________________
श्रीआगमोद्धारक-स्तवः 'आनन्दान्धिः' शिवसुखजनौ संयमे दत्तचित्त
श्चातुर्मासं प्रथममुषितः 'लीम्बडौ' गुर्नुपान्ते । बह्वभ्यस्तं यतिजनहितं तत्र दैवात्प्रतीपात् ,
मार्गस्यावेतभवदिवसे पूज्यपादा ययुः स्वः ॥२३॥ उद्यद्रोहे हिमपतनवद् गुर्वभावाधिक्षिप्तो
ऽप्युद्यद्धयों गुरुवरवचो धारयन्नागमीयम् । 'आनन्दाख्या' गुणमनसा क्षिप्तमोहो द्वितीयां,
चातुर्मासी सुविधि विदधे 'ऽहम्मदे शाहपूरे' ॥ २४ ॥ यात्रां कुर्वन् विहरणविधेः 'केशरीयादितीर्थे'
वातीत्याप्तस्सदुदयपुरे' लोकसंख्यां सुवर्षाम् । मौने धर्मे सुबहु सुयतन् शास्त्रवार्तासु विक्ष
स्तीर्थोद्भासी कुसमयमथान् ‘मारवाडे' व्यहार्षीत् ॥२५॥ सिद्धान्तोतया विशकलयिता लुम्पकादिप्रचारं,
कृत्वा यात्रां वरमुनिमतां ‘गोलवाडे'षु तीर्थ्याः । 'पालौ' तुर्य जिनमतमहैष्टिकालं व्यतीत्या
स्थात् सद्वत्तः पठनसुयती ‘सोजते'ऽक्षाङ्कवर्षाम् ॥ २६ ॥ सार्व तत्वं सुविशदमथो बोधयन् भव्यजन्तून ,
विहृत्योधे 'मरुधरभुवि' प्राप्तवान् गूर्जरत्रान् । तस्योत्तसे 'चरुतरभुवो' भूषके 'पेटलादे,'
संजुष्टौ 'जीव-मणिविजयो' वप्तृबन्धू सुदीक्षौ ॥ २७ ।। ऐहामुत्रोपकृतिचतुरं रुग्णमायुक्तचेताः,
___ निर्याम्याप्ताचरितचतुरः षष्ठवर्षामवात्सीत् । 'संवत्सर्या अवमतिथिजे बुद्धिभेदप्रसङ्गे,
पर्यायाल्पोऽप्यधिगतरहश्शास्त्रमान्यं जुघोष' ॥२८॥ १ मार्गशीर्षकृष्ण एकादशीतिथौ इत्यर्थः। २ श्रीमद्भिः झव्हेरसागरपूज्यपादैरन्तिमसमये स्वशिध्यायानन्दसागराय आगमाभ्यासपरतायाः श्रुतप्रचारस्य च भारपूर्वकं शिक्षादत्ताऽऽसीत् । ३ अहमदावादनगरे शाहपुरमध्ये इत्यर्थः । ४ तृतीयां। ५ गोलवाडीयपंचतीयाः। ६ पंचमीमित्यर्थः । ७ पिता ज्येष्ठभ्राता चेत्यर्थः ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org