________________
२१६०
शब्दरत्नमहोदधिः।
[स्फट-स्फुट
स्फट पुं., स्फटा स्त्री. (स्फट+ अच्/स्फट् + अच्+टाप्) | स्फाति स्त्री. (स्फाय+भावे क्तिन्) वृद्धि, qug. સાપની ફેણ.
स्फाय (भ्वा. आ. अक. सेट-स्फायते) qug, वृद्धि स्फटत् त्रि. (स्फट्-वर्तमाने शतृ) वी५२ ४], टुं पाभव- सघुक्ष तयाः कापः परस्फाय तस्य लाघवम्थई तुं.
भट्टि० १४।१०९। भोटुं - तावत् स्फावयतां स्फटि, स्फटी, स्फटिका, स्फटीका स्त्री. (स्फट+इन् __शक्तीर्बाणांश्चाकिरतां मुहुः-भट्टि० १७।४३। ___ स्फटि+डोप्/स्फटि(टी) इवार्थे क+टा) 1280... स्फार त्रि. (स्फाय+रक्) मोटु, विपुल, घ, वि.52. स्फटिक, स्फटीक पुं. (स्फटिरिव, कायति-कै+क/ विशाण- 'ग्रन्थिनिष्पीडनस्फारफुल्लत्फणापीठनिर्यद्वि
स्फटीव कार्यात-कै+क) २६टि भलिए- अपगतमले ज्योतिरुज्जं भाणोड्डामरव्यस्त विस्तारिदो : हि मर्नास स्फटिकमणाविव रजनिकरगभस्तयः सुखं खण्डपांसितक्ष्माधरम' -मालतीमाधव । (पू. स्फाय+ प्रविशन्त्युपदेशगुणाः-का० । इ2331.
रक्) सोनानी ५२५ोटो. स्फटिकगिरि, स्फटिकपर्वत, स्फटिकाचल, स्फारण न. (स्फुर्+णिच् + ल्युट स्फारादेशः) वि.स.
स्फटिकाद्रि, स्फटीकगिरि, स्फटीकपर्वत, | स्फाल पं. (स्फल+घञ) इति, ५४, ३२४६. १२३७६. स्फटीकाचल, स्फटीकाद्रि, स्फाटिकगिरि, स्फिग्घातन, स्फिग्धातनक पुं. (स्फिचं घातयति, हन्+ स्फाटिकपर्वत, स्फाटिकाचल पुं. (स्फटिकस्य स्वार्थे णिच्+ ल्यु/स्फिग्धातन+स्वार्थे क) १५३५. अचल:/स्फटिकस्य पवंतः/स्फटिकस्य अचलः। स्फिज स्त्री. (स्फाय्+ज्) नितंब, दुखो- अंसस्फिक्पृष्ठस्फटिकस्य अद्रिः / स्फटीकस्य गिरिः/स्फटीकश्चासौ षिण्डाद्यवयवसुलभान्युग्रपूतानि जग्ध्वा- मा० ५।१६ । अद्रिश्चस्फाटिकस्य गिरिः/स्फाटिकस्य पर्वतः। दानो मे. रोग, वातन्य में. रोग. स्फाटिकस्य अचल:) दास.५वत. २५टिमणिमय | स्फिज स्त्री. (स्फाय+डिज्) कुसो, नितं.. ५वत.
स्फिट (चु. उभ. स. सेट-स्फटयति-ते) ५२, वीznj, स्फटिकाद्रिभिद्, स्फटिकाद्रिभिद, स्फटिकाभ, मना६२ ४२वो, हिंसा ४२वी...
स्फटिकारि, स्फटीकाद्रिभिद्, स्फटीकाद्रिभिद, | स्फिर त्रि. (स्फाय+किरच्) पुष्प, घj, वधेj. स्फटीकाभ, स्फटीकारि पुं. (स्फटिकाद्रिं भिनत्ति, | स्फीत त्रि. (स्फाय्+क्त स्फोभावः) वृद्धि पाएं, वो, भिद्+क्विप्/स्फटिकाद्रिं भिनत्ति, भिद्+क/स्फटिकस्य | समृद्ध, स्थू.
आभा इव आभा यस्य/स्फटिकस्य अरिः/स्फटीकाद्रिं । स्फुट (चु. उभ. स. सेट-स्फोटयति-ते/तु. प. अ. भिनत्ति, भिद्+क्विप्/स्फटीकादि भिनत्ति, भिद्+क/ सेट- स्फुटति/चु. उभ. स. सेट-स्फोटयति-ते) प्रस्त _स्फटीक इव आभा यस्य/स्फटोकस्य अरिः) ७५२. २. -स्फुटति कुसुमनिकरे विरहिहृदयदलनायस्फण्ट (भ्वा. पर. -स्फण्टति) झूटी ५७g, भात, गोत० ५। वि.स, प्रमुख थ, मे मवो, 2g, वि.स.
लि.स. १२वी, मह, झ3. (भ्वा. प. अ. सेटस्फण्ड् (चु. उभ. स. सेट-स्फण्डयति-ते) सj, म२४२२, स्फोटति/तु. प. अ. सेट-स्फुटति/भ्वा. आ. अ. १२वी..
सेट-स्फोटते) यि ४- हा हा ! देवि ! स्फुटति स्फर, स्फल् (तुदा. प. अ. सेट-स्फरति/तुदा. प. अ. हृदयं स्रंसते देहबन्धः -उत्तर० ३।३८ । ३120 ४j,
सेट-स्फलति) ३२७, त२३७, घास, . झूटी ४- (चु. उभ., स., सेट- स्फोटयति-ते) स्फरण न. (स्फर् + भावे ल्युट्) ३२.3j, त२३३, शूति, सि. २वी.. गमन.
स्फुट त्रि. (स्फुट + अच्) 4.2, मुां, स्पष्ट- अत्र स्फाटक (न.) ५४न टी'.
स्फुटो न कश्चिदलङ्कारः- काव्य० १। मेयर, स्फाटक, स्फाटीक पुं. (स्फटि(टी)क एव, स्फटि(टी) यिरायेद, झूटेस, घोj- मुक्ताफलं वा स्फुटविद्रुमस्थम्
क+अण्) २६टिमलि. (न. स्फटिक+ अण) कुमा० १।४४। वि.स. पामेस, प्रल्स- (पुं.) सटिभी , 1230.
જ્યોતિષમાં કહેલ મેષ વગેરે રાશિઓમાં અમુક અંશે स्फाटिकोपल, स्फाटीक पुं. (स्फटिकमेव उपल:/ २३. सूर्य को३. 8. (न. स्फुट+क) उत्प्रेक्षानु स्फटिक+स्वार्थे अण) २६.2540.
ઘોતન. ઉàક્ષા પ્રકટ કરવી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.