________________
श्रीआगमोद्धारक-स्तवः
बाणार्यकेन्दुमितसमसि प्रावृषं 'येवलायां,'
स्थित्वोद्वाह्य प्रथममुपधानवतं श्रावकाणाम् । 'सूर्यद्रङ्गे' जलदसमयौ यापितौ धर्मकृत्य
गपं 'माणिक' चान्यभव्यान् ॥४०॥
धर्मक्रान्तिच्छलमुपदधन लालनाख्यो हि विद्वन
मन्यस्सिद्धाचल'भुवि तदाऽपूजयत्स्वं शिवायैः । पाखण्डं तत् भृशमपगतं कर्तुकामैर्गणीन्द्रे
मन्दधीः कान्तिविजय मुखैस्सङ्घबाह्यः कृतस्सः ॥ ४ ॥ स्थित्वा वर्षे बिषयजिनमो 'स्तम्भतीर्थे च'छाण्यां,'
ज्येष्ठभ्रात्रे ‘विजयमणये' वर्यपन्न्यासभूषाम । दत्त्वा तीर्थाणि सविधि नमन 'पत्तनं चाणहिलं.'
भव्यश्रोतृन जिनमतसुधां पाययन्नाप रम्यम ॥ ४२ ॥ तत्रायाप्य श्रुतवरमुदाप्यायिनी भव्यव, ___ सङ्घस्थित्यां तपसि धवले दिक्तिथी महितीथे । अज्ञानान्धंतमसमथनायागमोद्धारकी. __ श्रीज्या संस्थाप्य समितिमथो हर्षयामास भव्यान ॥४३॥
१२
आक्षप्तं यत्स्वगुरु जयवीराभिधैरागमाना
मुद्धारार्थ चरमसमये' पालितुं तद् यथेष्टा । बह्वायासेन च गणिवरस्साधुसङ्घोपकृत्यै, ...
प्रारेभे मुद्रणमथ महत् स्वाश्रयेणागमानाम ॥४४॥ १ वर्षे । २ वर्तमानकालीनगच्छाधिपतिमिति भावः । ३ शिवजीदेवशीप्रभृतिभिः । ४ प्रवर्तककान्तिविजयमहाराजमुख्यैः सूरिभिरित्यध्याहार्यम् । ५ चातुर्मासद्वयम् । ६ त्रयोविंशति-चतुर्विशतितममित्यर्थः । ७ श्रुतज्ञानस्य बरमुदः-हर्षस्याप्यायिनी-पोषिकां। ८ चतुर्विधसंघस्योपस्थितिसूचकमिदं पदम् । ९ वैशाखमासे । १० दशम्याम् । ११ भोयणीतीर्थे । १२ आगमोदयसमितिसूचकोऽयं शब्दः ।
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org