________________
२१८४
हारिण त्रि. (हरिण अयं हरिण + अण्) हगनुं, भृग संबन्धी.
शब्दरत्नमहोदधिः ।
हारिणिक पुं. (हरिण + ठक् ) डरशीने पडनार, शिडारी. हारित पुं. ( हृ + णिच् + क्त हरिदेव स्वार्थे अण् वा)
खेड भतनुं पक्षी, सीसी-पीजी रंग, मां४शे रंग. हारितक न. ( हारितेन हरिद्वर्णेन कायति, कै+क)
शाई.
हारिती स्त्री. ( हारित + स्त्रियां जाति ङीष् ) खेड भतनी पक्षिएशी. हारिद्र पुं. (हरिद्रया रक्तः अण्) ६जनुं आई. (त्रि. हरिद्रया रक्तं, अण्) जहरथी रंगेल. हारिन् त्रि. (हरोऽस्त्यस्य इनि, ह + णिनि वा) (रनार, - वाजिकुञ्जराणां च हारिणः - याज्ञ० २।२७३ । डारवाणुं, मनोहर, सुंदर. -तवास्मि गीतरागेण हारिणा प्रसभं हृतः - शाकुं० १।५।
हारिल पुं. (हृ + णिच्-इलच्) खेड भतनुं पक्षी. हारिली स्त्री. (हारिल + स्त्रियां जाति ङीष्) खेड भतनी पक्षिशी.
हारी स्त्री. ( ह = + णिच् +इन् + वा ङीप् ) भोती दुगारम पराष्ठय-हार, मुसाइरोनो समूह, युद्ध. हारीत पुं, हारीतक त्रि. (हृ+ णिच्+वा इतच् / हारीत + संज्ञा. कन्) स्मृतिहार खेड मुनि, खेड भतनुं पक्षी. (त्रि. ह + णिच्+वा. इतच् ) पटी, ठग, दुगारी हारीती स्त्री. ( हारीत + स्त्रियां जाति ङीष् ) खेड भतनी पक्षिणी.
हार्द न. ( हृदयस्य कर्म युवा अच् हृदादेशः) स्नेह, प्रेम - अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादर :- किरा० १ । ३३ । (त्रि. हृदि भवः विदितो वा अण्) हृध्यमां रहेनार, हृध्यथी भगवा बाय. हार्य पुं. (ड्रियतेऽसौ, हृ + ण्यत्) जहांनुं झाड. ( त्रि. ह + कर्मणि ण्यत्) २ ४२वा साय चौरचोर्यं न च राजहार्यम् - सुभा० हाल पुं. ( हलोऽस्त्यस्य अण् हल एव वा अण्) जगदेव, अजराम, हण, शालिवाहन राम.
न
।
-
हालक पुं. ( हाल + संज्ञायां कन्) पीजी तथा सीसो घोडो, मांरा रंगनो घोडो.
Jain Education International
हालकी स्त्री. (हालक+ स्त्रियां जाति ङीष्) पीना तथा લીલા રંગની ઘોડી, માંજરા રંગની ઘોડી. हालहल न. ( हलहल + पृषो.) खेड भतनुं २.
[ हारिण-हास्
"
हाला, हालाहल पुं., न., हालाहला स्त्री. (हल्+हाञ्+ टाप्/ हालाहल + ङीप्/हालेव हलति, हल् + अच्) भध, ६३. - हित्वा हालामभितरसां रेवतीलोचनाङ्काम्मेघ० ४९ । ताडीनो रस, भेड भतनुं स्थावर २.. - अहमेव गुरुः सुदारुणानामिति हालाहल मा स्म तात ! द्दप्यः । ननु सन्ति भवाद्दशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् - सुभा० । हालिक पुं. (हलेन खनति हलः प्रहरणमस्य ठक् ठञ् वा) हम पेंयनार-जेडूत वगेरे, जगदेव (त्रि. हलस्येदं वा हल+ ठक्-ठञ् वा) जनुं, हज संबन्धी, हजथी યુદ્ધ કરનાર.
हालिनी स्त्री. (हल + णिनि - ङीप् ) भोटी गरोजी.. हाली स्त्री. (हल + इण् ङीप् ) नानी सानी. हालु पुं. (हल + उण्) हांत.
हाव पुं. (ह्वे+भावे घञ् नि. सम्प्र. हु+करणे घञ्) બોલાવવું, સ્ત્રીઓની શૃંગારિક ચેષ્ટા. हास पुं. ( हस्+भावे घञ्) इस
भासो हास:प्रसन्न० १।२२ । साहित्य प्रसिद्ध हास्यनो स्थायीभाव खेड रस..
हासस् पुं. (हस्+ णिच् + असुन्) यन्द्र, ४५२. हासिका स्त्री. (हस् + भावे ण्वुल्+टाप् अत इत्वं) हस,
हास्य..
हासिन् त्रि. (हास + अस्त्यर्थे इन्) हसनार. हास्तिक न. ( हस्तिनां समूहः, वुण्) हाथीखोनो समूह. हास्तिक पुं. ( हस्तिनमारोहयति ठक् ) हाथीनो भावत. हास्तिन, हास्तिनपुर न. ( हस्तिना नृपेण निर्वृततम्
नगरम्, अण् संयोगपरत्वादिनो न टिलोपः / हास्तिनं पुरम्) हस्तिनापुर-दिल्ली शडेरथी ५० माईल दूर આજે પણ વિદ્યમાન છે.
हास्तिन त्रि. ( हस्तिनः इदं, हस्तिनः परिमाणमस्य वा अण्) हाथीनुं, हाथी संबंधी, हाथी भेटसा भाषनं. हास्य न. (हस् + ण्यत्) हसवं ते, हास्यरस - विकृताकारवाग्वेषचेष्टादेः कुहका द् भवेत् । हास्यो (हासो) हास स्थायिभावः श्वेतः प्रथमदैवतः सा० द० २२८ । हास्य त्रि. ( हस्+कर्मणि यत्) हसवा बाय, हांसी કરવા યોગ્ય.
हाहल (न.) खेड भतनुं २.
हाहस्, हाहा पुं. (हा + असुन् / हेति शब्दं जहाति - क्विप्) તે નામે એક દેવ, તે નામે ગન્ધર્વ.
For Private & Personal Use Only
www.jainelibrary.org