________________
२१९०
हुहु, हुहू पुं. (ह्वे+डु-नि. / ह्वे+डु-नि पृषो.) ते नाभे એક દેવગન્ધર્વ.
शब्दरत्नमहोदधिः ।
हूड् (भ्वा. आ. स. सेट् - हूडते ) ४. हूण (पुं. ब. व.) हुए। सोऽ- सद्यो मुण्डितमत्तहूणचिबुकस्पधिं नारङ्गकम् । ए सोडनो देश, सोनानी सिझी જે હૂણ લોકોના દેશમાં વપરાતો હતો. हूत त्रि., हूति स्त्री. (हू+कर्मणि क्त / हू+भावे क्तिन्) खाड्वान दुरेल, जोलावेल, खड्वान उखु, जोसावj. हून पुं. (ह्वे + नक् सम्प्रसारणं च) ते नाभे खेच्छ भति, थे भतिनो देश.
हूम् अव्य. (हु+बा. डूमि) प्रश्रभां वितर्डमा, संभतिमां, श्रीधमां, भयमां, निंधामां, अवज्ञा अपमानमा भोड पभाउवो, कती तेवुं, वशमां ४२ -चेतो न कस्य हरते गतिरङ्गनायाः- भामि० २।१५७ । -ये भावा हृदयं हरन्ति - भामि० १।१०३ । - तवास्मि गीतरागेण हारिणा प्रसभं हृतः शकुं० १।५।
हूर्च्छन न. ( हुं + ल्युट्) वडता अरवी, वां अर्ध अरवी, वांडु थj.
हूरव पुं. (हू इति रवो यस्य) शियाण. हूरवी स्त्री. (हूर + स्त्रियां जाति ङीष् ) शियाणशी हूहु पुं. (ह्वे+डु+निपा. पृषो.) ते नामे खेड गन्धवं. ह (भ्वा. उभ. द्वि. अनिट् - हरति-ते) २४२, स
धुं, हरी सेवुं- अजां ग्रामं हरति सिद्धा० । -संदेशं में हर धनपतिक्रोधविश्लेषितस्य मेघ० । योरवुं. दुर्वृत्ता जारजन्मानो हरिष्यन्तीति शङ्कयाभामिनी० ४।४५ । अनु + हृ - अनुहरति समानता अरवी, सरवु, अनुश हरवु, नडल रवी. - देहबन्धेन स्वरेण च रामभद्रमनुहरति उत्तर० ४ । अप+ह- अपहरित ६२ ४२, जसेड योर, अभि+हअभिहरित सामेथी हरवु, सामे थर्धने हरदु, पश्चात्पुत्रैरपहृतभरः कल्पते विश्रमाय विक्रम० ३।१। सम्+अभि+ह-समभिहरति पुनः पुनः संपाहन वु, वारंवार प्राप्त हरवु, अप + हृ अपहरति अपहर , भूंटवी से, डावी हेदु- पश्चात् पुत्रैरपहतभरः कल्पते विश्रमाय- विक्रम० ३।१। वदनमपहरन्तीं (गौरी) - कुमा० ७।९५ । अपह्निये खलु परिश्रमजनितया निद्रया - उत्तर० १। अभि + अव + ह अभ्यवहरति- लोन 5, सम् + अभि + वि + आ समभिव्याहरति- सामीप्य संबन्ध संपादन रखो,
Jain Education International
-
[हुहु-ह
न४ही ४२, अव + ह - अवहरति ) ) - ६२ ४२, वि+अव + ह व्यवहरति विवाह हरवो, स्नान-लोभन वगेरेथी संसर्ग वो, उपलोग उरखो, आ+हआहरति लोन २, दुधाहा स्थाने रसाने खेड स्थळे गोठववुं यदेव वव्रे तदपश्यदाहृतम्रघु० ३।९। - आजहतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम्-कुमा० १।३३। अधि + आ + हृअध्याहरति तु रवो, उपरथी लेवु, अध्याहार
वो अभि + हृ अभिहरति- सामेथी बेवु, सामेथी हरवुं उद्+ह- उद्धरति दृष्टान्त३ये भू-स्थाप, दृष्टान्त उहेवु, इदं पद्यं रघुवंशादुद्धृतम् । प्रति + उद् + आ + ह- प्रत्युदाहरति विरुद्ध धाजसो हेवी सामुं उधाहरण आप, परि + आ + हृपर्याहरति- थोतरइ खाएावुं प्रति + आ + ह- प्रत्याहरति -संक्षेप रखो, आव, खेडथी भनेनुं भहए। डर, વિષયોથી ઇન્દ્રિયો તથા મનને પાછું ખેંચવું-વાળી ag, fa++-fa- sun seg, seg, alag, सम् + आ + ह- समाहरति- संग्रह ४२वो, खेड, दुधादुद्दा स्थणे रहेलाने से स्थजे स्थापकुं, उद्+हउद्धरति -उद्धार ४२वो, अये हरी तो, ये इंडवु, प्रति+उद्+हृ-प्रत्युद्धरति- प्रतिकूण ३५ डे विरुद्ध ३
ये ४२वुं, उप+ह-उपहरति - भेट आपवी, नरा ५२ - मातृभ्यो बलिमुपहरति मृच्छ० १। नीवारभागधेयमस्याकमुपहरन्तु-शकुं ० १ । प्रति + उप + हृप्रत्युपहरति -साभेथी भेट उखु, नि+हनिहरति - अत्यन्त हरश ४२वु, हिमनुं वुं, निस्+ह निर्हरति - जहार झढवु, जहिष्कार रखो, दूर अवु, जसेडवु, निर् + ह - निर्हरति जहार अढवु, हूर डर, परि + ह परिहरति घोष वगेरे दूर ४२वा कति न कथितमिदमनुपदमचिरं मा परिहर हरिमतिशयरुचिरम्गीत० ९ । प्र + ह - प्रहरति प्रहार वो भार आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि - शकुं० १ प्रति प्र + हृ - प्रतिप्रहरति -सामेथी प्रहार ४२वो, प्रति+हप्रति हरति - हरेनुं २ ४२, सामेथी २७ ४२. वि+हृ-विहरति विहार अश्वो- विहरति हरिरिह सरसवसन्ते - गीत० १। हा हा देशोभां वु, વ્યાપા૨ ક૨વો, કાયદાનો આશ્રય લેવોअर्थ पतिव्यवहर्तुमर्थ गौरवादभियोक्ष्यते - दश० वि+अति + हृ व्यतिहरति- ५२२५२ खेड भतीय
1
www.jainelibrary.org
For Private & Personal Use Only