________________
१६८२
महागन्धा स्त्री. ( महान् गन्धो यस्याः स्त्रियां टाप् ) મહાગન્ધા વનસ્પતિ, કવિકા વનસ્પતિ, ચામુંડા દેવી - चामुण्डा चर्विका मार्जारकणिका अभि० चि०
शब्दरत्नमहोदधिः ।
२।१२० ।
महागर्त पुं. ( महान् गर्तोऽस्य) विष्णु. महागर्दभगन्धिका स्त्री. ( महागर्दभगन्धी + कन्+टाप् ह्रस्वश्च) भारंग वनस्पति.
महागिरि पुं. ( महांश्चासौ गिरिश्च) मोटो पर्वत (पुं. महान् गिरिस्तदाख्योपाधिर्यस्य) खार्य महागिरि नाम वैनायार्थ- महागिरिः सुहस्त्याद्या वज्रान्ता दशपूर्विणः - अभि० चि० ११३४ । भेोद्धविशेष. महागुरु पुं. ( महांश्चासौ गुरुश्च) मनुष्यनां मातापिता, स्त्रीसोनो महान र पति- नातो विशिष्टं परपामि बान्धवं वै कुलस्त्रियाः । पतिर्बन्धुर्गतिर्भर्ता दैवतं गुरुरेव च - रामायणे । महागुल्मा स्त्री. ( महान् गुल्मो यस्याः ) सोमवल्ली. महागुह त्रि. ( महती गुहा यस्य) मोटी गुझवाणुं. महागुहा स्त्री. ( महती गुहेव मूलमस्याः) पृपिश
वनस्पति (स्त्री . महती चासौ गुहा च) भोटी गुझ.. महाग्रीव पुं. ( महती ग्रीवा यस्य) 2. (त्रि.) मोटी डोडवाणुं.
महाग्रीवा स्त्री. ( महती ग्रीवा यस्याः यद्वा महती चासौ ग्रीवा च) भोटी डोडवाजी स्त्री, भोटी डोड. महाग्रीवी, महाङ्गी स्त्री. ( महाग्रीव + स्त्रियां ङीष् / महाङ्ग + स्त्रियां जातित्वात् ङीष् ) 2डी.
महाघूर्णा स्त्री. ( महती घूर्णाऽस्याः) भद्य ६३, द्राक्षासव. महाघृत न. ( महच्च तत् घृतं च) खेडसो ६ वर्षनुं घी. महागोया स्त्री. ( महती चासौ गोया च) वनस्पति
उपससरी.. महाघोष त्रि. ( महान् घोषोऽस्य अत्र वा) भोटा शब्दवाणुं - महाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्महा० १।२२११११। (न. महान् घोषोऽस्य अत्र वा ) हाट हुन, भ२.
महाघोषा स्त्री. (घुष्यते कर्मणि घञ्+टाप्, महती घोषा ) आगाशींग, शेषशुंहरनुं आउ
महाङ्ग पुं. (महदङ्गमस्य ) अंट, वनस्पति यित्री, गोजरं
(त्रि. महदङ्गं यस्य) स्थूल-मोटा शरीरवाणु- उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः - महा० १३ । १७ ।८३ । (न. महच्च तत् अङ्गं च) महाकाय, भोटु अंग.
Jain Education International
[महागन्धा -महाजाली
महाचण्ड त्रि. (महांश्चासौ चण्डश्च) अत्यन्त उ, प्रखंड, ઘણું જ ગ૨મ.
महाचन्द्र पुं. (महाचंद, जे. प्रा.) जुद्वीपना भैरावत ક્ષેત્રમાં આવતી ઉત્સર્પિણીમાં થનાર આઠમા તીર્થંકર, તે નામનો એક રાજા, એક કુમાર. महाच्छद पुं. ( महान् छदोऽस्य) देवताउ वृक्ष. महाछाय पुं. ( महती छाया यस्य) वउनुं आउ . (त्रि.) મોટી છાયાવાળું.
महाच्छिद्र त्रि. ( महत् छिद्रं यस्य) भोटा छिद्रवाणुं. (स्त्री.) महामेघा वनस्पति.
महाज पुं. ( महांश्चासौ अजश्च ) भोटो जरो. (त्रि. महतो जायते, महत्+जन्+कर्तरि ड) मोटा ફળમાં ઉત્પન્ન થયેલું.
महाजट त्रि. ( महती जटा यस्य) भोटी ४टावा. महाजटा स्त्री. ( महती जटाऽस्याः ) रुद्रटा वृक्ष.
( स्त्री महती चासौ जटा च) भोटी ४21. महाजन पुं. ( महांश्चासौ जनश्च ) श्रद्धालु भाएास
महाजनस्य संसर्गः कस्य नोन्नतिकारकः । पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम् - सुभा० । भोटुं भास महान- महाजनो येन गतः स पन्थाः - महाशान्ति० । महाजनः स्मेरमुखो भविष्यति कुमा० ५। ७० । पंथ, ४नसंख्या.
महाजम्बु, महाजम्बू स्त्री. ( महती चासौ जम्बुश्च, श्च) मोटा मंजुनुं आउ
जम्बू
महाजव पुं. (महान् जवो वेगो यस्य) रोज भेड भतनुं भृग (त्रि.) अतिवेगवाणुं- कृत्वाट्टहासं खरमुत्स्वनोल्वणं निमिलिताक्षं जगृहे महाजवः - भाग० ७१८२८ महाजाति स्त्री, महाजातीय त्रि. ( महती जातिरस्याः यद्वा महती जातिरिव तदाकृतित्वात्/महाजाति+छ) भोटी भई. (स्त्री . महती चासौ जातिश्च) मोटी भति, उत्तम वर्षा (त्रि. महती जातिर्यस्य) भोटी भतनुं, ઉત્તમ વર્ણનું.
महाजालि, महाजालिनी स्त्री. ( महती चासौ जालिनी च) वनस्पति सोनामुखी.
महाजाली स्त्री. ( जाल्- आच्छादने + अच्+ स्त्रियां ङीष् महती चासौ जाली च) पीना रंगनी घोषा नाम વનસ્પતિ, રાજકોષાતકી વનસ્પતિ.
For Private & Personal Use Only
www.jainelibrary.org