________________
१७१२ शब्दरत्नमहोदधिः।
[मिष-मीमांसक मिष् (भ्वा. पर. स. सेट-मेषति) सीय, ७izg. | मीन पुं. (मीयते, मीञ्-हिंसायां+नक निपा.) भा७j
(तुदा० पर०-मिषति) ty, in vileवी, विवश ___ -मीनो नु हन्त ! कतमां गतिमभ्युपैतु-भामि० १।१७ । सनीन. -जातवेदो मुखान्मायी मिषतामाच्छिनत्ति । -सुप्तमीन इव हृदः-रघु० १।७३ । भान. शि, विशुनो नः कुमा० २।४६। रीश ४२वी, अनमोलवी- मत्स्यावतार. उन्मिषन्निमिषन्नपि-भग० ५।९।।
मीनकेतन, मीनध्वज पुं. (मीनः केतनं यस्य/मीनः मिष न. (मिष्+क) ७५, ४५८, महान,- बालमेनमेकेन ___ध्वजे चिह्नं यस्य) महेव.... मिषेणानीय-दश० । -स रोमकूपौघमिषाज्जगत्कृता मीनगोधिका स्त्री. (मीनगोधिकानामावासोऽत्र) dua. कृताश्च किं दूषणशून्यबिन्दवः-नैष० १।२१। -वदने |
मीनघातिन, मीनाघातिन् पुं. (मीन+हन्+णिनि) Mic, विनिवेशिता भुजङ्गी पिशुनतानां रसनामिषेण धात्रा
સારસ, મચ્છીમાર. भामि० १११११।
मीननेत्रा स्त्री. (मीनस्य नेत्राकारा ग्रन्थिरस्याः) मे मिष्ट त्रि. (मिष्+क्त) सायद, ७i24, भाई-मधुर,
तनी धोप. स्पधा ३८. (पुं.) मधु२२स., भी.81.
मीनर पुं. (मीना भक्षयत्वेन सन्त्यस्य रः) मे.. तनु मिष्टकर्तृ पुं. (मिष्टं करोति, कृ+तृच्) भी615 नवनार
भ७j, मग२५५७-सामुद्रीहानव. हो.
मीनक पुं. (मीनरङ्ग पृषो.) मे सतर्नु ५६८. मिष्टता स्त्री., मिष्टत्व न. (मिष्टस्य भावः तल्+टाप्
मीनाक्षी (मीनास्याक्षिणी इव अक्षिणी अस्याः) पुरन. त्व) भी...
તે નામની એક પુત્રી, માછલાની આંખ જેવી આંખવાળી मिष्टान न. (मिष्टं च तत् अन्नं च) भाई मान-दाई,
स्त्री, मे. तनी प्रो. दूधपा वगे३- किं मिष्टमन्नं खरसूकराणाम् ? ।
मीनाण्ड न. (मीनस्याण्डम्) भादान . मिस्त्र (चुरा. उभ. स सेट-मिस्रयति-ते) मेसेज ४२,
मीनाण्डी स्त्री. (मीनस्याण्डस्तदाकारा रेणुकाऽस्त्यस्य મિશ્રિત કરવું, યોજી દેવું. मिह (भ्वा. प. स. अनिट-मेहति) सीयj, ७iaj,
___ अच्+गौरा. ङीष्) २६४२ स२.
मीनालय पुं. (मीनानामालयः) समुद्र પેશાબ કરવો-મૂતરવું, વીર્યપાત કરવો.
मीनाम्रीण पुं. (मीन+आम्र+छ) vi8. ५६ी, मेड मिहिका स्त्री. (मेहति स्निह्यति, मिह+संज्ञायां क्वुन्+टाप् अत इत्वम्) लिम, 93.
જાતનું માછલાનું શાક. मिहिर पुं. (मेहयति सेचयति मेघजलेन भूमि,
मीनी स्त्री. (मीन+स्त्रियां जाति. ङीष्) ॥७८.. मिह+किरच्) सूर्य- मयि तावन्मिहिरोऽपि निर्दयोऽभूत्
मीम् (भ्वा. प. सेट-मीमति) २०६ ४२वी, 40% ४२५, भामि० २।३८ । -याते मय्यचिरान्निदाघमिहिरज्वालाशतैः
___ अ., ४, गमन २ स. ।। शुष्कताम् -भामि० १।१६। मेध, वायु, यन्द्र, वृद्ध
मीमांसक त्रि., मीमांसात् पुं. (मान्-विचारे+स्वार्थे માનવી, તે નામે વિક્રમની સભાનો પંડિત, આકડાનું
सन्+ण्वुल्/मीमांसां करोति, कृ+क्विप् तुक् च) आ3, पूर. (त्रि.) वृद्ध.
વિચારપૂર્વક તત્ત્વનો નિર્ણય કરનાર, જે અનુસંધાન मिहिराण पुं. (मिहिरेणाप्यण्यते स्तूयत इति अण-घञ्)
કરે છે, મીમાંસાશાસ્ત્ર ભારતનાં છ દર્શનશાસ્ત્રો शिव.
પૈકી એક છે. તે પૂર્વમીમાંસા અને ઉત્તરમીમાંસા मी (दिवा. आ. स. अनिट-मीयते (त्र्या. उभ. स.
એમ બે ભાગમાં વિભક્ત છે. જૈમિનિએ પૂર્વसेट-मीनाति -मीनीते/चुरा. उभ. स. सेट माययति
મીમાંસાની રચના કરી, જેમાં વેદનાં કર્મકાંડ વિષયક ते/भ्वा. प. स. अनिट् मयति) १५ ४२वी, भारी
મંત્રોના અર્થને સ્પષ્ટ કરવાનો પ્રયત્ન કરવામાં આવ્યો नing, aj, ४.
છે. જ્યારે ઉત્તરમીમાંસાના કર્યા બાદરાયણે બ્રહ્મ मीढ त्रि. (मिह+क्त) भूत३८, २॥ ४३८..
તેમજ પરમાત્મા વિશેની વિવેચના કરી છે. એટલે मीढुष्टम, मीढ्वस् पुं. (मीड्वस्+अतिशये तमप् नि.
બંને શાસ્ત્રો ભિન્ન ભિન્ન છે. પૂર્વમીમાંસા માત્ર मिह+क्वसु नि.) मडाव, शिव.
મીમાંસા' નામથી પ્રસિદ્ધ છે જ્યારે ઉત્તરમીમાંસા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org