________________
श्रीआगमोद्धारक-स्तवः
पूर्णे शैलाणनृपविषये' ह्यष्टमीरुद्रदर्शा
ऽऽख्याताहःपर्युषणदिवसे मारीचारं न्यषैधीत् । प्राच्यं वृत्तं ह्यकबरविबोध्धुः स्मृति 'हीरसूरे'
रानीयायाद्विविधनिगमान पावयन 'रत्नपुर्याम् ॥५६॥
२
प्रेमक्षप्त्या श्रुतवरतपस्सम्यगुद्वाह्य चान्यैः
पुण्यैः कृत्यर्जलदसभये भ्राजयित्वा सुधर्मम् । 'माण्डूतीर्थ'प्रचलितविधौ बाधकं 'धारभूपं,'
हस्तक्षेपोनिरसविधयेऽबोधयत्तत्र गत्वा ॥५७ ।।
'माण्डू-भोपावर'लसितसञ्चैत्ययोस्स्वोपदेशा
ज्जीर्णोद्धारं प्रवरभविकैः कारयित्वा यतीन्द्रः । बोध पञ्चेडपुरपतये' 'सेमलीठक्कराय'
प्रादात्ताभ्यां निजभुवि ततो मारयो वारिता वै ॥५८ ॥
वर्षाकाले जिनमतविभां वर्धयन् 'रत्नपुर्या,'
शास्त्रैर्वादे यतिपविजयं त्रिस्तुतीयं व्यजेषीत् । सङ्घस्याभ्यर्थनमनिशम्योपधानं सुवाह,
'सम्मेतादिवजितुमभिबङ्ग' प्रतस्थे मुनीन्द्रः ॥५९ ॥
मध्ये मार्ग निजप्रतिभया धर्मभासं वितन्यन् ,
लोकं नानाविधमुपदिशान् ‘कालिकाता मयासीत् । चातुर्मासे युगगुणमिते तत्र चत्यादिधर्म्य
___ स्थानस्थित्यै बहुतरनिधिः कारितो देशनातः ॥ ६॥ १ अष्टम्यामेकादश्याममावास्यायां पर्युषणासु चेत्यर्थः । २ रतलामनगरे। ३ मांडवगढार्थपरकमिदं पदम्। ४ धारसंस्थानाधीशमिति भावः। ५ उत्कर्षण निरसनार्थमित्यर्थः । ६ हिंसाः । ७ श्रीयतीन्द्रविजयाहृमितिभावः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org