________________
१६८४
महाधातु पुं. (महांश्चासौ धातुश्च) सुवर्श, सोनुं. महाध्वनिक (त्रि. ) ६२ सुधी गयेसो, भृत, महाप्रयात. महानट पुं. (महांश्चासौ नटश्च प्रलयकाले) शिव, महादेव. महानदी स्त्री. ( महती चासौ नदी च) भोटी नही
संभूयाम्भोधिमभ्येति महानद्या नगापगा- शिशु० २।१०० । ते नामनी नही- नदी तत्र महापुण्या विन्ध्यपादविनिर्गता | चित्रोत्पलेति विख्याता सर्वपापहरा शुभा । महानन्द पुं. ( महान् अतिवृहत् आनन्दोऽत्र) मोक्ष.
।
(पुं. महांश्चासौ आनन्दश्च ) अतिशय आनंह, भोटो हर्ष- महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा । चत्वार उत्तरवंशा मातङ्गमुनिसम्मता सङ्गीतदामो० परम सुख, मोक्ष सुजनो खानंह. (त्रि. महान् आनन्दो यस्य) घुसा खानंध्वाणुं. महानन्दा स्त्री. (महान् आनन्दोऽस्याः) महा सु६ नवभी, ते नामनी नही, ६३. महानन्दि पुं. ( आ सम्यक् नन्दति, आ + नन्द्+इन्,
महान् आनन्दिः) ऽवियुगना महापद्म राभनो पिता. महानरक पुं. (महानतिशययातनाप्रदः नरकः ) ते नाभे
खेड २४- तामिस्रमन्धतामिस्रं महारौरवरौरवी । नरकं कालसूत्रं च महानरकमेव च मनु० ४।८८ । महानल पुं. ( महांश्चासौ नलश्च यद्वा महान् अनलः) हेवनस, पारो.
महानवमी स्त्री. ( महती चासौ नवमी च) खाश्विन सुध नवभी.
शब्दरत्नमहोदधिः ।
महानस न. ( महच्च तत् अनश्च संज्ञायां टच् आका. रादेशश्च ) २सो, रसोईजानु, मोटी गाडी. महानाटक न. ( महच्च तत् नाटकं च ) दृश्य अव्य नाटडनो खेड लेह, महानाटड, हनुमान नाट- एष श्रीलहनूमता विरचिते श्रीमन्महानाटके वीरश्रीयुतरामचन्द्रचरते प्रत्युदृते विक्रमैः । मिश्रश्रीमधुसूदनेन कविना संदर्भ्य सज्जीकृते स्वर्गारोहणनामकोऽत्र नवमो यातोऽङ्क एवेत्यसौ-रामचरितग्रन्थेऽन्तिमः श्लोकः । महानाद पुं. ( महान् नादोऽस्य) हाथी, गाठतो भेघ,
सिंह, अंट, डान, खेड अंडवाहित्र (पुं. महांश्चासौ नादश्च मोटो जवा
महानादी स्त्री. (महानाद + स्त्रियां ङीष्) हाथशी, सिंहश, 2.डी.
महानिद्रा स्त्री. ( महती सुदीर्घा चासौ निद्रा च ) भरा,
भोत.
Jain Education International
[महाधातु-
[-महापत्र
महानिधि पुं. ( महांश्चासौ निधिश्च ) भोटो भंडार (पुं. महान् निधिरस्य) विष्णु.
महानिम्ब पुं. ( महांश्चासौ निम्बश्च) खेड भतनो बींजडी. महानिवेश त्रि. ( महान् निवेशो यस्मिन्) घट्ट, घाटु, ४४५, सुशोभित.
महानिशा स्त्री. ( महती घोरा निशा ) रात्रीना वयसा पहोर- महानिशा तु विज्ञेया मध्यमं प्रहरद्वयम्रघुनन्दनभट्टः ।
महानीच त्रि. (महांश्चासौ नीचश्च ) धनुं नीयुं, अत्यंत
नी. (पुं. महानतिशयो नीचः) धोजी..
महानील पुं. (महांश्चासौ नीलश्च) लांगरी, खेड भतनो भ-ि महानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्ट - शिशु० १ | १६ | खेड भतनो नाग, भोटा भंजुनु आउ, खेड भतनो गूगण. (न. महच्च तत् नीलं च) खेड भतनुं तंत्र महानीलसरस्वती स्त्री. (महानीलाख्या सरस्वती) તંત્રપ્રસિદ્ધ એક તારિણી. महानीली स्त्री. (नील+गौरा. ङीष् महती चासौ नीली च) वनस्पति नीसायराभिता. महानुभाव त्रि. ( महाननुभावो माहात्म्यमस्य ) महाशय'महानुभावाः हि नितान्तमर्थिनः ' - शिशु० १।१७। મોટા મનનું, મહાપ્રતાપી, કામ-ક્રોધ વગેરેથી જેનું भन व्याप्त न होय ते, गुणवान्, धर्मात्मा. महान्तक (पुं.) भरा, शिव. महान्धकार ( पुं.) गाढ अंधारे, आध्यात्मि ज्ञान. महापञ्चमूलक न. ( पञ्चानां बिल्वादिमूलानां समाहारः
कप् महच्च तत् पञ्चमूलकं च) जिल्ली, अग्निमंथ, શ્યોનાક, કાશ્મરી, પાટલા એ પાંચનો સમૂહ, તેના भूणियांनो योग- बिल्लीऽग्निमन्थः श्योनाकः काश्मिरी पाटला तथा । सर्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम् राजनिर्घण्टः ।
महापञ्चविष न. ( पञ्चानां विषाणां समाहारः, महच्च तत् पञ्चविष च) शृंगी, डासङ्कट, मुस्त, वछनाग, शंज से पांच रनो समूह, तेनो योग- शृङ्गी च कालकूटश्च मुस्तको वत्सनामकः । शङ्खकर्णीति योगोऽयं महापञ्चविषाभिधः- राजनिर्घष्टः । महापत्र पुं. (महत् पत्रमस्य) खेड भतनो ६, अन्थसार वृक्ष.
For Private & Personal Use Only
www.jainelibrary.org