________________
श्रीआगमोद्धारक-स्तवः वर्षायां 'पाटण'मुपगतैर्वाचनाऽद्या ह्यकारि,
निर्ग्रन्थानां वरमतिमतामागमाभ्यासवृद्धयै । तस्यां श्री'सूयगडदशवेकालषत्रिंशिकादी'न , __ व्याख्यायाऽयुः ‘कपडवणजे' वाचनायै गणीशाः ॥४५॥
तत्र व्याख्याय पटु ‘ललितावश्यकादी'न् सुयत्न
जग्मुर्वर्थ महमदपुर्यो' स्वधर्माभिवृद्ध्यै । तत्र स्थानाङ्ग'मथ सविशेषाकरं वाचयित्वा,
वर्षामस्थात् 'सुरतनगरे' भासयन् जैनधर्मम् ॥ ४६॥
तत्राकाषुर्युगशरमिते वाचने 'चानुयोग
श्रीनन्द्याचारमुखमहदावश्यकाद्या'गमानाम् । एवंकारात् सुयतिसमजे कालदोषात्प्रहीणं,
सच्छास्त्राणां विततपठनं संततं वृद्धिमाप ॥ ४७ ॥ 'आनन्दाब्धेः' प्रवरगणिनस्तत्त्वनिष्ठागरिष्ठौ,
भत्तयुत्साहौ श्रुतजिनमतस्फीतिकायषु दृष्ट्वा । (४)(७)(९)(१) वर्षे यात्रिग्रहतनुमते राधशुक्ले दशम्या
माच यत्वं 'कमलविजया'स्सूरयः ‘सूरते'ऽदुः ॥४८॥ स्वणे माणिक्यमिव स्खचित योग्यसाः च सूरे
क्ष्य प्रोतस्सुमहमकरोत् सूर्यपुर्या' स्सुसङ्घः । . न्यायागारे ललनविषयानिष्टवादं विजित्य,
धर्मभ्राजी मुनिपतिरथो 'मोहमय्यां' समेतः ॥४९॥
१ ललितविस्तरा-आवश्यकसूत्र-अनुयोगद्वारसूत्र-योगदृष्टिसमुच्चय-उत्तराध्ययनसूत्र ग्रन्थानित्यर्थः। २ अमदाबादनगरे । ३ विशेषावश्यकभाष्यसहितमित्यर्थः । ४ चतुर्थो-पंचमो चेति भावः। ५ ललितविस्तरा-योगदृष्टि० अनुयोग०१-आवश्यक. १-उत्तराध्ययन-विशेषावश्यक०४- स्थानांग०३-सूत्राणामित्यर्थः । ६ साधुसङ्गे इति भावः । ७ वैशाखशुक्ले । ८ लालनशिवजीप्रकरणे न्यायागारेऽपि विजित्येत्यर्थः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org