________________
[ अणुग्घाता
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अणुण्णासं ]
अणुग्घाता गुरवः । नि० चू० प्र० ८७ अ। अणुजीवंति - अनुजीवन्ति-तदुपार्जितवित्तायुपभोगतः उपअणुग्घातियं-जं गिरतरं वहति गुरुं। नि० चू० प्र० जीवन्ति । उत्त० ४४१ ।
३०५ आ । गुरुगं । नि० चू० प्र० २५७ अ। अणुजोगगत - तीर्थकरादिपूर्वभवादिव्याख्यानग्रंथो गण्डिअणुग्घायं-आचारप्रकल्पस्य सप्तविंशतितमो भेदः । आव० कानुयोगश्च भरतनरपतिवंशजानां निर्वाणगमनानुत्तरविमान६६०।
वक्तव्यताध्याख्यानग्रन्थ इति द्विरूपेऽनयोगे गतोऽनयोगअणुग्घायकसिणं-जं कालगं जहा मासगुरुगादि अहवा गतः । ठाणा० ४९१ । जं गिरंतरं दागं एस मासलहुगादिपि णिरंतरं दिजमाणं अणुजोगी- अनुयोगी-अनुयोगो-व्याख्यानं प्ररूपणं वा । अणुग्घातं भवति। नि० चू० तृ० १३५ आ।
ठाणा० ३७५ अणुग्घायण-अणोद्घातन-अणत्यनेन जन्तुगणश्चतुर्गतिकं | अणुजोगो-अणो:-लघोः पश्चाजाततया वा अनुशब्दवाच्यस्य संसारमित्यगं-कर्म तस्योत्-प्राबल्येन घातनम्-अपनयनम्।
सूत्रस्य योऽभिधेये योगो-व्यापारस्तेन सम्बन्धो वा सोआचा० १४७।
ऽणुयोगोऽनुयोगो वेति । ठाणा० ३ । अणु-पच्छाभावओ अणुग्घायाणि-गुरूणि प्रायश्चित्तानि । बृ० तृ. ६७ अ । य थेवे य।बृ०प्र० ३३ अ । विचारः । सम०५०। सूत्रस्यार्थन अणुघटुंता-अतृप्यन्तः । ओघ० ७८।
सह सम्बन्धनम् , सूत्रस्यार्थप्रतिपादनरूपः। ठाणा० ३ । अणुघाइय-अनुद्वातं , न विद्यते उद्घातो--लघुकरणलक्षणो अणुजंगी-अनवद्याङ्गी, शिवादेवीविशेषणम् । उत्त० ४९६ । यस्य तपोविशेषस्य तत् यथाश्रतदान, तद्येषां प्रतिषेवा- श्रीमहावीरस्वामिनः सुता जमाले र्या, प्रियदर्शनाऽपरविशेषतोऽस्ति ते। ठाणा० ३११ ।
नाम । उत्त० १५३ । अणुचरिया-चरिका, नगरप्राकारयोरपान्तराले । बृ० तृ० अणुजइजमाणाई-एकं स्वरूपतोऽनृजूनि अपरं च तेषां
क्वचित्कार्येऽनुपयोगात्केनचिदनृतक्रियमाणानि। उत्त०५४९ । अणुचिण्णो-अनुचीर्णम् , आचरितम् । आव. २२७ । अणुज्जता-ऋजुभावविरहितः । नि० चू० प्र० २८९ आ। अनुष्ठितः। ओघ. १०३।
अणुज्जा-अनवद्याङ्गी, श्रीमहावीरस्वामिनो ज्येष्ठा भगिनी, अणुचिंतणं-अनुचिन्तनम् , पर्यालोचनम् । आव० ५८९। सुदर्शनाऽपरनाम । उत्त० १५३ । महावीरस्वामिनः पुत्रीअणुचिन्नं--अनुचीर्णम् , सम्यक् तदर्थावगमासंगशक्तिग- नाम । आचा० ४२२ । भनिवर्तकसमभावप्राप्त्या धर्ममेघनामकसमाधिरूपेण परिणमि- अणुजियत्तं-वराकत्वम् । बृ० तृ. २ आ । तम् । जीवा० ४ । अनुचीर्णाः-कायसंगमागताः सम्पाति- अणुज्जुए - अनृजुकः, कश्चिदृजूकर्नमशक्यतया । उत्त० मादयः । आचा० २१७॥ अणुचिय-अनुचितः-भावितः शैक्षो वा । बृ० द्वि० २३८ अ। अणुज्जुकं-अनृजुकम् , वकम् , अधर्मद्वारस्य नवमं नाम । अणुजत्तं-अनुयात्रम् | उत्त० ३०४ । अनुयात्रा, राजपा- प्रश्न. २६ । टिका । आव० ७२० ।
अणुट्ठाणे-अनुत्थाने । ठाणा० ३३० । अणुजत्ता-अनुयात्रा । आव० ३६५ ।
अणुट्टिएसु-अनुत्थितेषु-श्रावकादिषु । आचा० २५६ । अणुजाए-अनुजातः, सहशः । सूर्य० २३३ ।
| अणाट्ठया-अनुत्थिता, निविष्टा । आव० ७२७ अणुजाणं-रथयात्रा। बृ० द्वि० १५५ अ । बृ० प्र० २५८ | अणट्रिहंतो-अनुत्तिष्ठन्तः । बृ० तृ. ४ अ । आ। व्य० द्वि०१७ आ।
अणुण्णवण-अनुज्ञापयति । ओघ० १९९। अणुजाणपेक्खओ-अनुयानप्रेक्षकः । आव० ५७७ । अणुण्णवणाजयणा - वसत्याद्यनुज्ञापनदोषगुणाः। नि० अणुजाणे-अनुजानन् । उत्त० २९३ ।
चू० तृ. १२ आ। अणुजाते-पितृसमः । ठाणा० १८४ ।
अणुण्णवैति-अनुज्ञापयन्ति । आव० ११७ । अणजायं-अनुयात, भृतम् । जं० प्र० २१२ । | अणुण्णासं-नासिकाविनिर्गतस्वरानुगतम् । जं० प्र० ४० ।
(४३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org