________________
महामति-महामोहिन] शब्दरत्नमहोदधिः।
१६८७ महामति त्रि. (महती मतिर्यस्य) ५७ बुद्धिवाणु- | महामुनि पुं. (महाश्चासौ मुनिश्च) भोटो. मुनि, मे किमेतन्नाभिजानामि जाननपि महामते !। यत् प्रेमप्रवणं मुद्धविशेष, पाया, 500, न.२-न।२।०९।- श्रीग टागवते चित्तं विगुणेष्वपि बन्धुषु-मार्कण्डेये ।
महामुनिकृते किंवा परैरीश्वरः । सद्यो हृद्यवरुध्यतेऽत्र महामत्स्य पुं. (महांश्चासौ मत्स्यश्च) मोटु भा७j, म।२. कृतिभिः शुश्रूषुभिस्तत्क्षणात्-भाग० १।१२। महामद पुं. (महान् मदो यस्य) ५५॥ महवाको हाथी, (न. महान् मुनिरिव सर्वोपकारित्वात्) अथभा२, धाu.
अतिशय मह. (त्रि.) घgu भवाणी, भोटा गdami. | महामूर्ति पुं. (महती मूर्तिर्यस्य) वि. महामनस त्रि. (महदुदारं मनस्तद्व्यापारो यस्य) मडाशय, महामूल पुं. (महत् वीर्यकारित्वात् श्रेष्ठं मूलमस्य) भोट मानवाणी- महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः । એક જાતની ડુંગળી. महामना महात्मा च-अभि० ३।३१।
महामूला स्री. (महन्मूलमस्याः टाप्) मे तनो वसो. महामात्र पुं. (महती मात्रा मर्यादापरिमाणं यस्य) प्रधान
महामूल्य त्रि. (महत् मूल्यं यस्य) मोटी हीमतन. समात्य, मुख्यमंत्री महावत- 'मन्त्रे कर्मणि भूषायां
__(न. महन्मूल्यमस्य) मे तन रत्न. वित्ते दाने परिच्छदे । मात्रा च महती येषां महामात्रास्तु महामृग पुं. (महान् मृगः पशुः) हाथी, अष्टा५६ नव२. ते स्मृताः' -मनु० ९।२५९।
महामृगी स्त्री. (महामृग+स्त्रियां जाति. ङीष्) हाथी, महामात्री स्त्री. (महामात्र+स्त्रियां जाति. ङीष्) भुज्य
अष्टा५६-माहा. મંત્રીની સ્ત્રી, મુખ્ય દીવાનની સ્ત્રી.
महामृत्युञ्जय पुं. (महामृत्युं यमं जयति, जि+खच् महामानसिका, महामानसी स्त्री. (महत् मानसं भक्तान्
मुम् च) अरिष्ट-अयान हेपी.31न।। . मन्त्रप्रति सदयं चेतो यस्य, कप्+टाप् इत्वम्/महत्
शुणु देवि ! प्रवक्ष्यामि महामृत्युञ्जयाभिधम् । मानसं यस्याः) हैन मत प्रभारी से. शासनव..
आयुर्वृद्धिकरं पुंसां मृत्योर्मृत्युकरं परम् ।। यस्य
विज्ञानमात्रेण चिरजीवी निरामयः । नित्यमष्टशतं महामाय पुं. (महती माया यस्य) वि. महामाया स्त्री. (अन्यस्मिन् अन्यधर्मावभासो मायां,
जप्त्वा मृत्यु मृत्युपथं नयेत् - मृत्युञ्जयतन्त्रम् । महती चासौ माया च) ४ातन २५॥ भाविद्या.
महामेद पुं., महमेदा स्त्री. (मेदयति स्निग्धीकरोति, (स्री. महती माया विश्वनिर्माणशक्तिर्यस्याः) ।
मिद्+णिच्+अच् महान् मेदः/मेदयति, मिद्+णिच्+ महामायिन् त्रि. (महामाया+अस्त्यर्थे इनि) अत्यन्त
घञ्+टाप, महती चासौ मेदा च) ते नामनी मे
वनस्पति. ___ मायावी, अत्यन्त ४५0. महामारी स्त्री. (महतः दुरन्तान् दानवादीन् मारयति,
महामेधा स्त्री. (महती चासौ मेधा च) घed बुद्धि,
અતિશય બુદ્ધિ. मृङ् +णिच्+अण्+ ङीप्) Helteी. (स्त्री. म्रियन्ते
महामैत्र पुं. (मित्रस्य भावः मित्र+अण, महद्भिः सह प्राणिनो यस्याम्, मृङ्+घञ्+ ङीष्, महती मारी)
महद् वा हृदि मैत्रमस्य) मे सुद्धवि... भ२४ी, जोश-ओलियु.
महामोह पुं. (मोह: भ्रान्तिज्ञानम् महांश्चासौ मोहश्च) महामाष पुं. (महाँश्चासौ माषश्च) मे तन म.७६.
વાસ્તવિક અનિષ્ટ વસ્તુઓ ઉપર પણ ભ્રાન્તિને લીધે महामुख त्रि. (महत् मुखं यस्य) भी20 मुजवाणा- वक्र
२, संसारनु, १२५ मे. अशान -तमोऽविवेको सौम्यं संवृतममलं श्लक्षणं समं च भूपानाम् ।
मोहः स्यादन्तःकरणविभ्रमः । महामोहश्च विज्ञेयो विपरीतं क्लेशभुजां महामुखं दुर्भगानां च
ग्राम्यभोगसुखैषिणा ।। मरणं ह्यन्धतामिस्रं तामिस्र बृहत्संहितायाम् ६७।५४। (पुं. महत् मुखमस्य)
क्रोध उच्यते अविद्या पञ्चपूर्वा या प्रादुर्भूता महात्मनः. .तनी. भ०२. (न. महच्च तत् मुखं च) भोटु
श्रीधरस्वामी । २.२त्रोत. ६२ ५.२. विषय. २०.. भुम
महामोहिन् त्रि. (महामोह+अस्त्यर्थे इनि) 6५२ मतावे.वा महामुण्डनिका, महामुण्डी स्त्री. (महती चासौ मुण्डनिका
महामोडj. (पुं. महांश्चासौ मोही च) धतूरानु च/महती चासौ मुण्डी च) २५भू.वनस्पति..
ऊ3.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org