________________
शब्दरत्नमहोदधिः ।
[हिण्डन-हिमज
|
हिन्दु पुं. (हीनं दूषयति, दुष् + डु-पृषो.) भरतजं मांભારતમાં રહેતી જાતિ.
हिन्दोल, हिन्दोलक पुं. ( हिल्लोल +घञ्-पृषो. / हिन्दोल + स्वार्थे कन् ) डींयहो, डींडोजो, श्रावास सुहमां કરવાનો એક ઉત્સવ, તે નામે એક રાગ. हिन्व् (भ्वा. प. स. सेट - हिन्वति) प्रसन्न डर, खुश हरवु.
हिम पुं. (हिक+मक्) आडाशभांथी पडेल ४जए, आडण, जरई, शीतलवृक्ष, थंधन, सुजर, भोती, ताभुं भाषा, शीतल स्पर्श, हिमालय, हेमन्त ऋतु, हडीनी ऋतु, ड्यूर, यंहननुं आड. (त्रि.) शीतज, हडु. हिमक पुं. (हिम + संज्ञा कन्) विस्तवृक्ष. हिमकर, हिमकिरण पुं. (हिमः करः किरणो यस्य,
हिमं करोति निषेवणात् कृ + अच्-वा/ हिमाः किरणाः यस्य) यन्द्र, डयूर.
हिमकूट पुं. (हिमस्य कूटं यत्र ) हिमालय पर्वत, शिशिर ऋतु.
हिमगिरि, हिमपर्वत, हिमप्रस्थ, हिमवत्, हिमशैल, हिमालय पुं. (हिममयो गिरिः / हिमस्य पर्वतः /हिमः शीतलः प्रस्थो यस्यः / हिमानि प्राचुर्येण सन्त्यस्य, मतुप् मस्य वः / हिमः प्रधानः शैलः / हिमस्य आलय:) હિમાલય પર્વત.
२१८६
हिण्डन न. ( हिण्ड् + भावे ल्युट्) हींउवु, ४, लभवु, लवु, मैथुन, रमवु, खेल, सखवु हिण्डिक पुं. (हिडि+इन्, हिण्डौ कायति, कै+क) भ्योतिषी, सग्नायार्य. हिण्डिर, हिण्डर पुं. (हिडि + इरन् / हिण्डते इतस्ततो गच्छति, हिण्ड् + ईरन्) समुद्र ईश, वंताडडी, पुरुष 'रुचक' शब्द हुआ. हिण्डी, हिण्डीपति, हिण्डीप्रिय, हिण्डीप्रियतम हिण्डीस्वामिन् पुं. (हिण्डि - स्त्रियां वा ङीप् / हिण्ड्याः पतिः / हिण्ड्याः प्रियः / हिण्ड्याः प्रियतमः / हिण्डया: स्वामी) शिव.
हित त्रि. (हि-गतिप्रेरणे, धा धारणे + क्त) गयेस, पथ्य, गोभ्यो हितम् - गोहितम् हितकार -हितं मनोहारि च दुर्लभं वचः - किरा० १।४ । - हितान् न यः संश्रृणुते स कि प्रभुः - किरा० १1५। ईष्ट साधन, मंगण, भांगसिड, योग्य, धारएा रेल, शुभ, उपहार डरनार, सलाह आपनार (न. धा+क्त) मंगण, उल्याएा. हितक पुं. ( हितमर्हति हित + संज्ञायां कन्) जाजड, जय्युं हितकर, हितकारिन् त्रि. ( हितं करोति, कृ + अच्/ हितं करोति, कृ + णिनि ) हित ४२नार. हितप्रणी पुं. ( हितं प्रणयति, प्र+नी+क्विप्) गुप्तहूत, છાનો દૂત, છૂપી પોલીસ.
हितवचन न., हितोक्ति ( हितयुक्तं वचनम् / हितस्य उक्तिः) हित हेवु, हित जोस, योग्य अहेवु, સારી સલાહ આપવી.
हितवादिन् त्रि. ( हितं वादयति, वद् + णिच् + इनि) हित કહેનાર, સારી સલાહ આપનાર.
हितान्वेषिन् त्रि. ( हितस्य अन्वेषी) हित जोजनार, હિત શોધનાર.
हितावली स्त्री. ( हितं आवलयति, आ+वल्+इन् + ङीप् ) તે નામે એક ઔષધિ.
हितैषिन् त्रि. (हित + ईष्- णिनि ) हित २छनार, लधुं ६२छनार.
हितोपदेश पुं. ( हितस्य इष्टसाधनस्य उपदेशः) हितार કહેવું, સારી શિખામણ આપવી, તે નામે વિષ્ણુ શર્માનો નીતિગ્રન્થ.
हिन्ताल पुं. (हीनस्तालो यस्मात् पृषो.) वृक्ष विशेष, એક જાતનું ખજૂર.
Jain Education International
हिमज त्रि. (हिमाज्जायते, जन्+ड) हिमथी थनार,
હિમાલયમાં થનાર, ઠંડીમાં થનાર.
हिमज, हिमवत्तनय, हिमवत्तनुज, हिमवत्पुत्र, हिमवत्सुत, हिमवत्सूनु, हिमशैलज, हिमशैलतनय, हिमशैलतनुज, हिमशैलतनूज, हिमशैलपुत्र, हिमशैलसुत, हिमशैलसूनु, हिमाद्रिज, हिमाद्रितनय, हिमाद्रितनुज, हिमाद्रिपुत्र, हिमाद्रिसुत, हिमाद्रिसूनु, हिमालयज, हिमालयतनय, हिमालयतनुज, हिमालयपुत्र, हिमालयसुत, हिमालयसूनु पुं. (हिमात् हिमालयात् जाते, जन्+ड / हिमवतः तनयः / हिमवतः तनुजः / हिमवतः पुत्रः / हिमवतः सुतः / हिमवतः सूनुः / हिमशैलात् जायते, जन्+ड / हिमशैलस्य तनयः / हिमशैलस्य तनुजः / हिमशैलस्य तनूजः / हिमशैलस्य पुत्रः / हिमशैलस्य सुतः / हिमशैलस्य सूनुः / हिमाद्रेर्जायते, जन्+ ड/ हिमाद्रेस्तनयः / हिमाद्रेः तनुजः / हिमाद्रेः पुत्रः / हिमाद्रेः
www.jainelibrary.org
For Private & Personal Use Only