________________
शब्दरत्नमहोदधिः ।
स्थिरता-स्थूलनाल]
स्थिरता स्त्री, स्थिरत्व न. ( स्थिरस्य भावः तलू+टाप्त्व) स्थिरपशु, निश्चलप, अडगप. स्थिरदंष्ट्र पुं. ( स्थिरा दंष्ट्रा यस्य ) सर्प, विष्णुनो अवतार, वराह अवतार, अवा४, २७६. स्थिरदंष्ट्री स्त्री. (स्थिरदंष्ट्र + स्त्रियां जाति ङीष् ) साप. स्थिरपत्र पुं. (स्थिराणि पत्राणि यस्य) हिन्तास, वृक्ष. स्थिरपुष्प पुं. (स्थिरं पुष्पमस्य) यम्पानुं आउ, जोससरीनुं
313.
स्थिरपुष्पिन् पुं. (स्थिरपुष्प + इन्) तिस वृक्ष. स्थिरबुद्धि, स्थिरमति स्त्री. (स्थिरा बुद्धिः / स्थिरा चासौ
मतिश्च) स्थिर बुद्धि, संयद नहि तेवी बुद्धि- स्थिरमतिं सुमतिं कमनीयतां कुशलतां हि नृणामुपभोगिताम्कोष्ठीप्रदीपे । (त्रि. स्थिरा मतिर्यस्य) स्थिर बुद्धिवाणु स्थिरयौवन न. पुं. (स्थिरं यौवनम् ) स्थिर जेवुं यौवन. - स्थिरयांवनसम्पन्नां स्त्रियश्चोत्पलगन्धिका-मार्कण्डेये ६० |३ | ( त्रि. स्थिरं यौवनं यस्य) स्थिर यौवन વાળું-જેનું યૌવન સ્થિર હોય તેવી વિદ્યાધર વગેરે हेवभति.
स्थिररङ्ग, स्थिरराग त्रि. (स्थिर: रङ्गो यस्य / स्थिर : रागो यस्य) स्थिर रंगवा. स्थिररङ्गा स्त्री. (स्थिर: रङ्गो यस्याः ) गणी. स्थिररागा स्त्री. (स्थिरो रागो यस्याः ) ६८३९१६२. स्थिरसाधनक पुं. (स्थिरं साधर्यात, ल्युट् ततः स्वार्थे
क) नगोउनु आउ.
स्थिरसार पुं. (स्थिरः सारो यस्य) खेड भतनुं शा वृक्ष.
स्थिरा स्त्री. (स्था+किरच्+टाप्) शीमवानुं आउ, अडोली वनस्पति, शालपान वनस्पति, पृथ्वी. स्थिराङ्घ्रिप पुं. (स्थिरश्चासी अङ्घ्रिपश्च ) हिन्तास वृक्ष.
स्थिरायुस् पुं. (स्थिरं आयुर्यस्य) शीमजानुं आउ
(त्रि. स्थिरं आयुर्यस्य) स्थिर आयुष्यवाणुं. स्थुड् (तुदा. प. स. सेट् स्थुडति ) ढांडवु, वर, वीट. स्थूणा स्त्री. ( स्था+नक् ऊदन्तादेशः पृषो.) धरनो थांललो- स्थूणानिखनन्यायेन शारी० । जीसी, जूंटी -वृद्धोऽन्धः पतिरेष मञ्चकगतः स्थूणावशेषं गृहम् सा० द० ३ | १७२ । सोढानी प्रतिभा. स्थूम (पुं.) प्राश, चंद्र.
Jain Education International
स्थूर पुं. ( स्था+ऊरन्) जगह, सांढ, मनुष्य. स्थूरिन् पुं. (स्था + ऊरन्- किच्च स्थूरो वृषादिभारवाहको स्थूरोऽस्त्यस्य सादृश्येन इनि) (भार पेंयनार घोडो, ભાર ખેંચનાર ગધેડો-બળદ વગેરે.
स्थूल् (चु. उभ. अ. सेट् स्थूलयति - ते) वध, भडुं युं, व४नहार .
स्थूल, स्थूलक त्रि (स्थूल् + अच् / स्थूल् एव-स्वार्थे क) बटूट्ठ, भडु, भोटुं - बहुस्पृशाऽपि स्थूलेन स्थीयते बहिरश्मवत् - शिशु० २।७८ । पुष्ट, डू२. (न. स्थूल् + अच्) समूह, ढगलो, खेड प्रहारनो सांज तंजू (पुं.) पनसनुं झाड.
स्थूलक पुं. ( स्थूल + संज्ञायां कन्) खेड भतनुं घास. स्थूलकगु पुं. ( स्थूलश्चासौ कङ्गश्च) खेड भतनुं
धान्य.
२१५५
स्थूलकण त्रि. ( स्थूलाः कणाः यस्य) भोटा एवानुं, भोटा हाएशावा.
स्थूलकणा स्त्री. ( स्थूलाः कणाः यस्याः ) भोटुं रु. स्थूलकण्टक पुं. ( स्थूलः कण्टको यस्य ) खेड भतनो जावण.
स्थूलकण्टा स्त्री. ( स्थूलः कण्टः कण्टको यस्याः) लोरींगशी.
स्थूलकण्टिका (स्त्री.) शीमजानुं आउ. स्थूलकन्द पुं. (स्थूलश्चासौ कन्दश्च) बाल बसा, सूरा, हस्तिन्छ
स्थूलक्ष्वेड पुं. ( स्थूलः क्ष्वेडो यस्य) जाए. स्थूलचञ्चु पुं. ( स्थूला चञ्चुरिव शिखा यस्य ) खेड
भतनुं शाई. (त्रि. स्थूला चञ्चुर्यस्य) मोटी यांयवाणुं. स्थूलजिरक पुं. ( स्थूलश्चासौ जिरकश्च) खेड भतनुं
भरं.
स्थूलता स्त्री, स्थूलत्व न. ( स्थूलस्य भावः तल्+टाप्त्व) स्थूलपणुं, भाई, मोटाई. स्थूलताल पुं. ( स्थूलश्चासौ तालश्च ) हिंतास वृक्ष. स्थूलत्वचा स्त्री. ( स्थूला त्वचा यस्याः ) ४|श्मरी वनस्पति. स्थूलदण्ड पुं. ( स्थूलो दण्डो यस्य) हेवनस-खेड भतनुं
घास.
स्थूलदर्भ पुं. ( स्थूल+दर्भ +घञ्) भु४ घास. स्थूलदला स्त्री. (स्थूलानि दलानि यस्याः) भेड भतनी
झुंवार.
स्थूलनाल पुं. खेड भतनो ज३.
For Private & Personal Use Only
www.jainelibrary.org