________________
सुलभ-सुवर्णबिन्दु] शब्दरत्नमहोदधिः।
२१२९ सुलभ त्रि. (सुखेन लभ्यते, सु+लभ्+कर्मणि खल्) | सुवर्चक, सुवर्चिक, सुवचिन् पुं. (सुष्ठु वर्चयति,
मनायासे भेगवी २५ तेवु, हुम नलित, सु+वर्च+णिच्+ण्वुल्/सुवर्च देशभेदोऽस्त्यस्याकरत्वेन साथी भणे ते, -'न सुलभा सकलेन्दुमुखी च । ठन्/सु+वर्च+णिच्+णिनि) Al०५२. सा किमपि चेदमनङ्गविचेष्टितम्' -विक्रम० २।९।- सुवर्चल (पुं.) तनामना. म. देश. इदमसुलभवस्तु प्रार्थना दुर्निवारम्० विक्रम० २।६।। सुवर्चला, सुवर्चा स्त्री. (सुष्ठु वर्चयति, सु+वर्च+ योग्य, 6५युत- निष्ठूतश्वरणोपयोगसुलभो लाक्षारसः णिच्+कलच्-टाप्/सु +वर्च+अच्+टाप्) सूर्यनी केनचित्-शाकुं० ४।५। - मानुषतासुलभो लघिमा- पत्नी, भणसी, साहित्य महता वनस्पति, ब्राझी.. का० ।
सुवर्चिका स्त्री. (सुवर्च+ठन्+टाप्) ५. सुवर्चिका सुलभा स्त्री. (सुलभ+स्त्रियां टा) भाष५. वनस्पति, । स्वर्जिकावत् बोधव्या गुणतो जनैः-भावप्र० ધૂમપત્રા વનસ્પતિ.
सुवर्ण न., सुवर्णक त्रि. (सुष्ठु वर्णोऽस्य) सोनु, सुलोचन पुं. (सुष्ठु लोचने यस्य) मृग, ४२५५. હરિચંદન, સોનાગેરુ, ધન, નાગકેશર, એક કર્મ બરોબર (न. सुष्ठु लोचनम्) सामु नेत्र. (त्रि. सुष्ठु लोचनानि ५.४न.. (पुं. सुष्ठु वर्णोऽस्य सुष्ठु वर्णो वा) सोनु, यस्य) सुं८२ नेत्रवाj.
તે નામે એક યજ્ઞ, ધતૂરો, એક જાતનો ગુગળ, સારો सुलोचना स्त्री. (सुष्ठु लोचनं यस्याः) सुं६२ नेत्रवाणी | २२. (त्रि. सुष्ठु वर्णो रूपमक्षरं वास्य/सुष्ठु वर्णोऽस्य
कप्) स॥२८ ag[auj, स२८ गर्नु, स॥२॥ २०१२वाणु, सुलोचनी स्त्री. (सुलोचन+स्त्रियां जाति. ङीष्) भृगली, सुं६२, ३ाणु. २९.
सुवर्णक न. (सुवर्णमिव कायति, कै+क) पित्तम. सुलोमश त्रि. (सुलोमानि सन्त्यस्य शः) सुं६२ jaizuuj. सुवर्णकदली स्त्री. (सुष्ठु वर्णो यस्याः सुवर्णा चासो सुलोमशा स्त्री. (सुष्ठु शोभनानि लोमनानि यस्य) Lघl कदली च) सोन३. ४५- तनी 3.
सुवर्णकर्तृ, सुवर्णकार, सुवर्णकृत् पुं. (सुवर्णं करोति सुलोमा स्त्री. (सुष्ठु लोमानि यस्याः) तामवली. वनस्पति, | कृ+तृच्/सुवर्णं सुवर्णमयभूषणादि करोति, कृ+अण्/ માંસદા વનસ્પતિ.
सुवर्णं करोति, कृ+क्विप्-तुक् च) सोनी... सुलोहक न. (सुलोह+संज्ञायां कन्) पित्तम. सुवर्णगणित न. (सुवर्णस्य गणितम्) alcuवती' प्रसिद्ध सुलोहित पुं. त्रि. (सुष्ठु लोहितः) सा. बरं.. એક ગણિત. સારા લાલ રંગવાળું, ઘણું જ લાલ.
सुवर्णगैरिक न. (सुवर्णमिव पीतं गैरिकम्) सोनाग. सुलोहिता स्त्री. (सुष्ठु लोहिता) भनिविा वृक्ष - -'गैरिकं मधुरं पीतं कषायं व्रणरोपणम् ।' -
काली कराली च मनोजवा च सुलोहिता या च । विस्फोटांशोंऽग्निदाहघ्नं वरं स्वर्णादिकं शुभम्' . सुधूम्रवर्णा-मुण्डका० १।२।४।
| राजनिघण्टौ । सुवचन न. (सुष्ठु वचनम्) सा क्यन, सामु भाष, सुवर्णजीविक, सुवर्णवणिज् पुं. (सुवणं तद्यविक्रयो
सुभाषित. (त्रि. सुष्ठु शोभनं वचनं यस्य) सा२। जिविका यस्य/सुवर्णस्य बणिज् बवयोरभेदः) सानु વચનવાળું, યોગ્ય બોલનાર.
વેચી ખરીદી જીવનાર, સોનાનો વેપારી. सुवचनी स्त्री. (सुष्ठु शोभनं वचनं यस्याः ङोप्) | सुवर्णनकुली स्त्री. (सुवर्णमिव पीता नकुली) भा4sisel. શુભસૂચની એક દેવી.
सुवर्णपुष्प पुं. (सुवर्णमिव पुष्पमस्य) २०४तर वृक्षसुवचस्, सुवचस्क त्रि. (सुष्ठु वचो यस्य कप् च) श्रेष्ठी सुवर्णपुष्पैः पौर्विप्राः पुरोहिताः कुमुदैः
सारी दीवाj. (न. सुष्ठु वचस्) सायन.. बृहत्सं० २९।१०। सुवन पुं. (सु+क्यु) सूर्य, मान, 240530k, झाडे, सुवर्णप्रसर न. (सुवर्णस्य प्रसर इव यत्र) एलवालुक' ___ मित्रानु, उ. (न. सुष्ठु वनम्) सासु-सुं६२ न. २६ मी. सुवर्च पुं. (सु+वर्च+अच्) नामे में है सुवर्णबिन्दु पुं. (सुवर्णस्य बिन्दुरिव) वि.
वृक्ष.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org