________________
मेघवर्ण-मेदा शब्दरत्नमहोदधिः।
१७३१ मेघवर्ण त्रि. (मेघ इव वर्णो यस्य) मेघudau गर्नु.. | मेढू, मेण्डूक पुं. (मेहत्यनेन, मिहसेचने+करणे ष्ट्रन्। (पुं. मेघस्य वर्णः) मेघना २०॥..
मेण्द्र + स्वार्थे क) घेटो, 4.७२, पुरषद्, यि-लिंगा. मेघवर्णा स्त्री. (मेघस्येव वर्णोऽस्याः) गजीन, आउ. मेदूशूङ्गी स्त्री. (मेढ्स्येव शृङ्ग यस्याः डीए) भेटा. मेघवर्मन् न., मेघवीथि स्त्री. (मेघानाँ वत्म/मेघस्य मेदी, मेण्दकी स्त्री. (मेद्र+स्त्रियां जाति. ङीष/मेण्दक+ वीथिः) Aut.
स्त्रियां जाति. ङीष्) घे, भेटी, ... मेघरथ पुं. (मेहरह, जै. प्रा.) सोपमा ती/४२॥ पूर्वभवन
| मेतार्य (पं.) छैन. तीथ२ मडावीर शमा ५२. नाम.
मेथ्, मेद् (भ्वा. उभ. सेट-मेथति-ते) (भ्वा. उभ. मेघवाहन पुं. (मेघो वाहनमिव यस्य) इन्द्र- श्रयति सक. सेट-मेदति -ते) 4 5२वी, भारी नाम, स्म मेघामिव मेघवाहनः-शिशु० १३।१८।
बोध पामवो, tuj, सम४. सक. । संगी थj.. मेघसार पुं. (मेघस्य कपूरस्य सारः) यीन15 अपूर.
मng. अक. । मेघस्तनितोद्भव पुं. (मेघस्तनितादुद्भवति, उद्+भू+अच्)
मेथि, मेधि पुं. (मेथ्+इनि/मेध्यते खले स्थाप्यते મેઘના ગાજવાથી ઊગતું એક ઝાડ.
मेध+इनि) Hui धान्य मर्डन मते पशुने बांधवानु मेघागम पुं. (मेघानामागमो यत्र) वास्तु, १२साहनी.
. मौसम- 'नवाम्बमत्ताः शिखिनो नदन्ति मेघागो मीथका, मथिनी, मेथी स्त्री. (मेथति, मेथ+ण्वल+टाप कुन्दसमानदन्ति' -घटकर्परकाव्ये ।
अत इत्वम् /मेथति, मेथ् +णिनि+ङीष् / मेथ्+ मेघात्यय, मेघान्त पुं. (मेघस्य अत्ययः/मेघानामन्तो |
। अच्+ङीष्) मेथीनु ॥४. ___ यत्र) १२६ तु.
मेदःसारा स्त्री. (मेदसः इव सारोऽस्याः) मेहा नाम मेघानन्दा स्त्री. (मेघेन आनन्दोऽस्याः) दी..
वनस्पति. मेघास्थि न. (मेघस्यास्थीव) ५२साइन। २.
| मेद पुं. (मिद्+घञ्) मेह, य२०, १९६२.४२ %ति, भे.
ना शक्षस. मेघास्पद न. (मेघानां आस्पदमिव) 4031, वाताव.२९. | मेघोदक न. (मेघस्य उदकम्) वृष्टि, वरसा६.
| मेदक पुं. (मेद्+ण्वुल्) ६.३नो तनी , ६.३.
| मेदज पं. (मेदात महिषासुरमेदसो जायते, जन+ड) मेचक न. (मेचति वर्णान्तरेण मिश्रीभवति, मेच्+संज्ञायां |
में तनो गूग. (त्रि. मेदाज्जायते जन्+ड) वुन् ततः उणा, इत्वम्) संघा२, सतों४न, नान, |
મેદ-ચરબીથી ઉત્પન્ન થનાર. भो२१८७1 यन्द्र5. (त्रि. मेच्+वुन् पृषो.) stu | मेदस न. (मेद+असून) ५२००- मेदच्छेदकृशोदरं लघु गर्नु, uj. (पुं.) आगो रंग- कुर्वनञ्जनमेचका
__ भवत्युत्थानयोग्यं वपुः' - शाकुं० २।५। Hiसस, इव दिशो मेघः समुत्तिष्ठते-मृच्छ० ५।२३ । धुभाट, मेघ, स२॥वो.
मेदस्कृत् न. (मेद: करोति स्वपरिपाकेन जनयति, मेचकापगा स्त्री. (मेचका चासौ आपगा च) यमुना ___ कृ+क्विप् तुक्) मांस.. नही.
मेदस्तेजस्, मेदोज न. (मेदसः तेजस्/मेदसो वसातो मेट, मेड् (भ्वा. प. स. सेट-मेटति/भ्वा. पर. अ. ___जायते, जन्+ड) अस्थि , उ.. सेट -मेडति) ist थj.
मेदस्विन् त्रि. (मेदस्+अस्त्यर्थे विनि) य२०ीवाणु, मेटुला स्त्री. (मेट + उलच्+टाप्) आमलकी श०६ तुझी, 26, म४पूत, हृष्टपुष्ट. આંબળાનું ઝાડ.
मेदा, मेदिनी स्त्री. (मेद: कारणत्वेनास्त्यस्य अच्+टाप्/ मेठ (पुं.) भेष-मडावत, घे2l, थान. २६४-५८.5. मेदः मधुकैटभमेदोऽस्त्यस्याः, कारणत्वेन इनि+ङीप्) मेठि, मेथि (स्त्री.) खic, हो, यो, भेस., पृथ्वी. मे. वनस्पति, शल्य वनस्पति. (स्री.) બાંધવાનો ખીલો.
पृथ्वी- न मामवति सद्वीपा रत्नसूरपि मेदिनीमेड पु. (मेडति उन्माद्यति, मेड्+अच्) थाना-मावत. रघु० १६५। - चञ्चलं वसुनितान्तमुन्नता मेदिनीमपि मेढ़ पुं. (मेहत्यनेन, मिह-सेचने+करणे ष्ट्रन्) pal. | हरन्त्यरातयः-किरा० १३५२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org