________________
२१४२
शब्दरत्नमहोदधिः।
[सो-सोमन
साम १२वी- ध्रुवं सनीलोत्पलपत्रधारया शमीलतां | सोपान न. (उप+अन+भावे घञ् सह विद्यमानः उपानः छेत्तुमृषिर्व्यवस्यति-शकुं० १।१८ । मन ४२वी, या, उपरि गतिरनेन) ५थियु - आरोहणार्थं नवयौवनेन -पातुं न प्रथमं व्यवस्यति जलं पुष्पास्वपीतेषु या- ___ कामस्य सोपानमिव प्रयुक्तम्-कुमा० १।३९ । शकुं० ४।९।
.
सोपानमार्ग पुं., सोपानपरम्परा स्त्री. (सोपानेन चिह्नितः सो स्त्री. (षो+क्विप) पावती.
मार्गः) नि.स.२९. -वापी चास्मिन् मरकतशिलाबद्ध सोढ त्रि. (सह+क्त ओत्त्वं) सडे, मेलुक्षमावाणु, सोपानमार्गा-मेघ० ७६। -समारुरुक्षुर्दिवमायुषः क्षये
क्षान्त, 1st वगैरे सडन ४२ना२, क्षमावाणु. ततान सोपानपरम्परामिव- रघु० ३।९।। सोढ़ त्रि. (सह+तृच् वा इडभावः) सडन. ४२८२, सोभाजन पुं. (शोभाञ्जन+पृषो.) स२२वार्नु मा. ક્ષમા કરનાર, ક્ષમાવાળું.
सोम पुं. (सु+मन्) यन्द्र, -'पुष्णामि चौषधीः सर्वा सोत्कण्ठ त्रि. (सह उत्कंठया) Grostatणु, भातु२, सोमो भूत्वा रसात्मकः' भग० । (न. सु+मन्) उत्सु- सोत्कणमालिङ्गनम् ।।
योभानुं ll, 4.51A, पूर, मुझेर, यम, वायु, ते सोत्प्रास न. (उद्+प्र+अस् घञ् सह उत्प्रासेन सहस्य नामे मे. वस्तु, ५, सोमसता, भौषधि, वान२, सः) प्रियवाश्य, 48ोति.
સોમરસ, અમૃત કિરણ, શિવ, વાનરોનો રાજા સુગ્રીવ, सोत्प्रास त्रि. (सह उत्प्रासेन सहस्य सः) महास्य તે નામે એક યાગ. ४२८२, भोटथी. उसनार, उम312 सना२. (पुं.) | सोमगर्भ पुं. (सोमस्य गर्भः -स्थानम्) वि.
અટ્ટહાસ્ય, મોટેથી હસવું, ખડખડાટ હસવું. सोमज न. सोमतनय पुं. (सोमात् तत्क्षरितोषधिस्थरसोदक त्रि. (उदकेन सहितः सहस्य सः) ५ulatणु, सपानात् जायते जन्+ड) दूध. (पुं. सोमात् जायते, પાણી સહિત.
जन्+ड) सुघ.. (त्रि. सोमाज्जायते, जन्+ड) यंद्रथी सोदय त्रि. (सह उदयेन सहस्य सः) यवाणु, सामवाणु, त्पन थये. (सोमस्य तनयः) बुध अड.
द्विवाण. व्यासहित.92 थयेस. 6पन थयेस. | सोमतनया, सोमतनजा, सोमपत्री, सोमसता, सोदर, सोदर्य पुं. (समानमुदरं यस्य/समाने उदरे सोमसूनू, सोमोद्भवा स्त्री. (सोमस्य तनया/सोमस्य
शयिता यत् सादेश) सगो मा5, 2 पेटे ४न्भेस तनूजा/सोमस्य पुत्री/सोमस्य सुता/सोमस्य सूनू/ माई.
सोमस्य उद्भवा) ना नही. सोदरा, सोदर्या स्त्री. (समानमुदरं यस्याः/सोदर्या स्त्रियां । सोमतनुज, सोमतनूज, सोमपुत्र, सोमसुत, सोमसूनु, टाप्) स० गाउन, मे. 2 °न्मेका पाउन- भ्रातुः | सोमोद्भव (सोमस्य तनुजः/सोमस्य तनूजः/सोमस्य
सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः-रघु० १५।२६।। | पुत्रः/सोमस्य सुतः/सोमस्य सूनुः/सोमस्य उद्भवः) सोद्योग त्रि. (उद्योगेन सहितः, सहस्य सः पूर्व. नि.) सुध पड.
उधोगवाणु, 6धमवाणु, परिश्रमी, मनतुं. सोमतीर्थ न., सोमनाथ पुं. (सोमेन कृतं तीर्थम्/ सोनह न. (सु+विच् सवे नाते, नह+क) ६.स.EL. सोमस्य नाथः) प्रभास. ताथ, सोमनाथन प्रसिद्ध सोन्माद त्रि. (सह उन्मादेन सहस्य सः) ij, पास, શિવલિંગ, જેની પ્રભાસ તીર્થમાં પ્રતિષ્ઠા થયેલી છે ઉન્માદ રોગવાળું, ચિત્તભ્રમવાળું.
તે મંદિર અને મૂર્તિની ઝવેરાતથી પૂર્ણ પ્રતિમા અને सोपप्लव पुं. (सह उपप्लवेन) दु:vl, ASuथा. घेरायेद મંદિરને જોઈને મહમ્મદ ગિઝની આશ્ચર્યચકિત થઈ
सूर्य 3 यन्द्र, शत्रुमाथी iत. (त्रि. सह उपप्लवेन ગયો અને સન ૧૦૨૪માં એ મંદિરને તોડી નાખી सहस्य सः) 6पद्रववाणु, उपद्रव सरित.
એમાં જે ખજાનો ભરેલો હતો તે ઊંટો ઉપર લાદી सोपधि क्रिया. वि. अव्य. (सह उपधिना यस्मिन् (6415 गयो- तेषां मार्ग परिचयवशादर्जितं गुर्जराणां ___ कर्मणि यथास्यात्तथा) ४५४थी, ताथी, सुथ्यापू.. यः सन्तापं शिथिलमकरोत् सोमनाथं विलोक्यसोपाधि, सोपाधिक त्रि. (सह उपधिना सहस्य सः।
विक्रमाङ्के १८१८७। (सोपाधि-कप्) 6धिवाj, 64धि सहित, सामाना । सोमधारा स्त्री. (सोमस्य धारेव) आश.
CLCL भाट ४३j हान, 15 श२तथी. धायेस.. सोमन् पुं. (सु+मनिन्) यंद्रमा. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org