________________
मृदुवात-क्षण]
मृदुवात पुं. (मृदुः वातः) डोमण पवन, भृछु वायु. मृदूत्पल न. ( मृदु कोमलं च तदुत्पलम् ) अणुं उमण, કાળું પોયણું.
मृद्वङ्ग न. ( मृदु कोमलं अङ्गमस्य ) ईसाई, सीसुं. मृ मृद्वीका (मृदु + ङीष् / मृदु / बाहु, ईकन् / टाप् च ) द्राक्ष, पीजी द्राक्ष- वाच तदीयां परिपीय मृद्वी मृद्वीकया तुल्यरसां स हंसः - नै० ३ । ६० ।
मृध् (भ्वा. उभ. अ. सेट्-मर्धति-ते) लीनुं धनुं, लाभj. मृध न. (मृध्यतेऽत्र, मृध्+घञर्थे आधारे क ) युद्ध, सार्ध- सत्त्वविहितमतुलं भुजयोर्बलमस्य पश्यत मृधेऽधिकुप्यतः किरा० १२ । ३९ । मृन्मय त्रि. ( मृद् + मयट् ) भाटीनुं जनेसुं. मृल्लोष्ट न. ( मृदो लोष्टम्) भाटीनुं ढेहुँ. मृश् (तु. प. स. अनिट् - मृशति ) स्पर्श रवो, विथार, भेवं अभि + मृशति स्पर्श अरवो, हाथथी पडउवु. आ + मृशति -स्पर्श ९२वो, हाथ नाजवो- नवा तपामृष्टसरोजचारुभिः- किरा० ४।१४ । - शरासनज्यां मुहुराममर्श- कुमा० ३।६४। आमा र डुमलो खो - आमृष्टं नः पदं परैः कुमा० २।३१ । परा + मृशति - स्पर्श वो, मसजवु- परा+ मृशत् हर्षजडेन पाणिना तदीयमङ्ग कुलिशव्रणाङ्कितम्रघु० ३।६८ | विमर्श वो चिंतन अखं किं भवतेति सशङ्कं पङ्कजनयना परामृशति भामि० २।५३ । मनथी विचार, प्रशंसा रवी - ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत् परामृशति काव्य० १ । वि+मृशति - विचार रखो, चिंतन-मनन वुवृते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव संपदःकिरा० २।३० । - रामप्रवासे व्यमृशन्न दोषं जनापवादं सनरेन्द्रमृत्युम् - भट्टि० ३।७। परीक्षा रवीतदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतुमालवि० १ । परि + मृशति स्पर्श ५२वो, ४२रा खउडी rg- शिखरशतैः परिमृष्टदेवलोकम् - भट्टि० १० । ४५ । मृष् (चु. उभ. सक. सेट् मृषयति-ते) (भ्वा. उभ.
-
सक. सेट्- मृषति-ते) (दिवा० उभ० मृश्यति - ते) (भ्वा० पर० मृष्-मर्षति) क्षमा ४२वी, सहन तत् किमिदमकार्यमनुष्ठितं दैवेन, लोको न मृष्यतीतिउत्तर० रघु० ९ । ६२ । क्षमाशीस जनवु- मृश्यन्तु लवस्य बालिशतां तातपादाः - उत्तर० ६ । - प्रथममिति प्रेक्ष्य दुहितृजनस्यैकोऽपराधो भगवता भर्षययितव्यःशकं० ४ ।
Jain Educason International
शब्दरत्नमहोदधिः ।
१७२९
मृषा अव्य. (मृष+का) झे32, मिथ्या, हु- यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटु मृषा भर्तृ० ३।१४७। - मृषा भाषासिन्योः भामि० २।२४ । मृषार्थक न. ( मृषा अत्यन्तासम्भूतोऽर्थो यस्य कप्) અત્યન્ત અસંભવિત વાક્ય.
मृषालक पुं. (मृषालक इव मञ्जर्य्यामस्त्यस्य अच्)
खांजा आउ.
मृषावाद पुं. (मृषा+वद्+घञ्) भूहुँ जोसवु, मिथ्यावा. मृषावादिन् त्रि. (मृषा वदति, वद् + णिनि) जो जोसनार, જૂઠ્ઠું બોલનાર, મિથ્યાવાદી.
मृषोद्य न. ( मृषा+वद् + भावे क्यप्) भूहु जोस ते, मिथ्या वाऽय - तत् किं मन्यसे राजपुत्रि ! मृषोद्यं तदिति - उत्तर० ४ । (त्रि. मृषोद्यं विद्यतेऽस्य अच्) हुँ जोसनार, मिथ्यावाही.
मृष्ट न. ( मृज् + क्त) भरी, तीजां. (त्रि. मृज् - मृष्
वा + क्त) घसेल, शोधेल, भर्छन कुरेल, खउडेल. मृष्टि स्त्री. (मृज् - मृष् वा क्तिन्) घर्षएा, शोधन, भर्हन,
स्पर्श, संपर्क, सीयवु, छांट, जागा माटे जोराड तैयार वो ते, तैयारी उरवी, प्रसाधन. मृष्टेरुक (त्रि.) सजावत, उधार, छाता, भिष्टान जानार, અતિથિનો દ્વેષ કરનાર, ખરાબ સ્વભાવવાળો.
मृ
(क्रया. प. स. सेट- मृणाति) वध ४२वो, भारी नांज, हभ रवी, हरहुत रवी.
मे (भ्वा. आ. सक. अनिट् मयते) जहले खपवु બદલો કરવો.
मेक, मेकल पुं. ( मे इति कायति शब्दं करोति, मे+कै+क मे इति कलो यस्य) जहरी, जोडडी. मेकल, मेखल पुं. (मि+कलच् नात्वम्/मेखलाख्योऽद्रिः) વિંધ્યાચલ પર્વત. मे कलकन्यका, मेकलकन्या, मेकलाद्रिजा, मेखलाद्रिजा स्त्री. (मेकलस्य विन्ध्यपर्वतस्य कन्यका मेकलस्य कन्या / मेकला द्रेर्जायते, जन्+ड+टाप्/ मेखलात् नितम्बदेशोपलक्षिताद् अद्रेः जाता, जन्+ ड+टाप्) नर्भही नही- 'रवेन्दुजा पूर्वगङ्गा नर्मदा मेकलाद्रिजा' हेमचन्द्रः । मेकली, मेखली स्त्री. ( मेकल-मेखला + स्त्रियां जाति ङीष्) जहुरी.
-
मेक्षण (न.) खेड भतनुं यज्ञपात्र.
For Private & Personal Use Only
www.jainelibrary.org