________________
२०९८
साम्परायिक त्रि. ( सम्परायाय आपदे परलोकाय वा हितं ठक्) परलोऽनुं साधन, परसोड प्राप्तिनो उपाय. (त्रि सम्पराय + ठक् ) युद्ध, सडा.
साम्प्रतम् अव्य. (सम्+ प्र+तन् +डमु) उभशां, हाल - हन्त ! स्थान क्रोधस्य सांप्रतं देव्याः- वेणी० १ । वाजी, योग्य.
साम्बू (चुरा. उभ. स. सेट् साम्बयति - ते) संजन्ध वो, भेडावु.
साम्ब त्रि. ( अम्बया सह वर्तमानः, सहस्य सः) सम्मा सहित, भाता साथे (पुं. अम्बया पार्वत्या सहितः, सहस्य सः) पार्वती साथै शंड२.
साम्बर न. (संबरदेशे भवं, संबर + अण्) अंजर हेशनुं
शब्दरत्नमहोदधिः।
प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि - रघु० १।९० 1 सायिका स्त्री. ( सो + ण्वुल्+टाप्) भस्थिति, अनुभ सायाह्न पुं. (सायोऽह्नः एकत. टच् समा० अह्नादेशः ) સાયંકાળ, સાંજ. પાંચ પ્રકારમાં વિભાગ પામેલા દિવસનો ત્રણ મુહૂર્તરૂપ પાંચમો છેલ્લો ભાગ.
भीहु.
साम्भवी स्त्री. (सम्भवोऽस्त्यस्य प्रज्ञाद्यण् गौरा० ङीष् ) सायिन् पुं. ( सायति नाशयति गतिक्लेशं सै क्षये + णिनि) લાલ લોધરનું ઝાડ,
घोडेस्वार.
साम्भस् त्रि. (सह अम्भसा, सहस्य सः) पासी सहित - ४ सहित, पाशी साथे.
साम्मातुर पुं. ( सम्मातुरपत्यं पुमान्, सम्मातृ + अण् +
उकारश्च) सती स्त्रीनो पुत्र, उट्यासी स्त्रीनी पुत्र. साम्य न. ( समस्य भावः ष्यञ्) समानपशु, तुल्यता. स्पष्टं प्रापत् साम्यमुर्वीधरस्य- शिशु० १८ । ३८ | તુલ્યત્વપ્રયોજક સાધારણ ધર્મ. साम्राज्य न. ( सम्राजो भावः ष्यञ् ) यहवर्तीपशु. साम्राज्यशंसिनो भावा: कुशस्य च लवस्य च उत्तर० ६।२३। आषा भगतना रामपशुं नाहशाही, શહેનશાહત, દશ લાખ ગામોનું સ્વામિત્વ. 'लक्षाधिपत्यं राज्यं स्यात् साम्राज्यं दशलक्षके ।' साय पुं. (सो+घञ्) सां४, जा, सायंडा.. सायंसन्ध्या स्त्री. (साय दिनान्ते सन्ध्या, तत्र सन्ध्यायते - ध्ये घञर्थे क वा) सांभनी वजते थती સન્ધ્યોપાસના, સાયંકાળે દેવની ઉપાસના, સાયંકાળનો विधि
सम् +
[ साम्परायिक - सारघ
सायंतन त्रि. ( सायं भवः, सायम् ट्युल्+तुट् च) सायंडाणे होनार-थनार, सां४नुं, सां४ संबन्धी. सायंतने सवनकर्मणि संप्रवृत्ते - शकुं० ३।२७। सायंतनी स्त्री. ( सायन्तन + स्त्रियां ङीप् ) सायंडाजनी सन्ध्या वगेरे. -'सन्ध्यां सायंतनीं कुर्यात् द्वादश्यादिष्वपि प्रिये ! अकुर्वन्निरयं याति यतो नित्यागमः क्रिया' बृहन्नालतन्त्रे ।
सायम् अव्य. (सो+त्रमु) सायंडाण, सां४नो समय. -
सायक पुं. ( सो + ण्वुल्) जाए, जड्ग, तलवार. सायकपुङ्ख पुं. (सायकस्य पुङ्खः ) जाएानो अग्रभाग. सायकपुङ्खा स्त्री. (सायकस्य पुङ्खो यस्याः) शरपुंज वृक्ष-नामे आउ.
सायन न. ( सो + ल्युट् ) विषुववृत्तथी भारंली ग्रह સુધીની લંબાઈ.
Jain Education International
सायुज्य न. ( सह युनक्ति, युज् + क्विप् सादेशः सयुङ्गसयुजोभावः ष्यञ् ) सहयोग, साथै संबन्ध, साथै હોવાપણું, પાંચ પ્રકારની મુક્તિ પૈકી એક મુક્તિ, सैम्य, खेडता, अलेह.
सार् (चु. उभ. स. सेट् - सारयति - ते) हुज वु,
सारखं.
सार न. ( सृ+घञ्, सार् + अच् वा पाएगी, धन, माजरा, सोढुं, वन, जंगल, योग्यय, योग्यता, सायद्वात. (पुं. सृ+घञ्, सार्+अच् वा) २२. स्नेहस्य तत्फलमसौ प्रणयस्य सारः - मा० १1९ । जण, वीर्य. - सारं धरित्रीधरणक्षमं च कुमा० १।१७ । स्थिरांश भभ्भ-यरजी, सालणार, वायु, रोग, पासो, छडींनी तर-भलाई, परमेश्वर. (त्रि. सृ+घञ) श्रेष्ठ, उत्तम.
'दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा । धीरोद्धता नमयतीव गतिर्धरित्रीम् ' -उत्तर० ।। सारं अत्यन्त ६७, घ ४ मजूत, न्याय भरेसुं, योग्य. सारक पुं. ( सारयति, सृ+ णिच् + ण्वुल्) नेपाणी. (त्रि.) सारनार, रेय सावनार.
सारखदिर पुं. ( सारश्चासौ खदिरश्च ) भेड भतनी दुर्गन्धी
पेर..
सारगन्ध पुं. ( सारः श्रेष्ठो गन्धो यस्य कर्म० वाः) भन्छन्, श्रेष्ठ गन्ध, सुगन्ध सारघ न. ( सघाभिनिर्वृत्तं, अण्) भध.
For Private & Personal Use Only
www.jainelibrary.org