________________
हविष्य - हस्तिकन्द]
शब्दरत्नमहोदधिः ।
|
हविष्य, हविस् न. ( हविषे हितं हविष्+ यत् / हूयते हु+कर्मणि असुन्) घी होभद्रव्य, हवन वहति विधिहुतं या हविः - शाकुं० १. १ |
हव्य त्रि. (हु+कर्मणि यत्) हवन ४२वा बाय, होम रवा योग्य (न. हु+भावे यत्) होम, हवन. हव्यपाक पुं. (हव्याय पाको यस्य ) होभने भाटे दूध
ઘી - વગેરેથી મિશ્ર રાંધેલો ચરુ.
हव्यवाह, हव्यवाह, हव्यवाहन, हव्याश, हव्याशन पुं. (हव्यं वहति, वह् + ण्वि / हव्यं वहति देवान्, वह + अण् / हव्यं वाहयति, वह् + णिच् + ल्यु/हव्यमश्नाति, अश् + अण् / हव्य + अश् + ल्यु) अग्नि, चित्रानुं आउ हव्याशन त्रि. (हव्यं अश्नाति, अश्+ल्यु) घी जानार, હોમ દ્રવ્ય ખાનાર.
हस् (भ्वा. प. अ. सेट्- हसति) उस- हससि यदि किञ्चिदपि दन्तपरुचि कौमुदी हरति दरतिमिरमतिघोरम् - गीत० १० । जीसपुं- हसबन्धुजीवप्रसूनैः । अघडवु, विस, प्रल्स थयुं, हांसी अरवी, मश्रीभां हस - यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शक्रभर्तृकाम् नै० २।१६ । प्राश, द्वीप भास्वानुदेष्यति हसिष्यति पङ्कजाली - सुभा० । समान थ, सराव, वि + हस्- विहसति भन्छ हास्य अ - किञ्चिद् विहस्यार्थपतिं बभाषे रघु० २।४६ । किमिति विषीदसि रोदिषि विकला विहसति युवतिसभा तव विकला - गीत० ९ । -गौरीवक्त्र भृकुटिरचनां या विहस्येव फैनैः - मेघ० ५०। इसी अढकुं प्रहसति भश्रीमां इस ततः प्रहस्यापभयः पुरन्दरम् - रघु० ३। ५१ । भोटेथी हस, जडखडाट इस परि + हस् परिहसति श्रीमां हसवु, हांसी ४२वी - जनानामानन्दः परिहसति निर्वाणपदवीम् गङ्गा० ५। अप + हस् अपहसति- जरजर इसवुं, हांसी अरवी, अव + हस्- अवहसति उसकुं, भश्री रवी स्थितावहस्येव पुरं मघोनः भट्टि० १।६ । उप + हस्उपहसति - इसी अढ - तथा प्रयतेथा यथा नोपहस्यसे जनै:- का० ।
२१८१
हसनी, हसन्तिका स्त्री. (हसतीति, हस् + ल्युट् +ङीप्/ हसतीति, हस्+शतृ + ङीप् टापि ह्रस्वः) सगड़ी. हसन्ती स्त्री. (हस् + शतृ + ङीप् नुम् च ) भेड भतनो
भोगरी, खेड भतनी अडश, सगडी, हसती स्त्री. हसित त्रि. ( हस्+कर्मणि क्त) हसेल, हांसी रेल,
विडसेल, जीसेल, प्रल्स, (न. हस्-भावे क्त) खट्टहास २वो, हांसी अरवी, विसकुं, जीसवु.
हस्त पुं. ( हसति विकसति, हस् + उणा० तन्) हाथ - हस्ते पतितां हस्ते संनिहितां कुरु । शम्भुना दत्तहस्ता० मेघ० ६० । योवीस खांगजनुं भाप, हाथीनी सूंढ, हस्तनक्षत्र, समूह, हाथभां-अधिकारमां खावेबुं - गौतमीहस्ते विसर्जयिष्यामि शकुं० ३। (गौतमीना हाथे भोडस.) (न. हस् +तन्) धभए.. हस्तछेदन न. ( हस्तस्य छेदनम् ) हाथ अथवा. हस्तजोनि पुं. (हस्तं जुडति जुड्+इन्) हाथ भेड वृक्ष. हस्तधारण न. ( हस्ते हस्तेन वा धारणम्) हाथमा
Jain Education International
ધારણ કરવું, હાથથી રોકવું, હાથથી રક્ષણ કરવું. हस्तपुच्छ न. ( हस्तस्य पुच्छम् ) हाथनो पोंथो. हस्तबिम्ब न. ( हस्तस्य बिम्बं यत्र) शरीर पर खत्तर
વગેરે ચોળવું તે.
हस्तवारण न. ( हस्तेन वारणम्) हाथ वडे अरावनुं, આડા હાથ દેવા તે.
हस्तसिद्धि स्त्री. ( हस्तस्य तत्कर्मणः सिद्धिर्यतः) पगार, भक्षूरी, डीमत..
हस्तसूत्र न. ( हस्तस्य सूत्रमिव ) हाथनुं उडु, पोंगी वगेरे.
हस्तस्थ, हस्तस्थित त्रि. (हस्ते तिष्ठति, स्था+क/ हस्ते स्थितः ) हाथमा रहेब..
हस्ता स्त्री. (हस्त + अच्+टाप्) हस्त नक्षत्र. हस्तामलक न. (हस्तस्थितं आमलकम् ) हाथमा रहेढुं सांज, तुलना करामलकवद्द्विश्वं कलयन् केवलश्रिया-सकलार्हत्स्तोत्रम् | हाथमा रहेला આંબળાની પેઠે વિના પ્રયાસે પ્રાપ્ત થવા યોગ્ય પદાર્થ, વેદાન્તનો એક ગ્રન્થ.
हस पुं., हसन न. (हस्+अप्/ हस् + भावे ल्युट् ) हसवु, हांसी रवी, भश्री रवी. (त्रि हस् + अच्) हसनार, હાંસી કરનાર, મશ્કરી કરનાર.
हस्तिक, हस्तियूथ न ( हस्तिनां समूहः कन् / हस्तिनां यूथम्) हाथीखोनो समूह. हस्तिकक्ष्य (पुं.) वाघ, सिंह.
हसत् त्रि. ( हस्+ वर्तमाने शतृ) हसतुं, हांसी ४२तुं हस्तिकन्द पुं. (हस्ती तत्पदमिव कन्दोऽस्य) भेड
મશ્કરી કરતું.
જાતનું કન્દમૂળ.
For Private & Personal Use Only
www.jainelibrary.org