________________
हरिवल्लभा-हल] शब्दरत्नमहोदधिः।
२१७९ हरिवल्लभा स्त्री. (हरेः वल्लभा) सक्ष्मी, तुलसी, भा२१, । हर्मन् न. (हरति ग्लानिमिति, ह+मनिन) Muसुं. तिथि, ४या.
हर्मित त्रि. (हर्मं जातमस्य तारका. इतच्) बासुं हरिवात् पुं. (हरिणा घोटकेन उच्चैःश्रवसा वाति गच्छति ____ धेस, हाद, ना. गयेद, ३3८, २. वा+ क्विप् तुक् च) छन्द्र.
हर्म्य न. (हरति जनमनासीति, ह+यत् मुट च) वेदी, हरिवासर न. (हरिप्रियं वासरम्) जियारस.न. हिवस., धनवानानु घर. બારશનો પ્રથમવાસર.
हर्य्य (भ्वा. प. सेट-हर्यति) थाj, था.. ४j- अक. । हरिवाहन पुं. न. (हरिं वाहयति स्थानान्तरं नयति, | सक. ।
वह+णिच्+ ल्युट (न. हरि+व+णिच्+ल्युट) २७ । हर्यक्ष पुं. (हरि पिङ्गलं अक्षि यस्य षच् समा.) सिंड, ५क्षी.
मुख२. हरिशयन न. (हरेः शयनम्) विन शयन. विपनी हर्यक्षी स्त्री. (हर्यक्ष+स्त्रियां ङीष) सिंडएस. નિદ્રા, વિષ્ણુનો નિદ્રાકાળ.
हर्यश्व पुं. (हरिनामा हरिद्वर्णो वा अश्वः) इन्द्र. हरिश्चन्द्र पुं. (हरिः चन्द्र इव ऋषौ सुट) सूर्यवंश- | हर्ष पुं. (हष् तुष्टौ+घञ्) डब, मानंह, सुप, महेवानी ત્રિશંકુનો પુત્ર એક રાજા.
रिता, ते नामे मे २०%81. हरिश्चन्द्रनगर, हरिश्चन्द्रपुर न., हरिश्चन्द्रनगरी, स्त्री. हर्षक त्रि. (हष्+कत्रथे ण्वुल) वर्ष ४२४२, मान12.3.
हरिश्चन्द्रपुर् पुं. (हरिश्चन्द्रस्य नगरम्/हरिश्चन्द्रस्य हर्षक पुं. (हष्+णिच्+ण्वुल्) ते. ना. से. पवत. पुरम्/हरिश्चन्द्रस्य नगरी हरीश्चन्द्रस्य पू:) सौमना२- हर्षण न. (हष्+भावे ल्युट) मानं मी, पुशी नगरी.
थ. (न. हष्+कर्मणि ल्यु) ४, मानंह, सुशादी.. हरिषेण पुं. (हरयः सेनायां यस्य) त. ना. . हैन. (पुं. हर्षयति, हृष्+णिच्+ल्यु) योतिष प्रसिद्ध मे। यता.
યોગ, એક જાતનો નેત્રરોગ, એક જાતનું શ્રાદ્ધ, તે हरिसंकीर्तन न. हरिसुत पुं. (हरेर्नाम्नः संकोर्तनम्। नामे में श्रद्ध हेव.. (त्रि. हर्षयति, हष्+णिच्+ल्यु) __ हरेः सुतः) रिनु म. ४५.
આનંદ કરનાર, હર્ષ કરનાર, हरिहय पुं. (हरिरेव हयो यस्य) छन्द्रनो चोट, छन्द्र, | हर्षमाण त्रि. (हष्+ताच्छील्ये-शानच् मुक्) भानंह ति.स्वामी, पति, मनु, आउ.
मतुं, हर्ष पामतुं, २मा. हरिहर पुं. (हरियुक्तो हरः) विष्णु भने शिवन मा हर्षयित्नु पुं. (हर्षयतीति, हृष्-तुष्टौ+णिच्+णेरित्नुच्) અધ શરીરવાળી મૂર્તિ.
२, पुत्र. (त्रि. हर्षयतीति, हृष्-तुष्टौ+णिच्+ हरिहरक्षेत्र न. (हरिहरस्य क्षेत्रम्) of सने 38 रिलुच्) भान पामना२, जुशी. थना२. નદીના સંગમની પાસેનું એક તીર્થક્ષેત્ર.
हर्षस्वन पं. (हर्षसूचक: स्वनः) मानहनो सवा४, हरिहरात्मक पुं. (हरिहरो आत्मानौ यस्य कप्) २।२७, पुशीनी श६. શિવનો પોઠિયો.
हर्षिणी स्त्री. (हर्षयतीति, हृष्+णिच्+णिनि+ङीप्) हरीतकी स्त्री. (हरिम् पीतवणं फलद्वारा इता प्राप्ता । | वि४या-मion.
इण्+क्त संज्ञा. कन् गौरा. ङीष्/हरीतक्याः फलम् हर्षित त्रि. (हर्ष+संजातार्थे इतच्) ४६ पास, मानह अप् तस्य लुप् ङीप्) ४२3नु, जाउ, ४२3- 'कदाचित् पाभेल.
कुपिता माता नोदरस्था हरीतकी' -वैद्यके । हर्षिन् त्रि. (हर्ष+ अस्त्यर्थे इनि) ४६८२.४, मानह हरेणु स्त्री. (हियते इति ह + एणु) पुणवान स्त्री, ३९७ सामनार. નામે એક સુગન્ધી દ્રવ્ય.
हर्षल पुं. (हष्+ उलच्) भृ२, ४२७८ (त्रि. हष्+उलच्) हरेणुक पुं. (हरेणुरिव संज्ञा. कन्) 42tu. ___भी, भानही, बाj, मुश. हर्तृ पुं. (हरति ध्वान्तमिति, ह+तृच्) योर, सूर्य, हल् (भ्वा. प. स. सेट-हलति) मेंय, पो.
4033lk 13. (त्रि. हरति, ह+तृच्) ७२नार, ४२५ । हल न. (हलऽ+क) ७५, -'हलहतिभीतिमिलितयमुनाभम्' ४२नार, योरी ४२नार, सई ना२.
गीतगोविन्दे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org