________________
२१४४
शब्दरत्नमहोदधिः ।
[सौकर्य्य-सौपर्ण
सौकर्य्य न. ( सुकरस्य भावः कर्म वा ष्यञ् ) रोध | सौत्र पुं. (सूत्रेण कर्मविशेषाय पठितः तदर्हति वा अण् ) डाभमां सहेताप, अनायास साध्यता-सहेसाई. सौकुमार्य न. ( सुकुमारस्य भावः ष्यञ् ) अभणता, डोमणपशु- शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः कुमा० ११४१ ।
सौक्ष्म्य न. ( सूक्ष्मस्य भावः ष्यञ् ) सूक्ष्मपणुं, सूक्ष्मता. सौखशायनिक, सौखशायिक पुं. ( सुखशयनं पृच्छति सुखशयन- सुखशय + ठक् ) शयन सुजपूर्वङ थ्युं નહિ એવું પૂછનારી વ્યક્તિ. भृग्वारीननुगृह्णन्तं सौखशायनिकानृषीन् - रघु० १० १४ । सौखसुप्तिक त्रि. ( सुखसुप्ति सुखेन शयनं पृच्छति, सुखसुप्त + ठञ्) प्रातः सुखशयन पूछनार, भाट, ચારણ, સ્તુતિ પાઠક વગેરે, સ્તુતિ પાઠ કરતાં રાજા વગેરેને જગાડે તે.
સ્વાદિ વગેરે દશ ગણથી ભિન્ન ગણેલા સૂત્ર માત્ર धातु विप्र (त्रि सूत्रस्येदं अण्) सूत्रनुं, सूत्रसंबंधी.. सौत्रामणी स्त्री. (सुत्रामा इन्द्रो देवताऽस्याः अण् + ङीप् ) ઇન્દ્ર જૈનો દેવ છે તેવી એક ઇષ્ટિ-યજ્ઞ, પૂર્વદિશાचकोरनयनारुणा भवति दिक् च सौत्रामणी-विद्ध० ४। १ । सौदामनी, सौदाम्नी स्त्री. (सुदामा मेघः पर्व्वतो वा तेन एकादिक् तत्प्रान्तभवत्वात् अण् । सुदाम्नः ऐरावतगजस्य पत्नी ङीप् अल्लोपः) वीण सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वीम् - मेघ० ३१ - सौदामिनीव जलोदरसन्धिलीना- मृच्छ० १।३५ ते નામે એક અપ્સરા, ઐરાવત હાથીની પત્ની હાથણી. सौदायिक न. ( सुदायादागतः ठञ् ) पोताना पति पासेथी
सौखिक त्रि. ( सुखं प्रयोजनमस्य ठक् ) सुजने थाहुनार, હર્ષ આપનાર.
सौख्य न. ( सुखमेव चातु० ष्यञ् ) सुमपशु, सुज. सौगत पुं. ( सुगत एव, अण्) सुगत नाभे बुद्ध.
(त्रि. सुगतस्येदमण्-सुगतमतमधीते अण्) जुद्धनुं, जुद्ध संबंधी, (जुद्धना यार संप्रदायो-माध्यमिङ, सौत्रान्ति, યોગાચાર અને વૈભાષિક.) બુદ્ધમતનાં શાસ્ત્ર જાણનાર. सौगतजरत्परिव्राजिकायास्तु कामन्दक्याः प्रथमां भूमिकां भाव एवाधीते' -मालतीमाधवे । सौगन्ध न. ( सुगन्ध + अण्) भेड भतनुं घास-रामपूर. सौगन्धिक न. ( सुष्ठु गन्धः सोस्त्यस्य ठन् + स्वार्थे
अण्) सुगंधी मज-डबार रोड भतनुं प्रभज (पुं. सुष्ठु गन्धोऽस्त्यस्य छन्- अण) सुगंधीहार खत्तर
३. (त्रि. सुगन्धेन व्यवहरति ठक् + अण् ) सुगंधवाणुं, जुशजोहार. सौगन्ध्य न. (सुगन्धस्य भावः स्वार्थे वा ष्यञ् ) सुगंधपशु સુગન્ધ ખુશબો.
सौचि, पुं. सौचिक त्रि. (सूचि+इन् / सूचीं तत्कर्मसीवनभुपजीवति ठन् ) ६२४-९५डां सीवनार. सौजन्य न. ( सुजनस्य भावः ष्यञ् ) सुभ्नपशु, सद्दव्यवहार. (सौजन्यजन्यं यशः- मल्लिनाथ.) सौण्डी स्त्री. ( शुण्डा तदाकारोऽस्त्यास्याः अण् + ङीप् पृषो. शस्य सः) पीपर.
सौति (सूत + इञ् ) ४अर्गनुं जीभुं नाम.
Jain Education International
-
અથવા માતાપિતા પાસેથી મળેલું સ્ત્રીધન. सौदास पुं. (सुदास + अण्) सूर्यवंशमां पेहा थयेलो
કલ્મષપાદ રાજા.
सौध पुं. न. ( सुधया लेपनद्रव्येण रक्तं अण्) महेस, रामहेस- सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपाः - रघु० १९ । २ । (न. सुधां तद्वर्णमर्हति, अण्) ३५. (पुं. सुधां तद्वर्णमर्हति अण् ) दूधियो पथ्थर (त्रि सुधाया इदं, सुधा + अण् ) અમૃતનું, અમૃતસંબંધી, કળીચૂનાનું, કળીચૂના સંબંધી. सौधर्म पुं. (सुधर्मस्यायं, अण्) वैनागम प्रसिद्ध खेड हेवलोड.
सौधर्मज पुं. ( सौधर्मे जायते, जन्+ड) सौधर्म ठेवलोडना हेव.
सौन त्रि. ( सूनाया इदं अण्) वधस्थणनुं, वधस्थण संबंधी.
सौनन्द न. ( सुनन्द + स्वार्थे अण्) जनद्देवनुं भूसण. सौनन्दिन् पुं. ( सौनन्द + अस्त्यर्थे इनि) जजहेव,. सौनिक पुं. (सुना वध्यस्थानं तदुपलक्षितमांसादि पण्यमस्य
ठञ) सर्ध, जाडी, मांस वेथी लवनार. सौन्दर्य न. ( सुन्दरस्य भावः ष्यञ् ) सुंदरपशु, जूज सुरती.
सौपर्ण (सुवर्ण तद्वर्णमर्हति अण् ) सूंह, भरतमशि.. (न. सुपर्णमधिकृत्य कृतो ग्रन्थः अण्) महाभारतनुं खेड पेटा पर्व (त्रि. सुपर्णस्येदं, सुपर्ण + अण् ) गरुउनु, गरुड संबंधी.
For Private & Personal Use Only
www.jainelibrary.org