________________
१२
श्री आगमोद्धारक - स्तवः
(0) (2) तीर्थेशानां खयमलमितानां सुनिर्वाणभूमे'सम्मेताद्वे': प्रथितयशसः पुण्ययात्रामकार्षीत् । राज्ञो 'दुद्धेडियविजअ सिंहस्य भक्त्या विहृत्य,
वर्षाहतोस्तुमुनिपतयोऽजीमगञ्ज' न्यवात्सुः ॥ ६१ ॥
बाबूलोकं विषयजसुखास्वादलीनं विबोध्य, संवेगापूरितसुवचनैर्धर्ममार्गे न्ययुङ्क्त ।
दीक्षाब्रह्मव्रतविधियुतानुत्सवान कारयित्वा
पाव पावं विविधनिगमान् 'सादडी' ग्राममापुः ॥ ६२ ॥
पात्रं पावं जिनमतसुर्धीर्भव्यलोकं यतीन्द्रः,
प्राग्वाटानां मरुजसहजं वैमनस्यं चिरत्नम् । कृत्वा दूरे श्रुततपविधि सोत्सवं कारयित्वा,
बोद्ध धर्म शिथिलकृतिकान् 'मेदपाट' विज ॥ ६३ ॥ (७) (3) नीत्वा वर्षामुदयनगरे' सम्मितां धातुत्व
१
मुस्सङ्खेन सह गुरवः 'केशरीया' ख्यतीर्थम् ।
२
तत्रौद्दण्डयं क्षपणककृतं स्वीयबुद्धया व्यपास्या
ध्यारोप्येाच्चैस्सितपटयशोऽवर्धयन् सद्धजं वै ॥ ६४ ॥
વ
नग्नाटयैः प्रतिहतमथो धर्मतेजो विद्धर्थ,
Jain Education International 2010_05
न्यायागारेऽधिगतविजया आययुर्गुर्जरत्रान । चातुर्मासं सुमुनिसहिता हम्मदाबादपुर्या,'
तस्थुर्भध्यान् विविधममलं जैनतत्त्वं दिशन्तः ॥ ६५ ॥
'माकुभ्रातु' विनतिवशगा 'आश्विनीं सद्धचक्री
मोलीं' दिव्यां नवपदमहो बोधिकां कारयन्तः ।
३
संस्थां संस्थाप्य च नवपदाराधिकां स्वोपदेशा
४
द्यं मेन्सोसायटिविनयतंश्चख्युरास्तिक्यतत्त्वम् ॥ ६६ ॥
१ उदयपुरे | २ दिगंबरविहितम् । ३ श्रीनवपद आराधक समाज स्थापनायाः सूचक भेष पादः । ४ विद्याशाला (डोशीवाडानी पोळ ) मध्ये आस्तिक-नास्तिक चर्चा स्कोटस्वरूपप्रसिद्वव्याख्यान वार्ता सूचकोऽयं पादः ।
For Private & Personal Use Only
www.jainelibrary.org