णम् । विशे० ५०७ । ६७० । तितिक्षोदाहरणे मथुरायामधिपतिः । आव०७०२।। जीतं-दृष्टनिग्रहविषयमाचरितम् । प्रश्न. ५८ । जीतंआत्मसंयमविराधनादृष्टान्ते क्षितिप्रतिष्ठितनगरेऽधिपतिः । जीवितं, अवश्यं, अव्यवच्छित्तिनयाभिप्रायतः सूत्रमेव आव० ७३२ । राजाभियोगविषये हस्तिनागपुरनृपतिः । वा । आव० ६८ । जीव:-जीवितं, जीतं-कल्पतः । आव० ८११ । गुणोदाहरणे पाटलिपुत्रे राजा। आव० । प्रश्न० १३ । ८१६ । द्रव्यातङ्कोदाहरणे राजगृहे राजा । आचा० ७५। । जोयदंडो-जीतदण्ड:-रूढदण्ड:. जीवदण्डो वा-जीवितनिपञ्चालाधिपती । ज्ञाता० १२४ । आम्लकल्पायां नरपतिः। ग्रहलक्षणः । प्रश्न० ५८ । ज्ञाता० २४८ ।
जीया-जीवा-प्रत्यञ्चा। ज्ञाता० २२२1 जियसत्तूराया- । नि० चू० प्र० २१८ आ। जीरंतो-जीर्यन् । आव० ५६६ । जिया-जिता-अभ्यस्ता उचिता वा अनुष्ठीयमाना। आव० जीरक-रसविशेषः । सूर्य० २६३ । हरितकविशेषः । ५६४ ।
२६३ । जियारी-सम्भवजिनपिता । सम० १५० । जितारि:- जीरा
। भग ८०२ सम्भवपिता। आव० १६१ ।
जीर-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४ । जिवंतगाणं
। भग ८०२। जीर्णः-हानिगतदेहः । भग० ७०५ । जिवसंथव-जिनसंस्तवः 'लोगस्सुज्जोअगरे' इत्यादिरूपः । जीर्णकर्पट:-कुचेलः । औप० ७४ । दश० १८०।
जीवंजीवगसउणे
। भग० ६२७ । जिव्हा-रसना । आचा० ३८ ।
जीवंजीवा-चर्मपक्षिविशेषः । प्रज्ञा० ४६ । जीअं-जीतं-कल्पः, आचारः । जं० प्र० १५६ । कल्पः।। जीवजीवेण-जीवजीवेन-जीवबलेन गच्छति न शरीरबलेजं० प्र० २५२ ।
नेत्यर्थः । भग० २१६ । ज्ञाता० ७६ । जीववीर्येण न जोअलोगं-जीवलोक-वर्तमानभवादन्यं भवं पृथिवीकायि- तु शरीरवीर्येणेत्यर्थः । अनुत्त० ७ । कादिक, अपमृत्युं प्राप्नुतेत्यर्थः। जं० प्र० २४६ । जीवंजीवेन-जीवबलेन न शरीरबलेनेत्यर्थः । अन्त० २७ । जीए-प्रभूतानेकगीतार्थकृता मर्यादा तत्प्रतिपादको ग्रन्थो- जीवंजीवो-चर्मपक्षिविशेषः । जीवा० ४१ । ऽप्युचारात् जीतम् । व्य० प्र० ५ अ। जीतः-व्यवहारः।। जीवंतिया-अजीविष्यत् । आव० ३६८ । व्य० द्वि० ३६३ ।
जीव-उपयोगः । विशे० ८८७ । आयुःप्राणादिमान् । जीतं-स्थितिः कल्पो मर्यादा ( सूत्र ) व्यवस्था च । नंदी० अनु०२४२ । जीवितवान् जीवति जीविष्यति चेति जीव:४६ । भग० ३८४ । द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानु- प्राणधारणधर्मा आत्मा। ठाणा १९ । जीवसामान्यम् । वृत्त्या संहननघृत्यादिपरिहाणिमवेक्ष्य यत्प्रायश्चित्तदानं जीवनिति प्राणान् धारयनित्यर्थः । जीवनपर्यायविशिष्टः । यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्त- जीवा० १४० । प्राणो भूतः सत्त्वो विज्ञो वेदयिता । व्यवहारः प्रवत्तितो बहुभिरन्यैश्चानुवत्तितस्तज्जीतमिति । भग० १६२ । जीवा-प्रत्यञ्चा । जं० प्र० २०१ । ठाणा० ३१८ ।
प्राणधारणम् । ठाणा०११६ । जीतम् । व्य० द्वि० ३६३ जीभुमणा-गुच्छाविशेषः । प्रज्ञा० ३२ ।
आ। जीवः । भग० २२६ । ज्ञानाद्युपयोगः । भग० जीमत-जीमूत:-बलाहकः । जीवा० १८६ । ठाणा० ३२५ । जीवा:-गर्भव्युत्क्रान्तिकसम्मछेनजौपपातिक२७० । जीमूतः-प्रावटप्रारम्भसमयभावीजलभृतः, बला- पंचेन्द्रियाः । आचा० ७१ । हकः । प्रज्ञा० ३६० ।
जीवअजीवमीसग-जीवाजीवमिश्रा-सत्यामृषाभाषाभेदः । (४४४)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org