________________
froणकूar ]
जिण्णकूवो - जीर्णकूपः । आव० १५२ । जिष्णुखाणे - जीर्णोद्यानम् । ज्ञाता० ७८ ॥ जितं - परावर्त्तनं कुर्व्वतः परेण वा क्वचित् पृष्टस्य यच्छीघ्रमागच्छति तजितम् । अनु० १५ । जितशत्रु :- छत्रानगर्यां नृपः । आव० १७७ | मिथिलानगर्यां राजा । सूर्य ० २ । सहसम्मत्यादिदृष्टान्ते वसन्तपुरे राजा । आचा० २१ । जितसत्तू - जितशत्रुः - पञ्चालजनपदे राजा काम्पिल्यनगरनायक इति । ठाणा० ४०१ । जितशत्रुः - भद्दिलपुराधि पतिः । अन्त० ४ । बृ० तृ० २३१ अ । जितशत्रु :कौशाम्बीनृपतिः । उत्त० २८७ । चम्पायां नरपतिः ।
अल्पपरिचितसैद्धान्तिकशब्दकोषः, मा० २
ज्ञाता० १७३ ।
जितारो - आनन्दपुरनगरे राजा । बृ० तृ० १०७ आ । जितारीराया - आनंदपुरे राया । नि० चू० द्वि० ४२ अ । जिनकल्प - साधुभेदविशेषः । विशे० १० । जिनकल्पिकः - साधुभेदविशेषः । भग० ४ । जिन कल्पिकादिसमाचारः कल्पः । भग० ६१ । जिनदत्तः - आधासम्भवदृष्टान्ते सकुलग्रामे श्रावकः । पिण्ड० ६३ ।
जिनदासः - आच्छेद्यद्वा रविवरणे वसन्तपुरे भावकः । पिण्ड ० १११ ।
जिनप्रभसूरि : - आचार्य विशेषः । जं० प्र० ५४३ | जिनभद्र
। विशे० १ । जिन मतिः- आधासम्भवदृष्टान्ते सकुलग्रामे जिनदत्तभार्या । पिण्ड० ६३ ।
जिन मुद्रा :- मुद्राभेद: । भग० १७४ । जिना:- जिनकल्पिकादयः । ओघ० १६७ । गच्छनिर्गतसाधु विशेषाः । ठाणा० १६६ ।
जिनेश्वरः - अभयदेवसूरीणां गुरुः । औप० ११६ । ज्ञाता० २५४ ।
जिभाडं - अतीव गिद्धो । नि० चू० द्वि० १३५ आ । जिभिदिए - जिव्हेन्द्रियम् । प्रज्ञा० २६३ । जिभिआ - जिह्निका, प्रणाला । जं० प्र० २६१ । जिमित - जिमत् । आव० ३५३ ।
जिम्मइ जिम्यते । आव० १५० ।
Jain Education International 2010_05
जिम्ह-माया । व्य० प्र० २४६ आ । जिम्ह - लज्जनीयं । नि० ० प्र० २६६ अ । बृ० द्वि० ७३ आ । परवञ्चनाभिप्रायेण । भग० ५७३ । जिह्मः । ठाणा० २७० । जैम्हम् । सम० ७१ । जिम्हजढ - मायारहितः । व्य० प्र० २४६ आ । जियंतए - हरितविशेषः । प्रज्ञा० ३३ ।
राज०
जिय - जीतव्यवहारः । उत्त० ६४ । जितं परिचितम् । विशे० ६३५ । जितं - द्रुतमागच्छति । विशे० ४०५ । जियकप्प-जीतकल्पः - जिन प्रतिबोधनलक्षणः आचरितकल्पः ठाणा० ४६३ । नि० चं० तृ० १०२ अ । जियपडिमं - । नि० चू० प्र० २४३ आ । जियपडिमा - जीवप्रतिमा । आव० ६६८ । जियसत्तु - द्वितीयतीर्थङ्करस्य पितृनाम । सम० १५० १ जितशत्रु :- राजा । आव० ३७२ । मिथिलायां नृपतिः । जं० प्र० । शिक्षायोगदृष्टान्ते प्रत्यन्तनगराधिपतिः । आव ० ६७८ । इहलोके कायोत्सर्ग फलमितिदृष्टान्ते वसन्तपुरेऽधिपतिः । आव० ७६६ । क्षितिप्रतिष्ठितनगरस्य राजा । पिण्ड० ३० । जितशत्रुर्नाम नरपति: । व्य० प्र० १५५ आ । श्रावस्त्यां नगर्यां राजा ११६ | वाणिजग्रामनगरे राजा । उपा० १ । खितिपतिनियरे राया । नि० चू० तृ० ६८ आ । नि० चू० प्र० ३५६ आ । सावत्थिनयरे राया । बृ० द्वि० १५२ आ । वणवासीनगरीए राया । बृ० तृ० ११३ आ । जितशत्रुः चम्पानगर्यामधिपतिः । उत्त० ६२ । ज्ञाता० १६३ । अचलपुरेनृपतिः । उत्त० १०० । श्रावस्तिनगर्यां राजा । उत्त० ११४ । मथुरायां नृपतिः । आव० ३६८ । उत्त० १२० । उत्त० १४८ | उज्जयिन्यां नृपतिः । उत्त० १६२, २१३ । सर्वतोभद्रनगराधिपतिः । विपा० ६८ । नृपतिः । विपा० ६५ । वसन्तपुरे नृपतिः । आव ० ३७२, ३७८, ३९३ | ओघ० १५८ । जितशत्रुः - लोहार्गलराजधान्या राजा । आव० २१० | तुरुमिणीनगर्यां राजा । आव० ३६९ । मृगकोष्ठकनगरे राजा । आव ० ३६१ । पाटलीपुत्रे राजा । आव० ३६७ । स्पर्शेन्द्रियदृष्टान्ते वसन्तपुरे राजा । आव० ४०२ । शिल्पसिद्धते पाटलिपुत्रे राजा ! आव० ४०६ । परलोके नम
( ४४३ )
[ जियसत्त
For Private & Personal Use Only
www.jainelibrary.org