________________
श्रीआगमोद्धारक-स्तवः वर्षान्ते 'चारुतर'जनतां बोधयित्वायतत्त्वं,
'छाणीग्रामे'ऽवसदृषिमितं वृष्टिकालं सुधीरः। मूर्तिन्हावाञ्जिनमतरिपून दुण्ढकान् जोषमाऽऽस्य,
'कल्लोलाख्ये'पुरि विहरता येन दीप्तं सुचारु ॥ २२ ॥
शास्त्रव्याख्याचकितसुबुध स्तम्भने यो ह्यकार्षी
च्चातुर्मासं वसुमितमथो कृप्तधर्मप्रचारः । प्रशोत्कर्णाजिनमतहितात् पार्श्वचन्द्रान्यतीर्थान ,
कृत्वा वादे प्रतिहतधियो भासिता जैनदृष्टिः ॥ ३० ॥
वर्षान्ते षड्रियुतभविक सङ्घमादाय भव्यं,
यात्रां कृत्वा विमलगिरिसत्तीर्थराजस्य सम्यक् । भव्योद्बोधं सुविधिविचरन वर्ष साणं 'पुर्या',
चातुर्मासं नवममवसच्छास्त्रतत्त्वप्रकाशी ॥ ३१ ॥
चातुर्मासत्रय महमदावाद'माश्रित्य लब्धा,
शाब्दे न्याये रुचिरपटुता येन विद्वत्सुमान्या। कृत्वा रम्यां सुविधि तमसां नोदिकां तीर्थयात्रां,
दुष्कालात्तों सहकृतिनिधिः कारिता ‘पट्टणे' येः ॥ ३२ ॥ नागाक्षाङ्केन्दुमितशरदो माघराकाहिरम्ये,
प्रायच्छद्धर्मजजरणछोडाय दीक्षा सुशिक्षाम् । आद्यं शिष्यं 'विजयसहितं सागरान्तं विधाय,
वर्षा ब्रह्मेषुनिधिकुभवां 'भावपुर्या मवात्सीत् ॥ ३३ ॥
१ सप्तमम् । २ मूर्तेरपलापकारिणः । ३ अष्टमम् | ४ एष हि शब्दः भाषायां 'छरीपालतो संब' इत्युच्यते । ५ व्याकरणे इत्यर्थः । ६ पापानामित्यर्थः । ७ 'सहायकारी फंड' इति भावः । ८ गूर्जरदेशीयाणहिट्रपुराख्य पट्टणे इति भावः। ९ (पेटलादासन्न ) धरमजवासिने रणछोडदासाख्यपाटीदारज्ञातिकाय भव्यारेत्यर्थः । १० भावनगरे इत्यर्थः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org