________________
[ अणुकंपं.
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अणुग्घाडिया ] अर्थस्ततो महतोऽर्थस्याणुना सूत्रेण योगो वा। ओघ० | अणुगमिओ-अनुगमितः, अनुनीतः । आव० ५५ । ४। विचारः। ठाणा० ४८१, ४९५ । अनुरूपोऽनुकूलो अणुगमो-अनुगमः, सूत्रार्थयोरनुरूपसंबंधकरणम् । विशे० वा योगः। सम० १३१ । अध्ययनार्थः । आव० ५४॥ ४३१ । निक्षिप्तसूत्रस्यानुकूलः परिच्छेदोऽर्थकथनम् । जं. सूत्रस्पर्शकनियुक्तिः सूत्रानुगमश्च। आव० ८६ । परीक्षा। प्र. ५।। आव० १५७।
अणुगयं-अनुगतं, अनवच्छिन्नम् । प्रश्न० ६६ । युक्तम् । अणुकंपं-अनुकम्पां-उपष्टम्भम् । ठाणा० १७० । दश० २०७ । अभिप्रायानुवर्तिनमात्मानम् । उत्त० ३२२ । अणुकंपो -अनुकम्पकः-अनुरूपक्रियाप्रवृत्तिः। उत्त० ३५९। | युक्तः। उत्त० ६३१ । अणुकंपा-अनुकम्पा, अनुग्रहः । दश० ६७ । भक्तिः । ओघ० | अणुगाम-अनुग्रामः, ग्राममार्गानुकूल: लघुर्वा ग्रामः, रूढित १९६ । आव०३४८ । सम्यक्त्वगुणविशेषः । आव० ५९१। एकस्माद्वा ग्रामादन्यो ग्रामः । उत्त० ९९ । अनुक्रोशः । सम० १२७ । दीनानाथविषयं दानम् । ठाणा. अणुगामियत्ताए-अनुगामिकता-परम्परया शुभानुबन्धसु
खाय भविष्यति । जीवा० २४२ । अणुकंपाए-अनुकम्पया-अनुग्रहेण । व्य० द्वि० १७२ आ। अणुगीया-अनुगीता तीर्थकरादिभ्यः श्रुत्वा प्रतिपादिता। अणुकंपे-अनुकम्पते, उपकुरुते। उत्त. ४१९ ।
उत्त० ३८५। अणुकड्डइ-अनुकर्षयति। आव. २१८ ।
अणुग्गह-अनुग्रहः, अनुग्रहपरिहरणा अक्खोडभंगपरिहरणा, अणुकुएति-प्रच्छादयति, अणुक्षिप्ता । नि० चू० प्र०१८० अ। ( अकृष्टभूशुल्कपरिहारः) आव० ५५२ । ज्ञानाद्युपकारः । अणुकुयितं-अश्लथम् । बृ० द्वि० २५२ अ।
ठाणा० १५५। अणुकूला-संजमविग्घकरा ( राज्यार्पणादिकाः )। नि० चू० अणुग्गहकसिणं-छण्हं मासाणं आरोवियाणं छदिवसा प्र. १९४ आ।
गता, ताहे अण्णो छम्मासो आवण्णो, ताहे जं तेण अद्धवढं मो-अनुक्रान्तः-अनुचीर्णः । आचा० ३०६ ।
तं ज्झोसितं जं पच्छा आवणं छम्मासितं तं वहति, अणुकर्म-अनुक्रमः । आव० ३४२ । पारम्पर्यम् । उत्त०
एत्थ पंचमासा चउव्वीसं च दिवसा जेग ज्झोसिया। नि० १४७॥
चू० तृ० १३५ अ। । अणुक्कमंतो-अनुक्रम्यमाणः, प्रेर्यमाणः। सूत्र. 1३६।। अणुग्गहत्थं - अनुग्रहार्थ-अनुग्रहः - उपकारोऽभिधीयते, अणकसाई-अनत्कशायी. अणकषायी. उत्कण्ठितः सत्का- अथशब्दः प्रयोजनवचनः । ओघ ४ ।। रादिषु शेत इत्येवं शील उत्कषायी, न तथा। यो न अणुग्गहपरिहारो-अनुग्रहपरिहारः-राजकृतानुग्रहवशेन एसत्कारादिकमकुर्वते कुप्यति, तत्सम्पत्तौ वा नाहङ्कारवान् | कद्वित्र्यादिवर्षमर्यादया यथोक्तरूपं खोटादिभंजन एक द्वे त्रीणि भवति सः । उत्त० १२४ । अणवः-स्वल्पाः संज्वलननामान वर्षाणि यावत् वसति, यावन्तं वा कालं राज्ञानुग्रहः कृतइतियावत् कषायाः-क्रोधादयो यस्य। उत्त० ४२० । स्तावन्तं कालं वसति, न च हिरण्यादि प्रददाति, नापि वेष्टिं अणुगच्छइ-अनुगच्छति, आसन्नो भवति । ज० प्र० १८७।। करोति, न चापि चारभटादीनां भोजनादि प्रदानं विधत्ते, एष अणुगच्छण-अनुगमनम् , आगच्छतः प्रत्युद्गमनम् । दश० खोटादिभंगो । व्य० प्र० ४५ अ । तत्तियं कालं सो दव्वादिसु २४१।
परिहरिजति तावत्काल न दप्पेतेत्यर्थः । नि०० त०८९आ। अणुगच्छमाणो-अनुगच्छन्-अवगच्छन्-बुद्धयमानः सन् । अणुग्गहो-अनुग्रहः, उपकारः। ओघ ४ । आचा०२२२ ।
अणुग्गामो-अनुग्रामः, विवक्षितग्रामानन्तरो ग्रामः । औप. अणुगम-अनुगमः, अनुगमनमनेनास्मादस्मिन्निप्ति वा अर्थ
कथनम् । आचा० ३। अन्वयः । विशे० ९६४ । अणुग्घाई-अनुवातिक-यत्र गुरुमासादि प्रायश्चित्त वर्ण्यते । अणुगमणं-अनुगमनम् , आगच्छतः प्रत्युद्गमनम् । उत्त० प्रश्न० १४५।
अणुग्घाडिया-अनुवाटिता, अस्पृष्टा । दश. ४१।
(४२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org